378
vījapūrasya mūlantu sajalañcānupāyayet /
rasastrivikramo nāmnā māsaikenāśmarīpraṇut // VRs_17.14 //

athānandabhairavī vaṭī /-\-

tilāpāmārgakāṇḍañca kāravellyā yavasya ca /
palāśakāṣṭhasaṃyuktaṃ sarvaṃ tulyaṃ dahet puṭe // VRs_17.15 //
tanniṣkaikabhajāmūtrairvaṭīñcānandabhairavīm /
pāyayedaśmarīṃ hanti saptarātrānna saṃśayaḥ // VRs_17.16 //

atha aśmarīharayogaḥ /-\-

pāṇḍuraṃ phalikāmūlaṃ jalenaivāśmarīharam // VRs_17.17 //

atha yavakṣāraprayogaḥ /-\-

madhunā ca yavakṣāraṃ lī.ḍhaṃ syādaśmarīharam // VRs_17.18 //

atha laghulokeśvaraḥ /-\-

mṛtasūtasya bhāgaikaṃ catvāraḥ śuddhagandhakāt /
piṣṭvā varāṭikāstena rasapādañca ṭaṅkaṇam // VRs_17.19 //
kṣīraiḥ piṣṭvā mukhaṃ ruddhvā tāsāṃ tāścāndhrayet puṭet /
svāṅgaśītaṃ vicūrṇyātha laghulokeśvaro rasaḥ // VRs_17.20 //
caturguñjā rasaścāyaṃ maricaikonaviṃśatiḥ /
jātīmūlapalaikantu ajākṣīreṇa peṣayet //
śarkarābhāvitañcānu pītvā kṛcchraharaṃ dhruvam // VRs_17.21 //