35

पित्तप्रकृतिके मनुष्यका लक्षण

पित्तोद्भवाया प्रकृतेः सकाशात् । क्रोधाधिकस्तीक्ष्णतरः प्रगल्भः ।
सस्वेदनः पीतसिरावितानः । यतः प्रियस्ताम्रतरोष्ठतालुः ॥ २१ ॥
मेधान्वितः शूरतरोऽप्रधृष्यो । वाग्मी कविर्वाचकपाठकः स्यात् ।
शिल्पप्रवीणः कुशलोऽतिधीमान् । तेजोऽधिकः सत्यपरोऽतिसत्वः ॥ २२ ॥
पीतोऽतिरक्तः शिथिलोष्णकायो । रक्तांबुजौपम्यकरांघ्रियुग्मः ।
क्षिप्रं जरार्तः खलताप्रसृष्टः सौभाग्यवान् संततभोजनार्थी ॥ २३ ॥
स्वप्ने सुवर्णाभरणानि पश्ये । द्गुजास्रजोऽलक्तकमांसवर्णाम् ।
उल्काशनिप्रस्फुरदग्निराशीन् । पुष्पोत्करान् किंशुककर्णिकासन् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

कफप्रकृति के मनुष्यका लक्षण !

श्लेष्मोद्भवायाः प्रकृतेर्नरः स्यान्मेधाधिकः स्थूलतरः प्रसन्नः ।
दूर्वांकुरश्यामलगात्रयष्टिर्मर्त्यः कृतज्ञः प्रतिबद्धवैरः ॥ २५ ॥
श्रीमान् मृदंगांबुदसिंहघोषः स्निग्धः स्थिरः सन्मधुरप्रियश्च ।
माधुर्यवीर्याधिकधैर्ययुक्तः कातः सहिष्णुर्व्यसनैर्विहीनः ॥ २६ ॥
शिक्षाकलावानपि शीघ्रमेव ज्ञातुं न शक्तः सुभगः सुनेत्रः ॥
हंसाढ्यपद्मोत्पलषण्डवापीस्रोतस्विनीः पश्यति संप्रसुप्तः ॥ २७ ॥

भावार्थः--The Hindi commentary was not digitized.

13
  1. --भुंजा, इति पाठांतरं ॥