788 sparśarūpagrahaṇe ca tābhyām eva na gandho gṛhyata iti gandhagrahaṇaprayojanaṃ ghrāṇam anumīyate/ trayāṇāṃ grahaṇe na tair eva raso gṛhyata iti rasagrahaṇaprayojanaṃ rasanam anumīyate/ na ca caturṇāṃ grahaṇe tair eva śabdaḥ śrūyata iti śabdagrahaṇaprayojanaṃ śrotram anumīyate/ evam indriyaprayojanasyānitaretarasādhanasādhyatvāt pañcaivendriyāṇi//56//