26

भावार्थः--The Hindi commentary was not digitized.

गर्भोत्पत्ति क्रम

रजस्वलायां पुरुषस्य यत्नतः क्रमेण रेतः समुपैति शोणितम्
तदा विशत्यात्मकृतोरुकर्मणाप्यनाद्यनंतः कृतचेतनात्मकः ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

जीवशद्वकी व्युत्पत्ति

स जीवतीहेति पुनः पुनश्च वा स एव जीविष्यति जीवितः पुरा ।
ततश्च जीवोऽयमिति प्रकीर्तितो विशेषतः प्राणगणानुधारणात् ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.

मरणस्वरूप ।

मनोवचः कायबलेंद्रियैस्सह प्रतीतनिश्वासनिजायुषान्वितः ।
दशैव ते प्राणगणाः प्रकीर्तितास्ततो वियोगः खलु देहिनो वधः ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

शरीरवृद्धिकेलि+ए षट्पर्याप्ति ।

ततस्तदाहारशरीरविश्रुतस्स्वकेंद्रियोच्छ्वासमनोवचांस्यपि ।
प्रधानपर्याप्तिगणास्तु वर्णितो यथाक्रमाज्जीवशरीरवद्धये ॥ ५१ ॥
6
  1. --इन प्राणोके रहनेपर जीव जिन्दा कहलाता है ।