Adhyāya 19
435athodarādicikitsanam ।--
atha jalodaralakṣaṇam /--
udaraṃ sajalaṃ yasya sadoṣaṃ balivarjitam /
śvayathuḥ pādayoḥ śophaḥ syājjalodaralakṣaṇam // VRs_19.1 //
                                                                atha vātodaralakṣaṇam /--
udaraṃ vātasampūrṇaṃ savyathañca kṛśāṅgatā /
muhurmuhuḥ śvasityeva tat vātodaralakṣaṇam // VRs_19.2 //
                                                                athāta udarapāṇḍuśophakāmalākumbhakāmalāhalīmakacikitsā /--
atha jīmūtakādigu.ḍikā /--
jīmūtaloharasagandha-śilālatāmra-
vyoṣāgnikuṣṭhamuṣalī-viṣadīpyacūrṇam /
nimbūkanīralulitaṃ guṭikīkṛtaṃ tat
bhuktaṃ niśāsu madhunā sakalodaraghnam // VRs_19.3 //
                                                                atha vinodavidyādharaḥ /--
rasendrabaliṭaṅkaṇaiḥ sajayapālavījaiḥ samaiḥ
rasaḥ sumṛdito bhavet khalu vinodavidyādharaḥ /
payogu.ḍayuto haret sakalarecanīyāmayān
jvarañca jaṭharāmayān gudagadaṃ saśūlaṃ nṛṇām // VRs_19.4 //
                                                                samyagvirecanābhāve mudgakvāthaṃ pibedanu /
bhedādhikye pibettakraṃ barbūrāṇāṃ tvaco rasam // VRs_19.5 //
                                                                atha dantivījādirasaḥ /--
aṣṭau nistuṣadantivījamapi cecchuṇṭhyāstrayo gandhakāt
dvau ca dvau maricasya ṭaṅkaṇarasañcaikaikabhāgaṃ pṛthak /
guñjāmātramidaṃ surecanakaraṃ deyañca śītāmbunā
śophaṃ gulmajalodaraṃ praśamayet plīhāmayaghnaṃ param // VRs_19.6 //
                                                                atha mṛtyuñjayaḥ /--
dvikṣāraṃ tryūṣaṇaṃ pañca-lavaṇaṃ śatapuṣpikām /
samabhāgamidaṃ sarvaṃ paṭacūrṇaṃ samācaret // VRs_19.7 //
                                                                tatsamau rasagandhau ca kṛtvā kajjalikāṃ śubhām /
sarvamekatra sammelya mardayet divasatrayam // VRs_19.8 //
                                                                ayaṃ mṛtyuñjayo nāmnā rasaḥ śīghraphalapradaḥ /
kathito maryyalāryyeṇa sannipātaharaḥ param // VRs_19.9 //
                                                                sannipāte prayoktavyaḥ raktikāpañcamātrikaḥ /
citrakārdrakasindhūttha-kaṭubhirvā samanvitaḥ // VRs_19.10 //
                                                                pītatoyaṃ tridoṣārttaṃ nirvāte vāsayettataḥ /
pathyaṃ dadhyodanaṃ deyaṃ yācamānāya nānyathā //
guṇo na jāyate yasya tasya deyo rasaḥ punaḥ // VRs_19.11 //
                                                                hanyādvātagadaṃ tathā kaphagadaṃ mandānalatvaṃ jvaraṃ
śūlaṃ sarvamahāmayān jaṭharajāṃ pī.ḍāṃ yakṛt pāṇḍutām /
śophaṃ gulmarujaṃ tathā grahaṇikāṃ plīhāmayaṃ vi.ḍgrahaṃ
vāntiṃ gulmakṛtāṃ sakāsamabhitaḥ śvāsañca hikkāmapi // VRs_19.12 //
                                                                atha udare virecanavidhiḥ /--
ādau sarvodarāṇāñca deyamuktaṃ virecanam /
gomūtrairvā'tha gokṣīrairyojyameraṇḍatailakam //
karṣamātraṃ prayatnena śuddhe deyo rasaḥ punaḥ // VRs_19.13 //
                                                                atha trailokyasundaraḥ /--
śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ saindhavaṃ viṣam /
kṛṣṇajīraṃ vi.ḍaṅgañca gu.ḍūcīsattvacitrakam // VRs_19.14 //
                                                                elā caiva yavakṣāraṃ pratyekaṃ syādrasārddhakam /
dinaṃ nirguṇḍikādrāvairvījapūrarasairdinam // VRs_19.15 //
                                                                mardayecchoṣayet so'yaṃ rasastrailokyasundaraḥ /
guñjādvayaṃ ghṛtairlehyo vātodarakulāntakaḥ // VRs_19.16 //
                                                                palamekaṃ citramūlaṃ dvirgomūtraiścaturjalaiḥ /
pācyaṃ yāvadbhavet kalkaṃ ghṛtaṃ kalkañca yojayet // VRs_19.17 //
                                                                vallaikañca yavakṣāraṃ kṣiptvā paktvā'vatārayet /
tat karṣaikaṃ pibeccānu snigdhamuṣṇañca bhojayet // VRs_19.18 //
                                                                atha mahāvahniḥ /--
catuḥ sūtasya gandho'ṣṭau rajanī triphalā śivā /
pratyekañca dvibhāgaṃ syāttryūṣajīrakadantikāḥ // VRs_19.19 //
                                                                pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet /
jayantīsnukpayobhṛṅga-vahnivātāritailakaiḥ // VRs_19.20 //
                                                                pratyekena kramādbhāvyaṃ saptavāraṃ pṛthak pṛthak /
mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet // VRs_19.21 //
                                                                virecanaṃ bhavettena takrabhaktaṃ sasaindhavam /
dinānte bhojayet pathyaṃ varjayet śītalaṃ jalam //
nābhyuttare jalasrāvaṃ kuryyāddhanti jalodaram // VRs_19.22 //
                                                                atha gu.ḍanāgaraprayogaḥ /--
sarvodaraharaṃ yojyaṃ gu.ḍanāgarayoḥ palam // VRs_19.23 //
                                                                atha vajrakṣāraḥ /--
sāmudraṃ saindhavaṃ kācaṃ yavakṣāraṃ suvarcalam /
ṭaṅkaṇaṃ sarjikākṣāraṃ tulyaṃ cūrṇaṃ vibhāvayet // VRs_19.24 //
                                                                arkakṣīraiḥ snuhīkṣīrairātape śoṣayettryaham /
arkapatraṃ lipettena ruddhvā cāntaḥ puṭe pacet // VRs_19.25 //
                                                                tat kṣāraṃ cūrṇayitvā'tha tryūṣaṇaṃ triphalārajaḥ /
jīrakaṃ rajanīvahni-cavyakaṃ syāt samaṃ samam // VRs_19.26 //
                                                                kṣārameva tadarddhañca ekīkṛtya prayojayet /
agnimāndyeṣvajīrṇeṣu bhakṣyaṃ niṣkadvayaṃ dvayam // VRs_19.27 //
                                                                vātādhike jalaiḥ koṣṇairghṛtaiḥ pittādhike hitam /
kaphe gomūtrasaṃyuktamāranālaistridoṣaje // VRs_19.28 //
                                                                vajrakṣāramidaṃ siddhaṃ svayaṃ proktaṃ pinākinā /
sarvodareṣu gulmeṣu śophaśūleṣu yojayet // VRs_19.29 //
                                                                atha khadirādiyogaḥ /--
khadiraṃ devadāruñca karṣaṃ gomūtrataḥ pibet /
udaraṃ pāṇḍurogañca hanti śūlañca plīhakam // VRs_19.30 //
                                                                atha pippalīprayogaḥ /--
dinaikaṃ pippalīcūrṇaṃ snuhīkṣīreṇa bhāvayet /
niṣkaṃ jalodaraṃ hanti mahiṣīmūtrataḥ pibet // VRs_19.31 //
                                                                atha vaiśvānaraḥ /--
rasagandhakatāmrāṇi śilājit kāntalohakam /
trikaṭu citrakaṃ kuṣṭhaṃ nirguṇḍī muṣalī viṣam // VRs_19.32 //
                                                                ajamodaśca sarveṣāṃ dvau dvau bhāgau prakalpayet /
cūrṇīkṛtya tataḥ sarvaṃ nimbakvāthena bhāvayet // VRs_19.33 //
                                                                ekaviṃśatprakāreṇa bhṛṅgarājena saptadhā /
madhunā guṭikāṃ śuṣkāṃ rajanyāntu pradāpayet //
vaiśvānarābhidho yogo jalodaraviśoṣaṇaḥ // VRs_19.34 //
                                                                atha sūryyaprabhā guṭikā /--
bhārgīvahnijayāyugābhrakadalī pāṭhā vacā rocanā
cavyaṃ patrakacitrakaṃ trikaṭukaṃ kṣāradvayaṃ gandhakam /
trāyantīharavījakesariviṣadvandvaṃ lavaṅgaṃ kaṇā
kuṣṭhaṃ śallaphalaṃ phalatrayayutaṃ phenaḥ samudrādapi // VRs_19.35 //
                                                                brāhmī vījaṃ latāvījaṃ bālavilvaṃ virū.ḍhakam /
lavaṇāni tathā pañca jātyādikusumāṣṭakam // VRs_19.36 //
                                                                vātāritailenaiteṣāṃ kalpitā bhiṣajāṃ varaiḥ /
eṣā sūryyaprabhā nāma guṭikā'gnipradīpanī // VRs_19.37 //
                                                                atha udayamārttaṇḍarasaḥ /--
palonmitasya śulvasya sūkṣmapatrāṇi kārayet /
tatsamaṃ gandhakaṃ dattvā khalle sarvaṃ vimardayet // VRs_19.38 //
                                                                jambīrarasasaṃyuktaṃ dinaṃ gharme nidhāpayet /
tataḥ śulve dravībhūte rasakarṣaṃ niyojayet // VRs_19.39 //
                                                                tat siddhamudare yojyaṃ śophe caiva bhagandare /
nāmnā tūdayamārttaṇḍa-rasa eṣa prakīrttitaḥ // VRs_19.40 //
                                                                atha pāṇḍurogasya saṅkṣiptalakṣaṇam /--
vivarṇatā śarīre syācchayathuḥ kārśyameva hi /
sattvahānirathā''lasyaṃ pāṇḍurogasya lakṣaṇam // VRs_19.41 //
                                                                atha pāṇḍurogacikitsā /--
atha haṃsamaṇḍūraḥ /--
maṇḍūraṃ mardayecchlakṣṇaṃ gomūtre'ṣṭaguṇe pacet /
tryūṣaṇaṃ triphalāṃ mustāṃ vi.ḍaṅgaṃ cavyacitrakau // VRs_19.42 //
                                                                dārvīṃ granthīṃ devadāruṃ tulyaṃ tulyaṃ vicūrṇayet /
ghṛtaṃ maṇḍūratulyañca pākānte miśrayettataḥ // VRs_19.43 //
                                                                bhakṣayet karṣamātrañca jīrṇānte takrabhojanam /
pāṇḍurogaṃ halīmañca ūrustambhañca kāmalām //
arśāṃsi hanti no citraṃ haṃsamaṇḍūrakāhvayam // VRs_19.44 //
                                                                atha kālavidhvaṃsanaḥ /--
śuddhasūtaṃ hema tāraṃ tāmraṃ tulyañca mardayet /
jambīranīrasaṃyuktamātape mardayeddinam // VRs_19.45 //
                                                                sarvatulyaṃ punaḥ sūtaṃ kṣiptvā piṣṭaṃ prakalpayet /
dhustūraphalamadhye tu dolāyantre tryahaṃ pacet // VRs_19.46 //
                                                                dhustūrotthadravaireva yantraṃ pūryyaṃ punaḥ punaḥ /
ādāya bandhayedvastra iṣṭikāyantragaṃ pacet // VRs_19.47 //
                                                                jambīrairgandhakaṃ piṣṭvā adhaścorddhvañca dāpayet /
tulyaṃ punaḥ punardeyaṃ ruddhvā laghupuṭe pacet // VRs_19.48 //
                                                                ṣa.ḍguṇe gandhake jīrṇe tattulyaṃ mṛtalohakam /
dattvā mardyaṃ dinaikañca kaṇṭakāryyā dravairdinam // VRs_19.49 //
                                                                ruddhvā'tha kariṣāgnistha-kapotākhyapuṭe pacet /
punarmardyaṃ punaḥ pācyaṃ trivāraṃ pūrvajairdravaiḥ // VRs_19.50 //
                                                                bṛhatyuttharasaistadvattridhā''mardya puṭettridhā /
vahnyarkanaktamālānāṃ pṛthagdrāvairdvidhā dvidhā // VRs_19.51 //
                                                                mardyaṃ ruddhvā puṭettadvaddaśāṃśaṃ vatsanābhakam /
dattvā tasmin vicūrṇyātha guñjāmātraṃ prayojayet // VRs_19.52 //
                                                                kālavidhvaṃsano nāma rasaḥ pāṇḍvāmayāpahaḥ /
abhayā'tha gavāṃ mūtraiḥ piṣṭvā cānu pradāpayet // VRs_19.53 //
                                                                atha pañcānanaḥ /--
mṛtaṃ kāntaṃ suvarṇañca śulvatārābhrabhasmakam /
pṛthagakṣamitaṃ sarvaṃ paṭacūrṇaṃ kṛtaṃ muhuḥ // VRs_19.54 //
                                                                rasagandhakakajjalyā tulyayā saha marditam /
sārddhadvipalamānena tāpyacūrṇena mardayet // VRs_19.55 //
                                                                dvipalaṃ mūṣikāmadhye vinikṣipyālacūrṇakam /
tatastu kajjalīṃ kṣiptvā manohvāṃ tāvatīṃ kṣipet // VRs_19.56 //
                                                                tato nirudhya yatnena pariśoṣya puṭenniśi /
puṭena gajasaṃjñena svataḥ śītaṃ vicūrṇayet // VRs_19.57 //
                                                                caturguṇena gandhena nirmitāṃ rasakajjalīm /
kṣiptvā pūrvarase luṅgavāriṇā parimardayet // VRs_19.58 //
                                                                pacet kro.ḍapuṭenaiva daśavāramataḥ param /
evaṃ tālakakajjalyā daśavāraṃ puṭettataḥ // VRs_19.59 //
                                                                tataśca mṛtavaikrānta-bhasmanā ca kalāṃśataḥ /
tato vicūrṇya yatnena karaṇḍāntarvinikṣipet // VRs_19.60 //
                                                                ayaṃ pañcānano nāma devarājena kīrttitaḥ /
śreṣṭhaḥ sarvarasendreṣu mahārasasamo guṇaiḥ // VRs_19.61 //
                                                                pathyāśūraṇaśuṇṭhībhiḥ saghṛtābhirniṣevitaḥ /
sarvān pāṇḍugadān hanti kṛtaghna iva satkṛtim // VRs_19.62 //
                                                                yakṣmāṇaṃ jaṭharaṃ halīmakarujaṃ vātārttivi.ḍbandhanaṃ
kuṣṭhañca grahaṇīṃ jvarātisaraṇaṃ śvāsañca kāsārucī /
śleṣmavyādhimaśeṣato galagadān durnāma mandāgnitāṃ
mehaṃ gulmarujañca kiṃ bahugirā hanyādgadāṃścāparān // VRs_19.63 //
                                                                sevyamāne rase cāsmin vilvamekañca varjayet /
svasthaḥ sarvaṃ samaśnīyādgadī pathyaṃ gadāpaham // VRs_19.64 //
                                                                atha ārogyasāgaraḥ /--
ekaikapalagandhāśma-rasasambhavakajjalīm /
tasyā madhye dvipalikaṃ tāpyaṃ tālaṃ palonmitam // VRs_19.65 //
                                                                palamātraṃ manohvāñca palamabhrakabhasmakam /
sukhasparśasya karṣañca nikṣipya parimardya ca // VRs_19.66 //
                                                                mūṣāmadhye vinikṣipya pinaddhāntarmukhīṃ tataḥ /
patreṇa śuddhatāmrasya nirmalena trikarṣiṇā // VRs_19.67 //
                                                                mūṣāṃ mṛdbhiḥ savastrābhiḥ parirudhya yathā dṛ.ḍham /
pariśoṣya giraṇḍaiśca puṭet gajapuṭena hi // VRs_19.68 //
                                                                svāṅgaśītaṃ samuddhṛtya khoṭībhūtaṃ vicūrṇayet /
gandhatālaśilācūrṇaiḥ sahitaṃ khallacūrṇakam // VRs_19.69 //
                                                                puṭet kro.ḍapuṭe caiva daśavāraṃ tataḥ param /
kṣipedviṃśatibhāgena vaikrāntaṃ bhasmatāṃ gatam // VRs_19.70 //
                                                                vimardya gālitaṃ kṛtvā kṣipet raupyakaraṇḍake /
ārogyasāgaro nāma raso'tiguṇavattaraḥ // VRs_19.71 //
                                                                hanyāt pāṇḍumarocakaṃ gudagadaṃ vātañca pittaṃ kaphaṃ
gulmādhmānakaśopharogamatha ca śvāsaṃ śiro'rttiṃ vamim /
atyarthānalamandatāṃ gurumudāvarttaṃ vicitrajvarān
rogānapyaparān ratidvayamitaḥ sūtau marīcājyavān // VRs_19.72 //
                                                                atha pāṇḍughanānilarasaḥ /--
tāmrabhasma rasabhasma gandhakaṃ vatsanābhamatha tulyabhāgataḥ /
447 
vahnitoyaparimarditaṃ pacet yāmapādamatha mandavahninā // VRs_19.73 //
                                                                raktikāyugalamānato bhavecchophapāṇḍughanapaṅkaśoṣaṇaḥ // VRs_19.74 //
                                                                atha pāṇḍuhāriharītakī /--
koraṇṭo bhṛṅgarājaśca śatāvaripunarnavau /
ete saptapalā grāhyāḥ pratyekaṃ sūkṣmacūrṇitāḥ // VRs_19.75 //
                                                                etatkvāthe pacet samyak harītakyāḥ śatatrayam /
ṣaṣṭyā'dhikaṃ tataḥ śuṣkaṃ gavyadugdhena pācayet // VRs_19.76 //
                                                                śoṣayitvā śanairhṛtvā vaṭikābhiḥ prapūrayet /
rasasya tripalaṃ dattvā gandhake tripalātmake // VRs_19.77 //
                                                                paktvā'tha pātayet patre cūrṇayitvā tataḥ punaḥ /
gu.ḍūcīsattvamādāya śuṣkaṃ sattvaṃ palāṣṭakam // VRs_19.78 //
                                                                cūrṇayitvā tataḥ sarvaṃ madhunā guṭikāḥ kiret /
tāstu sūtre samābaddhvā madhubhāṇḍe vinikṣipet //
ekaikāṃ bhakṣayennityaṃ śuṣkapāṇḍuvināśinīm // VRs_19.79 //
                                                                atha pittapāṇḍvariguṭikā /--
rasasya bhāgāścatvāro lohasya dvau prakīrttitau /
vahnimustāvi.ḍaṅgānāṃ trikaṭutriphalasya ca // VRs_19.80 //
                                                                bhāgāstvanekaśo grāhyāḥ kuṭajasya tathā'paraḥ /
cūrṇayitvā tataḥ sarvaṃ madhunā guṭikāḥ kiret //
ekaikāṃ bhakṣayet prātaḥ pittapāṇḍvapanuttaye // VRs_19.81 //
                                                                atha trailokyasundaraḥ /--
rasagandhakalohābhra-gu.ḍūcīsattvasūkaraḥ /
triphalāśigrumūlāni bhṛṅgasāreṇa bhāvayet // VRs_19.82 //
                                                                trailokyasundaraḥ so'yaṃ saghṛtakṣaudraśarkaraḥ /
mṛgāṅkavat pathyabhujaḥ pāṇḍuśophaṃ niyacchati // VRs_19.83 //
                                                                atha pāṇḍuśothe trinetrarasasya prayogavidhiḥ /--
yutaḥ kiñcidghṛtakṣaudra-gu.ḍatittiriguggulaiḥ /
trinetrākhyo raso yojyaḥ śophe toyānupānataḥ // VRs_19.84 //
                                                                atha vijayā guṭikā /--
palatrayaṃ harītakyāścitrakasya palatrayam /
elātvakpatramustānāṃ bhāgo'rddhapaliko mataḥ // VRs_19.85 //
                                                                reṇukārddhapalaṃ proktaṃ tadarddhaṃ nāgakeśaram /
vyoṣañca pippalīmūlaṃ viṣañca palamātrakam // VRs_19.86 //
                                                                rasaḥ palo mahāgandhaḥ sūkṣmacūrṇāni kārayet /
purātane gu.ḍe pakve tulārddhe tadvinikṣipet // VRs_19.87 //
                                                                himasparśantu gṛhṇīyāt ghṛtenāktvā karaṃ budhaḥ /
badarāsthipramāṇena vijayā guṭikā matā //
niśāyāṃ khādayedenāṃ śophapāṇḍuvināśanīm // VRs_19.88 //
                                                                atha ṭaṅgaṇādiyogaḥ /--
ṭaṅkaṇaṃ meghanādañca bhakṣayedviṣaśāntaye // VRs_19.89 //
                                                                atha jayapālarasaḥ /--
rasaṃ gandhaṃ mṛtaṃ tāmraṃ jayapālañca guggulum /
samāṃśamājyasaṃyuktāṃ guṭikāṃ kārayenmitām //
ekaikāṃ khādayedvaidyaḥ śophapāṇḍvapanuttaye // VRs_19.90 //
                                                                atha devadālīpañcāṅgaprayogaḥ /--
devadālyāstu pañcāṅgaṃ cūrṇaṃ kṣīraiśca vā jalaiḥ /
niṣkamātraṃ pibennityaṃ māsāt pāṇḍugadāpaham // VRs_19.91 //
                                                                atha kāmalālakṣaṇam /--
dagdhamāṃsarudhirāsrapittataḥ kāmalā bhramatṛṣāvidāhinī /
pītanetramalavatyupekṣayā śophayugbhavati kumbhakāmalā // VRs_19.92 //
                                                                atha apāmārgādiyogaḥ /--
apāmārgaṃ śamīmūlaṃ piṣṭvā takreṇa pāyayet /
kāmalāṃ śvayathuṃ pāṇḍuṃ karṣamātraṃ niyacchati // VRs_19.93 //
                                                                atha pañcāsyarasaḥ /--
tīkṣṇamākṣikakāntābhra-śulvasūtakatālakam /
devadālīrasaiḥ piṣṭaṃ bālukāyantramūrcchitam // VRs_19.94 //
                                                                amṛtotpalakahlāra-kandadrākṣāsamanvitam /
piṣṭaṃ yaṣṭyambhasā kṣaudra-sitābhyāṃ kāmalāpraṇut // VRs_19.95 //
                                                                atha triyoniḥ /--
tāmrasya turyyabhāgeṇa rasenotplutya lepayet /
nimbudrāveṇa saṃyojya sūryyatāpe vinikṣipet // VRs_19.96 //
                                                                ūrddhvādho gandhakaṃ dattvā pācayedatiyatnataḥ /
matsyākṣīmabhito dattvā mṛtsnayā sannirudhya ca // VRs_19.97 //
                                                                yāmadvayantu pakvañca svāṅgaśītaṃ samuddharet /
guñjāmātraṃ dadītāsya sābhayaṃ gu.ḍasaṃyutam //
triyonyākhyo raso hyeṣa śophapāṇḍvapanodanaḥ // VRs_19.98 //
                                                                atha mustādicūrṇam /--
mustāmṛtācitrakayaṣṭipippalī-vi.ḍaṅgaśuṇṭhītriphalairyathottaram /
cūrṇaṃ sahāyorajasā ca saṃyutaṃ samākṣikaṃ pāṇḍugadāpahaṃ param // VRs_19.99 //
                                                                atha kāmeśvaraḥ /--
palaṃ sūtaṃ palaṃ gandhaṃ vajrī pathyā trayaṃ trayam /
mustailāpatrakāṇāñca prati sārddhapalaṃ kṣipet // VRs_19.100 //
                                                                tryūṣaṇaṃ pippalīmūlaṃ viṣañcaiva palaṃ palam /
nāgakeśarakarṣaikaṃ reṇukārddhapalaṃ tathā // VRs_19.101 //
                                                                purātanagu.ḍenaiva tulārddhena vipācayet /
mardayet kanyakādrāvairyāmaikānte ghṛtena ca // VRs_19.102 //
                                                                guṭikāṃ badarābhāntu kārayedbhakṣayenniśi /
śophapāṇḍuharaḥ so'yaṃ rasaḥ kāmeśvaraḥ svayam // VRs_19.103 //
                                                                atha pāṇḍughanānilarasaḥ /--
tāmrabhasma rasabhasma gandhakaṃ vatsanābhamatha tulyabhāgataḥ /
vahnitoyaparimarditaṃ pacedyāmapādamatha mandavahninā // VRs_19.104 //
                                                                raktikādvitayamānato'nilān śophapāṇḍughanapaṅkaśoṣaṇaḥ // VRs_19.105 //
                                                                atha kaṃsādipañcakam /--
kaṃsena piṣṭaḥ śilayā sahitaḥ pācito rasaḥ /
hatābhyāṃ tīkṣṇatāmrābhyāṃ yuto hanti halīmakam // VRs_19.106 //
                                                                atha sindūrabhaṣaṇaḥ /--
śuddhasūtañca sindūraṃ palaikaikaṃ vimardayet /
vāsārasena yāmaikaṃ tena kuryyācca cakrikām // VRs_19.107 //
                                                                supakvāṃ kārayenmaṣāmuttānāṃ dvādaśāṅgulām /
tanmadhye gandhakaṃ śuddhaṃ kṣipet palacatuṣṭayam // VRs_19.108 //
                                                                pūrvoktāṃ cakrikāṃ kṛtvā tat kṣiptvā prapuṭellaghu /
jīrṇe gandhe samuddhṛtya cakrikāṃ tāṃ vicūrṇayet // VRs_19.109 //
                                                                cūrṇādṛśaguṇaṃ yojyaṃ mṛtalohañca mardayet /
laśunena daśāṃśena caṇamātrā vaṭīḥ kiret // VRs_19.110 //
                                                                vātapāṇḍuharaḥ siddho rasaḥ sindūrabhūṣaṇaḥ /
pibeccānu hyapāmārgasyairaṇḍasya ca mūlikām //
takraiḥ piṣṭvā'tha karṣaikaṃ hanti pāṇḍuṃ sakāmalam // VRs_19.111 //