ऋतुकालमें गृहीतगर्भका दोष

कदाचिदज्ञानतयैवमंगना । गृहीतगर्भा प्रथमे दिने भवेत्
अपत्यमेतन्म्रियते स्वगर्भतो द्वितीयरात्रावपि सूतकांतरे ॥ ४६ ॥
तृतीयरात्रौ म्रियतेऽथवा पुनः सगद्गदोंधो बधिरोऽतिमिम्मिनः
स्वभावतः क्रूरतरोऽपि वाऽभवेत् ततश्चतुर्थेऽहनि बीजमावहेत् ॥ ४७ ॥
26

भावार्थः--The Hindi commentary was not digitized.