atha dvitīyo 'dhyāyaḥ |

AS.Ka.2.1 athāto virecanakalpaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ka.2.2 virecanadravyāṇāṃ mūleṣu trivṛt |

tvakṣu tilvakaḥ |

kṣīreṣu snuhī |

phaleṣu harītakī pradhānāni |

trivṛtāyāḥ khalu dvividhaṃ mūlamaruṇaṃ śyāvaṃ ca |

tatrāruṇaṃ kaṣāyamadhuraṃ vipāke kaṭukaṃ rūkṣaṃ śleṣmapittaharaṃ kalpanāṃviśeṣāt punaḥ sarvavyādhipraśamanam |

sukhavirecanatvāt śiśusthavirasukumāramṛdukoṣṭheṣu praśastaṃ trivṛcchabdavācyaṃ ca ||

AS.Ka.2.3 itaradapi tasmāt guṇaiḥ kiñcidūnaṃ tīkṣṇaṃ kaṇṭhahṛdayakarṣaṇaṃ mūrchāsammohakṛdāśu doṣaharatvāt bahudoṣakleśakṣamakrūrakoṣṭheṣu praśastaṃ śyāmāśabdavācyaṃ ca ||

AS.Ka.2.4 atha tayormūlamatiryagvisṛtaṃ gambhīrānugataṃ ślakṣṇamāharet |

tatastvacaṃ śoṣayitvā samyak suguptaṃ sthāpayet ||

AS.Ka.2.5 taccūrṇaṃ śuṇṭhīsaindhavayuktamamlairmāṃsarasena vā pibedvātāmayeṣu |

kṣīrakṣaudradrākṣekṣukāśmaryasvarasasarpiḥsvādudravyakvāthaiḥ saśarkaraṃ pittottheṣu |

mūtraksaudradrākṣāriṣṭapīlurasatriphalāpañcakolakvāthairvyoṣacūrṇānuviddhaṃ kaphajeṣu ||

AS.Ka.2.6 ebhireva ca dravyairyathāsvaṃ ghṛtaśarkarādrākṣekṣurasatugākṣīrīmadhurāṇi mātuluṅgadāḍimāmalakakolakaramardakapittharasatakrāmlāni saindhavalavaṇāni vyoṣatīkṣṇāni vividhaveśavāraparipūritāni sahakārarasatrijātanāgakesarakarpūrasurabhīṇi lehaguṭikāmodakabhakṣyabhojyānyupakalpayediti |

bhavati cātra ||

AS.Ka.2.7 trivṛtkalkakaṣāyeṇa sādhitaḥ sasito himaḥ |

madhutrijātasaṃyukto leho hṛdyaṃ virecanam ||

AS.Ka.2.8 ajagandhā tugāksīrī vidārī śarkarā trivṛt |

cūrṇitaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate |

sannipātajvarastambhapipāsādāhapīḍitaḥ ||

AS.Ka.2.9 limpedantastrivṛtayā dvidhākṛtvekṣugaṇḍikām |

ekīkṛtya ca tatsvinnaṃ puṭapākena bhakṣayet ||

AS.Ka.2.10 tvagelābhyāṃ samā nīlī taistrivṛttaśca śarkarā |

cūrṇaṃ phalarasakṣaudrasaktubhistarpaṇaṃ pibet ||

AS.Ka.2.11 vātapittakaphottheṣu rogeṣvalpānaleṣu ca |

nareṣu sukumāreṣu nirapāyaṃ virecanam ||

AS.Ka.2.12 viḍaṅgataṇḍulavarāyāvaśūkakaṇāstrivṛt |

sarvato 'rdhena tallīḍhaṃ madhvājyena guḍena vā ||

AS.Ka.2.13 gulmaṃ plīhodaraṃ kāsaṃ halīmakamarocakam |

kaphavātakṛtāṃścānyān parimārṣṭigadān bahūn ||

AS.Ka.2.14 viḍaṅgapippalīmūlatriphalādhānyacitrakān |

maricendrayavājājīpippalīhastipippalīḥ ||

AS.Ka.2.15 dīpyakaṃ pañcalavaṇaṃ cūrṇitaṃ kārṣikaṃ pṛthak |

tilatailatrivṛccūrṇabhāgau cāṣṭapalonmitau ||

AS.Ka.2.16 dhātrīphalarasaprasthāṃstrīn guḍārdhatulānvitān |

paktvā mṛdvagninā khādettato mātrāmayantraṇaḥ ||

AS.Ka.2.17 kuṣṭhārśaḥkāmalāgulmamehodarabhagandarān |

grahaṇīpāṇḍurogāṃśca hanti puṃsavanaśca saḥ ||

AS.Ka.2.18 guḍaḥ kalyāṇako nāma sarvartuṣu ca yaugikaḥ |

vyoṣatrijātakāmbhodakṛmighnāmalakaistrivṛt ||

AS.Ka.2.19 sarvaiḥ samā samasitā kṣaudreṇa guṭikāḥ kṛtāḥ |

mūtrakṛcchrajvaracchardikāsaśoṣabhramakṣaye |

tāpe pāṇḍvāmaye 'lpegnau śastāḥ sarvaviṣeṣu ca ||

AS.Ka.2.20 trivṛtā kauṭajaṃ bījaṃ pippalī viśvabheṣajam |

kṣaudradrākṣārasopetaṃ varṣākāle virecanam ||

AS.Ka.2.21 trivṛddurālabhāmustāśarkarodīcyacandanam |

drākṣāmbunā sayaṣṭyāhvasātalaṃ jaladātyaye ||

AS.Ka.2.22 trivṛtāṃ citrakaṃ pāṭhāmajājīṃ saralaṃ vacām |

svarṇakṣīrīṃ ca hemante cūrṇamuṣṇāmbunā pibet ||

AS.Ka.2.23 trivṛtā śarkarātulyā grīṣmakāle virecanam ||

AS.Ka.2.24 trivṛttrāyantihapuṣāsātalākaṭurohiṇīḥ |

svarṇakṣīrīṃ ca saṃcūrṇya gomūtre bhāvayettryaham |

eṣa sarvartuko yogaḥ snigdhānāṃ maladoṣahṛt ||

AS.Ka.2.25 śyāmātrivṛddurālambhāhāstipippalivatsakam |

nīlinīkaṭukāmustāśreṣṭhāyuktaṃ sucūrṇitam |

rasājyoṣṇāmbubhiḥ śastaṃ rūkṣāṇāmapi sarvadā ||

AS.Ka.2.26 tryūṣaṇaṃ triphalā hiṅgu kārṣikaṃ trivṛtāpalam |

sauvarcalārdhakarṣaṃ ca palārdhaṃ cāmlavetasāt ||

AS.Ka.2.27 taccūrṇaṃ śarkarātulyaṃ maṇḍenāmlena vā pibet |

gulmapārśvārtinut siddhaṃ jīrṇe cāsminrasaudanam ||

AS.Ka.2.28 trivṛtātriphalādantīsātalāvyoṣasaindhavaiḥ |

prakalpya cūrṇaṃ saptāhaṃ bhāvyamāmalakādrase |

tadyojyaṃ tarpaṇe yūṣe piśite rāgayuktiṣu ||

AS.Ka.2.29 tulyāmlaṃ trivṛtākalkasiddhaṃ gulmaharaṃ ghṛtam |

śyāmātrivṛtkaṣāyeṇa siddhaṃ sarpiḥ payo 'pi vā ||

AS.Ka.2.30 trivṛnmuṣṭīṃstu sanakhānaṣṭau droṇe 'mbhasaḥ pacet |

pādaśeṣaṃ kaṣāyaṃ taṃ pūtaṃ guḍatulāyutam ||

AS.Ka.2.31 snigdhe sthāpyaṃ ghaṭe kṣaudrapippalīphalacitrakaiḥ |

lipte māse gate pītaṃ pāṇḍuśvayathugulmajit ||

AS.Ka.2.32 surā vā trivṛtāpādākaṇvā tatkvāthasaṃyutā |

yavaiḥ śyāmātrivṛtkvāthasvinnaiḥ kulmāṣamambhasā |

āsutaṃ ṣaḍahaṃ palle jātaṃ sauvīrakaṃ pibet ||

AS.Ka.2.33 bhṛṣṭānvā satuṣānśuṣkānyavāṃstaccūrṇasaṃyutān |

āsutānambhasā tadvat pibejjātaṃ tuṣodakam ||

AS.Ka.2.34 jvarahṛdrogavātāsṛgudāvartādirogiṣu |

rājavṛkṣo 'dhikaṃ pathyo mṛdurmadhuraśītalaḥ ||

AS.Ka.2.35 bāle vṛddhe kṣate kṣīṇe sukumāre ca mānave |

yojyo mṛdvanapāyitvādviśeṣāccaturaṅgulaḥ ||

AS.Ka.2.36 phalakāle pariṇataṃ phalaṃ tasya samāharet |

teṣāṃ guṇavatāṃ bhāraṃ sikatāsu vinikṣipet ||

AS.Ka.2.37 saptarātrātsamuddhṛtya śoṣayedātape tataḥ |

tatomajjānamuddhṛtya śucau pātre nidhāpayet ||

AS.Ka.2.38 drākṣārasena taṃ dadyāddāhodāvartapīḍite |

caturvarṣe sukhaṃ bāle yāvaddvādaśavārṣike ||

AS.Ka.2.39 caturaṅgulamajño vā kaṣāyaṃ pāyayeddhimam |

dadhimaṇḍasurāmaṇḍadhātrīphalarasaiḥ pṛthak |

sauvīrakeṇa vā yuktaṃ kalkena traivṛtena vā ||

AS.Ka.2.40 caturaṅgulasiddhādvā kṣīrādyadudiyāt ghṛtam |

majjakalkena dhātrīṇāṃ rase tatsādhitaṃ pibet ||

AS.Ka.2.41 tadeva daśamūlasya kulatthānāṃ yavasya ca |

kaṣāye sādhitaṃ sāpaḥkalkaiḥśyāmādibhiḥ pibet ||

AS.Ka.2.42 dantīkaṣāye tanmajjño guḍaṃ jīrṇaṃ ca nikṣipet |

tamariṣṭaṃ sthitaṃ māsaṃ pāyayet pakṣameva vā ||

AS.Ka.2.43 tvacaṃ tilvakamūlasya tyaktābhyantaravalkalam |

viśoṣya cūrṇayitvā ca dvau bhāgau gālayettataḥ ||

AS.Ka.2.44 lodhrasyaiva kaṣāyeṇa tṛtīyaṃ tena bhāvayet |

kaṣāye daśamūlasya taṃ bhāgaṃ bhāvitaṃ punaḥ ||

AS.Ka.2.45 śuṣkacūrṇaṃ punaḥ kṛtvā tataḥ pāṇitalaṃ pibet |

mastumūtrasurāmaṇḍakoladhātrīphalāmbubhiḥ ||

AS.Ka.2.46 meṣaśṛṅgyabhayākṛṣṇācitrakaiḥ kvathite jale |

marujāḥ sunuyāttaccajātaṃ sauvīrakaṃ yadā |

bhavedañjalinātasya lodhrakalkaṃ pibettadā ||

AS.Ka.2.47 surāṃ lodhrakaṣāyeṇa jātāṃ pakṣasthitāṃ pibet |

tilvakasya kaṣāyeṇa kalkena ca saśarkaraḥ |

saghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṃ virecanam ||

AS.Ka.2.48 sudhā bhinatti doṣāṇāṃ mahāntamapi sañcayam |

āśveva kaṣṭavibhraṃśā naiva tāṃ kalpayedataḥ ||

AS.Ka.2.49 mṛdukoṣṭhe 'bale bāle sthavire dīrgharogiṇi |

kalpyā gulmodaragaratvagrogamadhumehiṣu |

pāṇḍau dūṣīviṣe śophe doṣavibhrāntacetasi ||

AS.Ka.2.50 sā śreṣṭhā kaṇṭakaistīkṣṇairbahubhiśca samācitā |

dvivarṣāṃ vā trivarṣāṃ vā śiśirānte viśeṣataḥ ||

AS.Ka.2.51 tāṃ pāṭayitvā śastreṇa kṣīramuddhārayettataḥ |

bilvādīnāṃ bṛhatyorvā kvāthena samamekaśaḥ ||

AS.Ka.2.52 miśrayitvā sudhākṣīraṃ tato 'ṅgāreṣu śoṣayet |

pibet kṛtvā tu guṭikāṃ mastumūtrasurādibhiḥ ||

AS.Ka.2.53 trivṛtādīnnava varāṃ svarṇakṣīrīṃ sasātalām |

saptāhaṃ snukpayaḥpītānrasenājyena vā pibet |

tadvadvyoṣottamākumbhanikumbhāgnīn guḍāmbunā ||

AS.Ka.2.54 adyātcchyāmātrivṛtkvāthaṃ snukkṣīraghṛtaphāṇitaiḥ |

kāsārirasayūṣādyairyuktaṃ vā snukpayaḥ pibet ||

AS.Ka.2.55 nikumbhakumbhaśamyākaśaṅkhinīsaptalārajaḥ |

rātrau mūtre divā gharme saptāhaṃ sthāpayediti ||

AS.Ka.2.56 snukkṣīre 'pi tatastena mālyaṃ vāso 'vacūrṇitam |

ājighnan prāvṛṇānaśca mṛdukoṣṭho viricyate ||

AS.Ka.2.57 nātiśuṣkaṃ phalaṃ grāhyaṃ śaṅkhinyā nistuṣīkṛtam |

saptalāyāstathā mūlaṃ te tu tīkṣṇavikāṣiṇī |

śleṣmāmayodaragaraśvayathvādiṣu kalpayet ||

AS.Ka.2.58 akṣamātraṃ tayoḥ piṇḍaṃ madirālavaṇānvitam |

hṛdroge vātakaphaje tadvadgulme 'pi yojayet ||

AS.Ka.2.59 śaṅkhinīcūrṇabhāgau dvau tilakalkasya cāparaḥ |

harītakīkaṣāyeṇa tatailaṃ pīḍitaṃ pibet |

atasīsarṣapairaṇḍakarañjeṣvapyayaṃ vidhiḥ ||

AS.Ka.2.60 dantidantasthirasthūlaṃ mūlaṃ dantīdravantijam |

ātāmraśyāvatīkṣṇoṣṇamāśukāri vikāṣi ca ||

AS.Ka.2.61 guruprakopivātasya pītaśleṣmavilāyanam |

tatkṣaudrapippalīliptaṃ svedayenmṛtkuśāntare |

śoṣayeccātape 'gnyarkau hato hyasya vikāṣitām ||

AS.Ka.2.62 tat pibenmastumadirātakrapīlurasāsavaiḥ |

abhiṣyaṇṇatanurgulmī pramehī jaṭharī garī |

gomṛgājarasaiḥ pāṇḍuḥ kṛmikoṣṭhī bhagandarī ||

AS.Ka.2.63 siddhaṃ tat kvāthakalkābhyāṃ daśamūlarasena ca |

visarpāvidradhyalajīkakṣyādāhān jayet ghṛtam ||

AS.Ka.2.64 tailaṃ tu gulmamehārśovibandhakaphamārutān |

mahāsnehaḥ śakṛcchukravātasaṅgānilavyathāḥ ||

AS.Ka.2.65 dantyā rase 'jaśṛṅgyāśca guḍakṣaudraghṛtānvitaḥ |

lehaḥ siddho virekārthe dāhasantāpamehanut |

vātatarṣe jvare paitte syātsa evājagandhayā ||

AS.Ka.2.66 dantīdravantyormūlāni paceddhātrīrase tataḥ |

trīnaṃśān phāṇitāt dvau ca bhṛṣṭastaile ghṛte 'thavā ||

AS.Ka.2.67 śyāmādikalkayukto 'yaṃ lehaḥ siddhaṃ virecanam |

pathyākṣadaśamūlānāṃ tadvallehāḥ pṛthagrasaiḥ ||

AS.Ka.2.68 tayorbiḍasamaṃ cūrṇaṃ tadrasenaiva bhāvitam |

vibaddhaviśi vātotthe gulme cāmlayutaṃ hitam |

mudrgādisiddhaistanmūlairyūṣādīṃśca prakalpayet ||

AS.Ka.2.69 dantīdravantīmaricasvarṇakṣīrīyavāsakam |

saśuṇṭhyagnikapṛthvīkaṃ cūrṇitaṃ sapta vāsarān ||

AS.Ka.2.70 mūtrabhāvitamājyena vibejjīrṇe ca tarpaṇam |

sarvadā sarvarogeṣu bāle vṛddhe ca taddhitam ||

AS.Ka.2.71 durbhuktājīrṇapāṃśvārtirgulmaplīhodareṣu ca |

gaṇḍamālāsu vāte ca pāṇḍuroge ca śasyate ||

AS.Ka.2.72 guḍasyāṣṭapale pathyā viṃśatiḥ syāt palṃ palam |

dantīcitrakayoḥ karṣau pippalītrivṛtordaśa ||

AS.Ka.2.73 prakalpya modakānekaṃ daśame daśame 'hani |

uṣṇāmbho 'nupiban khādettān sarvān vidhināmunā ||

AS.Ka.2.74 ete niṣparihārāḥ syuḥ sarvavyādhinibarhaṇāḥ |

viśeṣādgrahaṇīpāṇḍukaṇḍūkoṭhārśasāṃ hitāḥ |

virecane mukhyatamā navaite trivṛtādayaḥ ||

AS.Ka.2.75 harītakīmapi trivṛddhidhānenopakalpayet |

viśeṣāt grahaṇīśophapāṇḍumehodarāpahām ||

AS.Ka.2.76 pibet pathyāṃ sasindhūtthaviḍaṅgoṣaṇanāgarām |

mūtreṇa vatsakādervā niryūheṇa harītakīm ||

AS.Ka.2.77 pathyānāgaracūrṇaṃ vā saṃyutaṃ nīlinīphalaiḥ |

guḍena bhakṣayettoyaṃ kavoṣṇaṃ ca pibedanu ||

AS.Ka.2.78 pathyātrivṛdbhyāṃ guṭikāḥ kāryā drākṣārasāplutāḥ |

māṣapramāṇāstāḥ śuṣkā lihyādyakṣmī ghṛtadrutāḥ |

pathyātrivṛtpaṭūṣṇāmbu sarvatreṣṭaṃ virecanam ||

AS.Ka.2.79 snukkṣīrabhāvite pathyācūrṇe kurvīta modakān |

kolāsthimātrān śuṣkāṃśca navanītena lehayet |

gulmodarayakṛtplīhaśūlānāhavibandhinaḥ ||

AS.Ka.2.80 lihyāderaṇḍatailena kuṣṭhaṃ trikaṭukānvitam |

sukhodakaṃ cānupibetsukhametadvirecanam ||

AS.Ka.2.81 alpasyāpi mahārthatvaṃ prabhūtasyālpakarmatām |

kuryāt saṃśleṣaviśleṣakālasaṃskārayuktibhiḥ ||

AS.Ka.2.82 tvakkesarāmrātakadāḍimailāsitopalāmākṣikamātuguṅgaiḥ |

madyena tastaiśca mano 'nukūlairyuktāni deyāni virecanāni ||

iti dvitīyo 'dhyāyaḥ ||