24

भावार्थः--The Hindi commentary was not digitized.

सात्म्य विचार

नरस्य सात्म्यानि तु भेषजानि । प्रधानदेशोदकरोगविग्रहाः ।
यदेतदन्यच्च सुखाय कल्पते । निषेवितं याति विरुद्धमन्यथा ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रत्येक पदार्थ सात्म्य हो सकता है ।

यदल्पमल्पं क्रमतो निषेवितं विषं च जीर्णं समुपैति नित्यशः ।
ततस्तु सर्वं न निबाधते नरं र्दिनैर्भवेत्सप्तभिरेव सात्म्यकम् ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

प्रकृति कथन प्रतिज्ञा

इति प्रयत्नाद्वरसात्म्यलक्षणं निगद्य पुंसां प्रकृतिः प्रवक्ष्यते ।
विचार्य सम्यक् सह गर्भलक्षणम् प्रतीतजातित्मरणादिहेतुभिः ॥ ४१ ॥