प्रत्येक पदार्थ सात्म्य हो सकता है ।

यदल्पमल्पं क्रमतो निषेवितं विषं च जीर्णं समुपैति नित्यशः ।
ततस्तु सर्वं न निबाधते नरं र्दिनैर्भवेत्सप्तभिरेव सात्म्यकम् ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.