atha ṣaṣṭho 'dhyāyaḥ |
AS.Ka.6.1 athāto bastivyāpatsiddhiṃ vyākhyāsyāmaḥ |
iti ha smāhurātreyādayo maharṣayaḥ ||
AS.Ka.6.2 vibandhagauravādhmānaśirorugvāhanordhvagāḥ |
kukṣiśūlāṅgarugghidhmāhṛtpīḍākartanasravāḥ |
ayogādatiyogācca basteḥ syuḥ ṣaṭṣaḍāpadaḥ ||
AS.Ka.6.3 asnigdhasvinnadehasya gurukoṣṭhasya yojitaḥ |
śīto 'lpasnehalavaṇadravyamātro ghano 'pi vā ||
AS.Ka.6.4 bastiḥ saṅkṣobhya taṃ doṣaṃ durbalatvādanirharan |
karoti vātaviṇmūtravibandhamatidāruṇam ||
AS.Ka.6.5 nābhibastirunāṃ dāhaṃ hṛllepaṃ śvayathuṃ gude |
kaṇḍūṃ gaṇḍāni vaivarṇyamaratiṃ vahnimārdavam ||
AS.Ka.6.6 kvāthadvayaṃ prāgvihitaṃ madhyedoṣe 'tisāriṇi |
uṣṇasya tasmādekasya tatra pānaṃ praśasyate |
phalavartyastathā svedāḥ kālaṃ jñātvā virecanam ||
AS.Ka.6.7 bilvamūlatrivṛddāruyavakolakulatthavān |
surāviṇmūtravān bastiḥ saprākpeṣyastamānayet ||
AS.Ka.6.8 saśeṣāme nirūheṇa mṛdunā doṣa īritaḥ |
mūrchayatyanilaṃ mārgaṃ ruṇaddhyagniṃ hinasti ca ||
AS.Ka.6.9 gauravaklamahṛcchūladāhasammohaveṣṭanam |
tataḥ kuryādupacarettaṃ rūkṣasvedapācanaiḥ ||
AS.Ka.6.10 pippalīkattṛṇośīradārumūrvāśṛtaṃ jalam |
pibet sauvarcalonmiśraṃ dīpanaṃ hṛdviśodhanam ||
AS.Ka.6.11 vacānāgaraśaṭhyo vā dadhimaṇḍena mūrchitāḥ |
peyāḥ prasannayā vā syurariṣṭenāsavena vā ||
AS.Ka.6.12 dārutrikaṭukaṃ pathyāṃ palāśaṃ citrakaṃ śaṭhīm |
piṣṭvā kuṣṭhaṃ ca mūtreṇa pibet kṣārāṃśca dīpanān |
bastimasya vidaddhyācca samūtraṃ dāśamūlikam ||
AS.Ka.6.13 yukto 'lpavīryo doṣāḍhye rūkṣe krūrāśaye 'thavā |
bastirdoṣāvṛto rūddhamārgo rundhyāt samīraṇam ||
AS.Ka.6.14 savimārgo 'nilaḥ kuryādādhmānaṃ marmapīḍanam |
vidāhaṃ gudakoṣṭhasya muṣkavaṅkṣaṇavedanām |
rūṇaddhi hṛdayaṃ śūlairitaścetaśca dhāvati ||
AS.Ka.6.15 svabhyaktasvinnagātrasya tatra vartiṃ prayojayet |
bilvādiśca nirūhaḥ syāt pīlusarṣapamūtravān |
saralāmaradārubhyāṃ sādhitaṃ cānuvāsanam ||
AS.Ka.6.16 bahudoṣe 'bale krūrakoṣṭhe bastistanurmṛduḥ |
śīto 'lpaścāvṛto doṣaiḥ pratihanti samīraṇam ||
AS.Ka.6.17 ūrdhvaṃ so 'nusaran dehaṃ kuryādvāyuḥ śirorujam |
grīvāstambhaṃ pratiśyāyaṃ bādhiryaṃ dṛṣṭivibhramam ||
AS.Ka.6.18 tamuṣṇatailalavaṇapradigdhaṃ svinnamarditam |
tīkṣṇairdhūmaiḥ pradhamanairnasyairāsyavirecanaiḥ |
virekairbastibhiścāśu yojyedānulomikaiḥ ||
AS.Ka.6.19 snigdhasvinne mahādoṣe bastirmṛdvalpabheṣajaḥ |
utkleśyālpaṃ hareddoṣaṃ janayecca pravāhikām ||
AS.Ka.6.20 śophaṃ bastāvapāne ca sadanaṃ corujaṅkṣayoḥ |
vibaddhamāruto janturabhīkṣṇaṃ sa pravāhate ||
AS.Ka.6.21 svedābhyaṅganirūhāṃśca śodhanīyānulomikān |
vidadhyāllaṅkṣayitvā ca vṛttiṃ tasya viriktavat ||
AS.Ka.6.22 kurvato vegasaṃrodhaṃ pīḍito vātimātrayā |
asnigdhalavaṇoṣṇo vā bastiralpo 'lpabheṣajaḥ ||
AS.Ka.6.23 mṛdurvā mārutenordhvaṃ vikṣipto mukhanāsikāt |
nireti mūrchāhṛllāsatṛḍdāhādīn pravartayan ||
AS.Ka.6.24 mūrchāvikāraṃ dṛṣṭvāsya siñcecchītāmbunā mukham |
vījedāklamanāśācca prāṇāyāmaṃ ca kārayet ||
AS.Ka.6.25 pṛṣṭhapārśvodaraṃ mṛdyāt karairuṣṇairadhomukham |
keśeṣūtkṣipya dhunvīta bhāyayedvyāladaṃṣṭribhiḥ |
śastrolkārajapuruṣairbastireti tathā hyadhaḥ ||
AS.Ka.6.26 pāṇivastrairgalāpīḍaṃ kuryānna mriyate yathā |
prāṇodānanirodhāddhi suprasiddhatarāyanaḥ |
apānaḥ pavano bastiṃ tamāśvevāpakarṣati ||
AS.Ka.6.27 kuṣṭhakramukakalkaṃ ca pāyayedamlasaṃyutam |
auṣṇyāttaikṣṇyāt saratvācca bastiṃtasosyānulomayet |
gomūtreṇa trivṛtpathyākalkaṃ vādhonulomanam ||
AS.Ka.6.28 pakvāśayasthite svinne nirūho dāśamūlikaḥ |
yavakolakulatthaiśca vidheyo mūtrasādhitaiḥ ||
AS.Ka.6.29 bastirgomūtrasiddhairvā sāmṛtāvaṃśapallavaiḥ |
pūtīkarañjatvakpatraśaṭhīdevāhvarohiṣaiḥ |
satailaguḍasindhūttho virekauṣadhakalkavān ||
AS.Ka.6.30 bilvādipañcamūlena siddho bastiruraḥsthite |
śirasthe nāvanaṃ dhūmaḥ pracchādyaṃ sarṣapaiḥ śiraḥ ||
AS.Ka.6.31 bastiratyuṣṇatīkṣṇāmlaghano 'ti sveditasya vā |
alpadoṣe mṛdau koṣṭhe prayukto vā punaḥ punaḥ ||
AS.Ka.6.32 atiyogatvamāpannaḥ kukṣiśūlakaro bhavet |
virecanātiyogena sa tulyākṛtisādhanaḥ ||
AS.Ka.6.33 pṛśniparṇīṃ sthirāṃ padmaṃ kāśmaryaṃ madhukotpale |
piṣṭvā drākṣāṃ madhūkaṃ ca kṣīre taṇḍuladhāvane ||
AS.Ka.6.34 drākṣāyāḥ pakkaloṣṭasya prasāde madhukasya vā |
vinīya saghṛtaṃ bastiṃ yuñjyāddāhe 'tiyogaje ||
AS.Ka.6.35 snehasvedairasampādya gurutīkṣṇo 'timātrakaḥ |
duḥsthitāya praṇihito bastirduḥśodhitāya vā ||
AS.Ka.6.36 atipravṛtto marutaṃ kopayet sa vimārgagaḥ |
karotyaṅgarujāṃ jṛmbhāṃ stambhaṃ bhedaṃ ca parvaṇām ||
AS.Ka.6.37 taṃ tailalavaṇābhyaktaṃ sveditaṃ prastarādibhiḥ |
bilvakolayavairaṇḍavaṣārbhūbṛhatīdvayaḥi ||
AS.Ka.6.38 āsthāpayet sasindhūtthairjāṅgalairāśitaṃ rasaiḥ |
tailenānilajiddravyavipakvenānuvāsayet ||
AS.Ka.6.39 mṛdukoṣṭhe 'bale bastiratitīkṣṇo 'tinirharan |
kuryāddhidhmāṃ hitaṃ tatra hidhmāghnaṃ bṛṃhaṇaṃ ca yat ||
AS.Ka.6.40 balābṛhatyādivarākāśmaryaphalasaindhavaiḥ |
saprasannāranālāmlaistailaṃ paktvānuvāsayet ||
AS.Ka.6.41 uṣṇāmbunākṣaṃ pippalyā dadyāllavaṇasaṃyutam |
dhūmaleharasakṣīrasvedāṃścānnaṃ ca vātajit ||
AS.Ka.6.42 atitīkṣṇaḥ savāto vā na vā samyakprapīḍitaḥ |
ghaṭṭayeddhṛdayaṃ bastistatra kāśakuśotkaṭaiḥ ||
AS.Ka.6.43 syāt sāmlalavaṇaskandhakarīrabadarīnalaiḥ |
śṛtairbastirhitaḥ siddho vātaghnaiścānuvāsanam ||
AS.Ka.6.44 mṛdukoṣṭhālpadoṣasya rūkṣatīkṣṇātimātrakaḥ |
hṛtvā bastirmalāñchīghraṃ vātapitte prakopayet ||
AS.Ka.6.45 nābhibastigudāṃste hi kṛntato 'sya muhurmuhuḥ |
vivarṇālpālpamutthānaṃ bastinirlekhanādbhavet ||
AS.Ka.6.46 svāduśītauṣadhaistatra payasyekṣvādibhiḥ śṛtaḥ |
yaṣṭhyāhvatilakalkena bastiḥsyāt kṣīrabhojinaḥ ||
AS.Ka.6.47 sasarjarasayaṣṭyāhvaṃ jiṅgaṇīkardamāñjanam |
vinīya dugdhe bastiḥ syādvyaktāmlarasabhojinaḥ |
picchilaśca hito bastiḥ snehaśca madhuraiḥ śṛtaḥ ||
AS.Ka.6.48 bastiḥkṣārāmlatīkṣṇoṣṇalavaṇaḥ paittikasya vā |
gudaṃ likhan dahan kṣiṇvan karotyasraparisravam ||
AS.Ka.6.49 sa vidagdhaṃ sravatyasraṃ varṇaiḥ pittaṃ ca bhūribhiḥ |
bahuśaścātiyogena mohaṃ gacchati cāsakṛt ||
AS.Ka.6.50 tatrārdraiḥ śālmalīpatraiḥ kṣuṇairājaṃ payaḥ śṛtam |
pūtaṃ ghṛtānvitaṃ bastiṃ dadyādanyāṃśca picchilān ||
AS.Ka.6.51 vaṭādipallaveṣvevaṃ kalpo yavatileṣu ca |
suvarcalopodakayoḥ kacchudāre ca śasyate ||
AS.Ka.6.52 gude ca śītamadhurān kuryāt sekapralepanān |
raktapittātisāraghnī kriyā cātra praśasyate ||
AS.Ka.6.53 dāhādiṣu trivṛtkalkaṃ mṛdvīkāvāriṇā pibet |
taddhi pittaśakṛdvātān hatvā dāhādikān jayet ||
AS.Ka.6.54 viśuddhaśca pibecchītāṃ yavāgūṃ śarkarāyutām |
yuñjyādvātiviriktasya kṣīṇaviṭkasya bhojanam |
māṣayūṣeṇa kulmāṣān pānaṃ dadhyathavā surām ||
AS.Ka.6.55 āmaṃ yaḥ kuṇapaṃ rugvānupaveśyeta sāruciḥ |
sa ghanātiviṣākuṣṭhanatadāruvacāḥ pibet ||
AS.Ka.6.56 śakṛdvātamasṛk pittaṃ kaphaṃ vā yo 'tisāryate |
pakvaṃ tatra svavargīyo bastiḥ śeṣṭhaṃ bhiṣagjitam ||
AS.Ka.6.57 ṣaṇṇāmeṣāṃ dvisaṃsargāttriṃśadbhedā bhavanti tu |
kevalaiḥ sahaṣaṭtriṃśadvidyāt sopadravāṃśca tān ||
AS.Ka.6.58 śūlapravāhikādhmānaparikartārucijvarān |
tṛṇmohadāhamūrchādīṃścaiṣāṃ vidyādupadravān ||
AS.Ka.6.59 tatrāme 'ntarapānaṃ tu kaṭvamlalavaṇairyutam |
pācanaṃ śasyate bastirāme hi pratiṣidhyate ||
AS.Ka.6.60 vātaghnagrāhivargīyo bastiḥ śakṛti śasyate |
svādvamlo vyaktalavaṇaḥ snehabastiḥ samīraṇe ||
AS.Ka.6.61 rakte raktena pitte tu kaṣāyasvādutiktakaḥ |
sāryamāṇe kaphe bastiḥ kaṣāyakaṭutiktakaḥ ||
AS.Ka.6.62 śakṛtā vāyunā vāme tena varcasi vānile |
saṃsṛṣṭe 'ntarapānaṃ syāt kaṭvamlalavaṇairyutam ||
AS.Ka.6.63 pittenāme 'sṛjā tadvat tayorāmena vā punaḥ |
saṃsṛṣṭayorbhavet pānaṃ sakaṭusvādutiktakam ||
AS.Ka.6.64 tathāme kaphasaṃsṛṣṭe kaṣāyakaṭutiktakam |
āmena tu kaphe yukte kaṣāyalavaṇoṣaṇam ||
AS.Ka.6.65 vātena viśi pitte vā viṭpittāsraistathānile |
syāt kaṣāyāmlamadhuraḥ saṃsṛṣṭe bastiruttamaḥ |
bastirvātena rakte tu kāryaḥ svādvamlatiktakaḥ ||
AS.Ka.6.66 śakṛcchoṇitayoḥ pittaśakṛtorasrapittayoḥ |
bastiranyonyasaṃsarge kasāyasvādutiktakaḥ ||
AS.Ka.6.67 kaphena viśi pitte vā kaphe viṭpittayoḥ |
kaṭutiktakaṣāyaḥ syāt saṃsṛṣṭe bastiruttamaḥ ||
AS.Ka.6.68 madhuroṣaṇatiktastu rakte kaphavimūrchite |
mārute kaphasaṃsṛṣṭe kaṭvamlalavaṇo bhavet |
syādbastiḥ kaṭutiktāmlaḥ saṃsṛṣṭe vāyunā kaphe ||
AS.Ka.6.69 tricatuḥpañcaṣaḍyogānevameva vikalpayet |
yuktiścaiṣātisāroktā sarvarogeṣvapi smṛtā ||
AS.Ka.6.70 yugapat ṣaḍrasaṃ ṣaṇṇāṃ saṃsarge pācanaṃ bhavet |
nirāmāṇāṃ tu pañcānāṃ bastiḥ ṣaḍsiko hitaḥ ||
AS.Ka.6.71 udumbaraśalāṭūni jambvāmrodumbaratvacaḥ |
śaṅkhaṃ sarjarasaṃ lākṣāṃ kattṛṇaṃ ca palāṃśikam ||
AS.Ka.6.72 piṣṭvā taiḥ sarpiṣaḥ prasthaṃ kṣīradviguṇitaṃ pacet |
atīsāreṣu sarveṣu peyametadyathābalam ||
AS.Ka.6.73 kacchurādhātakībilvasamaṅgāraktamūlibhiḥ |
masūrāśvatthaśuṅgaiśca yavāgūḥ syājjale śṛtaiḥ ||
AS.Ka.6.74 bālodumbarakaṭvaṅgasamaggāplakṣapallavaiḥ |
masūradhātakīpuṣpabalābhiśca tathā bhavet ||
AS.Ka.6.75 nānāprakārā jāyante vyāpado bastivibhramāt |
yathāyathaṃ yathāvasthaṃ tāsāṃ kurvīta sādhanam ||