33

भावार्थः--The Hindi commentary was not digitized.

धर्मप्रेम की प्रेरणा

इत्थं शरीरं निजरूपकष्टं कष्टं जरात्वं मरणं वियोगः ।
जन्मातिकष्टं मनुजस्य नित्यं तस्माच्च धर्मे मतिमत्र कुर्यात् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

जातिस्मरण विचार ।

एवं हि जातस्य नरस्य कस्यचित् । जातिस्मरत्वं भवतीह किंचित् ।
तस्माच्च तल्लक्षणमत्र सूच्यते । जन्मांतरास्तित्वनिरूपणाय तत् ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

जातिस्मरणके कारण ।

प्राणांतिके निर्मलबुद्धिसत्वता । शास्त्रज्ञताधर्मविचारगौरवम् ।
वक्रेतरप्राप्तिविशेषणोद्भवो । जातिस्मरत्वे स्पुरनेकहेतवः ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

जातिस्मरणलक्षण ।

श्रुत्वा च दृष्ट्वा च पुरा निषेवितान् । स्वप्नाद्भयात्तत्सदृशानुमानतः ।
साक्षात्स्वजातिं परमां स्मरंति तां । कर्मक्षयादौपशमाच्च देहिनः ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.