वातप्रकोप का कारण ।

व्यायामतो वाप्यतिमैथुनाद्वा दूराध्वयानादधिरोहणाद्वा ।
संधारणात्स्वप्नविपर्ययाद्वा तोयावगाहात्पवनाभिघातात् ॥ ५४ ॥
श्यामाकनीवारककोद्रवादि दुर्धान्यनिष्पावमसूरमाषैः ।
मुद्गाढकीतिक्तकषायशुष्कशाकादिरूक्षादिलघुप्रयोगैः ॥ ५५ ॥
हर्षातिवातातिहिमप्रपातात् जृंभात्क्षताद्वादिविघातनाद्वा ।
रूक्षन्नपानैरतिशीतलैर्वा वातःप्रकोपः समुपैति नित्यम् ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.

44