atha pañcaśo 'dhyāyaḥ ||

AS.Utt.50.1 athāto vājīkaraṇavidhiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhu rātreyādayo maharṣayaḥ ||

AS.Utt.50.2 vājīkaraṇamanvicchet satataṃ viṣayī pumān |

tuṣṭiḥ puṣṭirapatyaṃ ca guṇavattatra saṃśritam |

apatyasantānakaraṃ yatsadyaḥ sampraharṣaṇam ||

AS.Utt.50.3 vājīvātibalo yena yātyapratihato 'ṅganāḥ |

bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate |

tadvājīkaraṇaṃ taddhi dehasyaujaskaraṃ param ||

AS.Utt.50.4 sāro hi jīvalokasya strī strīguṇasamanvitā |

striyaḥ sāddhvyaḥ prasuvate narān guṇamayāniva ||

AS.Utt.50.5 gotravṛddhikarāhyetā gṛhiṇyo gṛhadevatāḥ |

gṛhaṃ hi jīnametābhirna śrīmadapi śobhate ||

AS.Utt.50.6 na tu tā api śobhante jarasānugatā iva |

puṃyogena vinā strīṇāṃ sa hi saṃvananaṃ param ||

AS.Utt.50.7 vājīkaraṇanityasya kāmaṃ kāmaṃ siṣeviṣoḥ |

na śarīramavāpnoti na vā ratiratiḥ kṣayam ||

AS.Utt.50.8 acchāyaḥ pūtikusumaḥ phalena rahito drumaḥ |

yathaikaścaikaśākhaśca nirapatyastathā naraḥ ||

AS.Utt.50.9 adṛṣṭaputrapautrasya kulatantvantavarttinaḥ |

saṃsārasukhabāhyasya kīdṛśaṃ nāma jīvitam ||

AS.Utt.50.10 asambandhohyaputrasya nityameva paraḥ paraḥ |

sīdatyasyāvasāne ca gṛhaṃ susthepyanāyakam |

ato vājīkarā yogā niṣevyāḥ śukravarddhanāḥ ||

AS.Utt.50.11 kalyasyodagravayaso vājīkaraṇasevinaḥ |

sarveṣvṛtuṣvaharaharvyavāyo na nivāryate ||

AS.Utt.50.12 cintājarābhyāṃ śukraṃ tu vyādhibhiḥ karmakarśanāt |

kṣayaṃ gacchatyanaśanāt strīṇāṃ cātiniṣevaṇāt ||

AS.Utt.50.13 śukrakṣayāt bhayācchokādavisrambhādasevanāt |

atiharṣādatisthaulyānmalopacayataḥ śramāt ||

AS.Utt.50.14 strīṇāmakauśalāddoṣadarśanādabhicārataḥ |

meḍhrāmayāt sumahataḥ krodhato 'dharmakīrttanāt |

tṛptasyāpi striyo gantuṃ na śaktirupajāyate ||

AS.Utt.50.15 nahi jātabalāḥ sarve narāścāpatyabhāginaḥ |

bṛhaccharīrā balinaḥ kecinnārīṣu durbalāḥ ||

AS.Utt.50.16 santi cālpāśrayāḥ strīṣu balavanto bahuprajāḥ |

narāścaṭakavatkecidvrajanti bahuśaḥ striyaḥ ||

AS.Utt.50.17 gajavaccaprasiñcanti kecinna bahugāminaḥ |

kecitprayatnairvāhyante vṛṣāḥ kecitsvabhāvataḥ ||

AS.Utt.50.18 tasmātprayogān vakṣyāmi durbalānāṃ balapradān |

sukhopabhogān balināṃ bhūyaśca balavarddhanān ||

AS.Utt.50.19 atha snigdhaviśuddhānāṃ nirūhān sānuvāsanān |

ghṛtatailarasakṣīraśarkarākṣaudrasaṃyutān ||

AS.Utt.50.20 yogavidyojayet pūrvaṃ kṣīramāṃsarasāśinām |

tato vājīkarānyogān śukrāpatyabalapradān ||

AS.Utt.50.21 śarekṣukuśakāśānāṃ vidāryā vīraṇasya ca |

mūlāni kaṇṭakāryāśca jīvakarṣabhakau balām ||

AS.Utt.50.22 mede dve dve ca kākolyau sūpyaparṇyau śatāvarīm |

aśvagandhāmatibalāmātmaguptāṃ punarnavām ||

AS.Utt.50.23 vīrāṃ payasyāṃ jīvantīmṛddhiṃ rāsnāṃ trikaṇṭakam |

madhukaṃ śāliparṇīṃ ca bhāgāṃstripalikān pṛthak ||

AS.Utt.50.24 māṣāṇāmāḍhakaṃ caitat dvidroṇe sādhayedapām |

rasenāḍhakaśeṣeṇa pacettena ghṛtāḍhakam ||

AS.Utt.50.25 datvā vidārīdhātrīkṣurasānāmāḍhakāḍhakam |

ghṛtāccaturguṇaṃ kṣīraṃ peṣyāṇīmāni cāvapet ||

AS.Utt.50.26 vīrāṃ svaguptāṃ kākolyau yaṣṭīṃ phalgu dvipippalīm |

drākṣāṃ vidārīṃ kharjūraṃ madhukāni śatāvarīm ||

AS.Utt.50.27 tatsiddhapūtaṃ cūrṇasya pṛthakprasthena yojayet |

śarkarāyāstugāyāśca pippalyāḥ kuḍavena ca ||

AS.Utt.50.28 maricasya prakuñcena pṛthagarddhapalonmitaiḥ |

tvagelākesaraiḥ ślakṣṇaiḥ kṣaudradvikuḍavena ca ||

AS.Utt.50.29 palamātraṃ tataḥ khādet pratyahaṃ rasadugdhamuk |

tenārohati vājīva kuliṅgaiva hṛṣyati ||

AS.Utt.50.30 māṣātmaguptābījānāmāḍhakaṃ prasṛtonmitam |

medāśvagandharddhivarī vīrā yaṣṭī dvijīvakam ||

AS.Utt.50.31 śūrpe 'pāṃ vipacettena pādaśeṣeṇa pācayet |

vidārīkṣurasaprasthadvayena sadṛśena ca ||

AS.Utt.50.32 sarvaiḥ kṣīreṇa haviṣo navāt prasthaṃ śṛte 'tra ca |

sitākṣaudrasitākhyānāṃ pṛthagdadyāccatuṣpalam ||

AS.Utt.50.33 palaṃ kaṇāt purobhaktaṃ lihaṃstatpalapūrvakam |

taruṇīṣvavatṛptāsu prasabhaṃ rāsabhāyate ||

AS.Utt.50.34 medādibhiśca karṣāṃśaiḥ śṛtaṃ bāṣkayaṇaṃ payaḥ |

saśarkarākṣaudraghṛtaṃ śukravṛddhikaraṃ param ||

AS.Utt.50.35 payasā pāyasastena māṣakaṇḍūkarīphalaiḥ |

vṛṣyo vegakaraḥ siddhaḥ saghṛtakṣaudraśarkaraḥ ||

AS.Utt.50.36 śvadaṃṣṭrāyā vidāryāśca rase kṣīracaturguṇe |

ghṛtāḍhyaḥ sādhito vṛṣyo māṣaṣaṣṭikapāyasaḥ ||

AS.Utt.50.37 madhūlikā māṣaparṇī sitā śṛṅgāṭakaṃ yavāḥ |

svaguptāmūlayaṣṭyāhvavidārīkṣurakāḥ samāḥ ||

AS.Utt.50.38 sapriyālāḥ kṛtaṃ cūrṇaṃ pṛthaṅmadhvājyaṣaḍguṇam |

pādābhyāmaspṛśanbhūmiṃ lihankālyamataḥ picum |

labhate valamutsāhaṃ strīśca yāti kuliṅgavat ||

AS.Utt.50.39 svaguptā kṣīrakākolī vidārī jīvakadvayam |

tilāḥ saluñcitā bhṛṣṭāḥ śarkarājyamadhuplutam |

taccūrṇaṃ prasṛtaṃ līḍhvā gacchati pramadāśatam ||

AS.Utt.50.40 prasṛtaṃ māṣacūrṇasya dhātrīsvarasabhāvitam |

vidārīrajaso vāpi lihan madhughṛtadrutam |

kṣīrānupaścaṭakavaddaśakṛtvo vrajet striyaḥ ||

AS.Utt.50.41 cūrṇa vidāryā bahuśaḥ svarasenaiva bhāvitam |

kṣaudrasarpiryutaṃ līḍhvā pramadā daśa gacchati ||

AS.Utt.50.42 kṛṣṇā dhātrīphalarajaḥ svarasenaivabhāvitam |

śarkarāmadhusarpirbhirlīḍhvā yo 'nu payaḥ pibet |

sa naro 'śītivarṣopi yuveva parihṛṣyati ||

AS.Utt.50.43 karṣaṃ madhukacūrṇasya ghṛtakṣaudrasamanvitam |

payonupānaṃ yo lihyānnityavegaḥ sa nā bhavet ||

AS.Utt.50.44 kulīraśṛṅgyā yaḥ kalkamāloḍya payasā pibet |

sitāghṛtapayonnāśī sa nārīṣu vṛṣāyate ||

AS.Utt.50.45 dhānyamāṣarasaḥ kṣīraṃ kṣaudramikṣuraso ghṛtam |

dvimedājīvakayugakvāthaścaikatra yojitaḥ |

pītaḥ karoti puruṣaṃ pramadāśatagāminam ||

AS.Utt.50.46 bhallātakaiścaturbhistu dugdhasyārddhāḍhakaṃ pacet |

pītaṃ karoti vṛṣatāṃ sujīrṇasyāpi dehinaḥ ||

AS.Utt.50.47 svayaṅguptekṣurakayorbījacūrṇaṃ saśarkaram |

dhāroṣṇena naraḥ pītvā payasā rāsabhāyate |

uccaṭācūrṇamapyevaṃ śatāvaryāśca yojayet ||

AS.Utt.50.48 sūpyaparṇī dvikākolī jīvakarṣabhakaiḥ śṛtam |

laghunā pañcamūlena dvikākolīyutena vā |

payo 'tivṛṣyamabhyasya vṛddho 'pi taruṇāyate ||

AS.Utt.50.49 kṣīriṇī ca śvadaṃṣṭrā ca phāṇitaṃ śarkarā madhu |

gṛṣṭikṣīraṃ navaṃ sarpiretat puṃsavanaṃ param ||

AS.Utt.50.50 aśvatthaphalamūlatvakśṛṅgasiddhaṃ payo naraḥ |

pītvā saśarkaraṃ śītaṃ kuliṅga iva hṛṣyati ||

AS.Utt.50.51 payaḥ payasyayā siddhaṃ śukrakṛtsājyamākṣikam ||

AS.Utt.50.52 śatāvarīkatkarase payo daśaguṇaṃ ghṛtam |

śṛtaṃ sapippalīkṣaudraśarkaraṃ vṛṣyamuttamam ||

AS.Utt.50.53 śatāvarīrasaprasthaṃ kṣīraprasthacatuṣṭayam |

prasthaṃ ghṛtasya śuktyaṃśaṃ drākṣāmāṃsīparūṣakam ||

AS.Utt.50.54 jīvakarṣabhayaṣṭyāhvabalāmedākaśerukam |

priyālabījaṃ kākolīyugmaṃ caikatra pācayet ||

AS.Utt.50.55 pakvapūte kṣipeccāsmin kuḍavāṃśāṃ sitopalām |

gṛṣṭikṣīrānupaḥ prāśya tannārīṣu vṛṣāyate |

vijayeta ca vātāsraṃ pittāsroraḥkṣatakṣayān ||

AS.Utt.50.56 jīvakakṣīrakākolīsthirāhaṃsapadīghanaḥ |

śaṭhīkṣugaṇḍikāyaṣṭīmṛṇālaiḥ karṣikaiḥ pacet ||

AS.Utt.50.57 ghṛtaprasthaṃ daśaguṇe kṣīre tat balapuṣṭikṛt |

vandhyānāṃ putrajananaṃ śukravarddhanaśodhanam ||

AS.Utt.50.58 jalāḍhake svayaṃguptāmūlāt pañcapalaṃ pacet |

pādaśeṣe ca saṃcūrṇya kuḍavāṃśāḥ pṛthak kṣipet ||

AS.Utt.50.59 svaguptāmūlagodhūmamāṣekṣurakapippalīḥ |

sapriyālaphalakṣaudrāḥ prasthārddhaṃ navasarpiṣaḥ ||

AS.Utt.50.60 sitopalātulāpādaṃ kuryāttān modakāṃstataḥ |

modakaṃ bhakṣayitvaikaṃ ṣaṣṭiṃ vrajati yoṣitām ||

AS.Utt.50.61 palāṃśān bṛhatīvyāghrīpṛśniparṇītrikaṇṭakān |

dvyāḍhakenāmbhasā paktvā pādaśeṣe rase sthite ||

AS.Utt.50.62 palāni kṣīrakākolyāḥ pañca māgadhikāpalam |

svaguptāphalamūlānāṃ māṣāṇāmikṣurasya ca ||

AS.Utt.50.63 vidāryā madhunaścātra kuḍavaṃ kuḍavaṃ kṣipet |

pṛthak dvau mudgatilayorghṛte śaṣkulikāstataḥ |

pacedekāṃ tataḥ prāśya śataṃ vrajati yoṣitām ||

AS.Utt.50.64 svaguptāmūlacūrṇena drutena payasā kṛtāḥ |

ghṛte saśarkarākṣaudrā bhakṣyā vegaśatapradāḥ ||

AS.Utt.50.65 māṣātmaguptāgodhūmaśāliṣaṣṭikapaiṣṭikān |

śarkarāyā vidāryāśca cūrṇānīkṣurakasya ca ||

AS.Utt.50.66 saṃyojya kṣīrasarpirbhyāṃ ghṛte pūpalikāḥ pacet |

payonupānāstāḥ śīghraṃ kurvanti vṛṣatāṃ param ||

AS.Utt.50.67 cūrṇaṃ māṣāttilācchālervidāryāśca sasaindhavam |

rasena puṇḍrakasyekṣoḥ plutaṃ vārāhamedasi |

paktvā śaṣkulikrāḥ khādannārohet ṣaṣṭimaṅganāḥ ||

AS.Utt.50.68 mukhapriyāṇāṃ snigdhānāṃ phalānāṃ madhurātmanām |

phalānāmātmaguptāyāḥ śālermāṣāttilāt ghṛtāt ||

AS.Utt.50.69 mudgāt godhūmataścāpi kuḍavaṃ kuḍavaṃ pṛthak |

cūrṇitairnistuṣaistaistu kṣīreṇāloḍya marditaiḥ |

pakvāṃ pūpalikāṃ khādan strīṣu hṛṣyati vājivat ||

AS.Utt.50.70 śarkarāmāṣagodhūmatugākṣīrīpayoghṛtaiḥ |

pakvāmutkārikāṃ khādet kṛkavākurasānupaḥ ||

AS.Utt.50.71 māyuraṃ taittiraṃ hāṃsamevameva rasaṃ pibet |

anenāśva ivodīrṇo balī liṅgaṃ samarpayet ||

AS.Utt.50.72 piṣṭvā varāhamāṃsāni datvā maricasaindhave |

kolavadguṭikāḥ kṛtvā tapte sarpiṣi varttayet ||

AS.Utt.50.73 varttanastambhitāstāśca prakṣepyāḥ kaukkuṭe rase |

ghṛtāḍhye gandhapiśune dadhidāḍimasārike ||

AS.Utt.50.74 yathā na bhindyādguṭikāstathā taṃ sādhayedrasam |

taṃ pibanbhakṣayaṃstāśca balī bāleyavadvrajet |

māṃsāni balayuktāni tathānyānyapi kalpayet ||

AS.Utt.50.75 māṣānaṃkuritānśuddhān nistuṣānsājahāphalān |

ghṛtāḍhye māhiṣarase dadhidāḍimasārike ||

AS.Utt.50.76 prakṣipya sādhayedyuktyā dhānyajīrakanāgaraiḥ |

pīto bhuktaśca sa rasaḥ kurute śukramakṣayam ||

AS.Utt.50.77 haṃsabarhiṇadakṣāṇḍān bhṛṣṭāṃstaptena sarpiṣā |

surānupānān yaḥ khādet sa tṛptastarppayetstriyaḥ ||

AS.Utt.50.78 ārdrāṇi matsyamāṃsāniśapharīrvā subharjitāḥ |

tapte sarpiṣi yaḥ khādet sa gacchet strīṣu na kṣayam ||

AS.Utt.50.79 ghṛtabhṛṣṭān rase chāge rohitān phalasārike |

anupītarasān siddhānapatyārthī prayojayet ||

AS.Utt.50.80 ghṛtaṃ māṣān sabastāṇḍān phalāmle māhiṣe rase |

svādau vā sādhayet pūtaṃ tadrasaṃ bharjayet ghṛte ||

AS.Utt.50.81 īṣallavaṇitaṃ yuktaṃ dhānyajīrakanāgaraiḥ |

pītaḥ sa vṛṣyo balyaśca bṛṃhaṇaśca paraṃ rasaḥ ||

AS.Utt.50.82 caṭakāṃstaittire tadvattittirīn kaukkuṭe rase |

kalpayecchikhino hāṃse haṃsān vā śikhije rase ||

AS.Utt.50.83 tṛptiṃ caṭakamāṃsānāṃ gatvā yonu payaḥ pibet |

prabhūtakālasaṃruddhāḥ santarpayati yoṣitaḥ ||

AS.Utt.50.84 ghṛtāḍhyaṃ kukvuṭaṃ śūlyaṃ śītaṃ khādet samākṣikam |

pibeccānantaraṃ kṣīraṃ ya icchecchukramakṣayam ||

AS.Utt.50.85 pippalīlavaṇairyuktau bastāṇḍau kṣīrasarpiṣā |

sādhitau bhakṣayedyastu sa gacchet pramadāśatam ||

AS.Utt.50.86 bastāṇḍasiddhe godugdhe bhāvitānasakṛttilān |

yaḥ khādetsasitān gacchet sa strāśatamapūvavat ||

AS.Utt.50.87 bhuktvā yo māṣasūpena ghṛtāḍyaṃ ṣaṣṭikaudanam |

payaḥ pibati jāgarti kṛtsnāṃ rātriṃ sa vegavān ||

AS.Utt.50.88 ātmaguptāphalaṃ māṣān kharjūrāṇi śatāvarīm |

śṛṅgāṭakāni mṛdvīkā pacettat prasṛtonmitam ||

AS.Utt.50.89 kṣīraprasthaṃ jalaprasthametat kṣīrāvaśeṣitam |

śucinā vāsasā pūtaṃ yojayet prasṛtaistribhiḥ ||

AS.Utt.50.90 śarkarāyāstugākṣīryāḥ sarpiṣo 'bhinavasya ca |

tatpibet kṣaudrasaṃyuktaṃ bhuñjānaḥ ṣaṣṭikaudanam |

tathā jarāparītopi putraiḥ sa parivāryate ||

AS.Utt.50.91 drākṣākharjarakharjūrīmastakānyajahāphalam |

payasyābhīrumāṣāṃśca madhukāni ca sādhayet ||

AS.Utt.50.92 toyāḍhake palāṃśāni pādaśeṣeṇa tena ca |

kṣīraprasthaṃ pacet kṣīraśeṣeṇādyāt ghṛtānvitam |

ṣaṣṭikānnaṃ sitājyena yogo 'yaṃ śukrakṛt param ||

AS.Utt.50.93 jīvakarṣabhakau medā jīvantī śrāvaṇīdvayam |

kharjūraṃ madhukaṃ drākṣāṃ vidārīṃ viśvabheṣajam ||

AS.Utt.50.94 śṛṅgāṭakāni capalā navaṃ sarpiḥpayo jalam |

ghṛtāvaśeṣitaṃ siddhaṃ śarkarāmākṣikānvitam ||

AS.Utt.50.95 ṣaṣṭikaudanasaṃyuktamupayojyaṃ yathābalam |

tadvṛṣyaṃ balakṛdvarṇyaṃ kaṇṭhyaṃ dehasya bṛṃhaṇam ||

AS.Utt.50.96 gṛṣṭirbaṣkayaṇī nīrugūrdhvaśṛṅgī catuḥstanī |

sāndrasvādubahukṣīrā rūpaśīlasamanvitā ||

AS.Utt.50.97 ikṣubhirmāṣaparṇena yā supuṣṭārjunena vā |

tatkṣīraṃ sasitākṣaudraghṛtaṃ putryaṃ ratipradam ||

AS.Utt.50.98 śukralairjīvanīyākhyairbṛṃhaṇairbalavarddhanaiḥ |

vayasaḥ sthāpanaiścetat payaḥ siddhaṃ pṛthakpṛthak ||

AS.Utt.50.99 yuktaṃ godhūmacūrṇena saghṛtakṣaudraśarkaram |

paryāyeṇopayoktavyamicchatā śukramakṣayam ||

AS.Utt.50.100 medāṃ payasyāṃ jīvantīṃ vidārīṃ kaṇṭakārikām |

māṣān śvadaṃṣṭrāṃ kṣīrīkāṃ godhūmān śāliṣaṣṭikān ||

AS.Utt.50.101 tatkṣīrerddhodake siddhān kārṣikānāḍhakonmite |

visarjayetpayaśśeṣaṃ tatpūtaṃ kṣaudrasarpiṣā |

sitayā ca yutaṃ pītvā vṛddhopi taruṇāyate ||

AS.Utt.50.102 maṇḍalairjātarūpasya sutaptaistatpayaḥ śṛtam |

siddhaṃ puṃsavanaṃ vṛṣyaṃ sasitāghṛtamākṣikam |

rūpyāyastāmnasīsānāmayameva pṛthagvidhiḥ ||

AS.Utt.50.103 cūrṇitāḥ pippalīstriṃśat prakuñce tailasarpiṣoḥ |

bhṛṣṭāḥ saśarkarākṣaudrāḥ kṣīreṇāloḍitāḥ pibet |

aśnaṃśca ṣaṣṭikaṃ kṣīrasarpirbhyāṃ vājivadbhavet ||

AS.Utt.50.104 candrāṃśuśubhraṃ payasā ghṛtāḍhyaṃ ṣaṣṭikaudanam |

śarkarāmadhusaṃyuktaṃ bhuñjāno nā vṛṣāyate ||

AS.Utt.50.105 dadhnaḥ sareṇa saghṛto bhakṣitaḥ ṣaṣṭikaudanaḥ |

sailātugoṣaṇakṣaudraḥ śarkarāḍhyena śukrakṛt ||

AS.Utt.50.106 adhyaṇḍāmārṣabhīṃcaiva svayaḍguptāphalāni ca |

pādalepaṃ naraḥ kṛtvā niśi vegairna hīyate ||

AS.Utt.50.107 varṣābhūmūlamṛdvīkāsvayaṅguptāphalāni ca |

siddhaścaraṇalepoyaṃ bhuvaṃ padbhyāṃ tu na spṛśet ||

AS.Utt.50.108 ghṛtakṣīrāśano nityaṃ nirvyādhirnityago yuvā |

saṅkalpapravaṇo ityaṃ naraḥ strīṣu vṛṣāyate ||

AS.Utt.50.109 ātmaguptāphalaṃ māṣā godhūmaḥ śāliṣaṣṭikam |

ikṣurikṣurakaḥ kṣīraṃ kṣaudraṃ drākṣā sitopalā ||

AS.Utt.50.110 uccaṭā śaramūlāni vidārī saśatāvarī |

jīvanīyāni svarjūraṃ mocacocaphalāni ca ||

AS.Utt.50.111 ebhirbhakṣyāṇi peyāni lehyāni ca ghṛtāni ca |

nityamāsevamānasya strīṣu harṣo vivarddhate ||

AS.Utt.50.112 jīvanīyaghṛtakṣīramadhutailasitārasaiḥ |

rasakṣīrāśinaḥ kṣipraṃ vṛṣaṃ kurvanti bastayaḥ ||

AS.Utt.50.113 siddhabastivikalpoktān balaśukrasutapradān |

yuñjīta bastīn putrārthī putrakāmoditaṃ ca yat ||

AS.Utt.50.114 yatkiñcinmadhuraṃ snigdhaṃ bṛṃhaṇaṃ balavarddhanam |

manaso harṣaṇaṃ yacca tatsava vṛṣyamucyate ||

AS.Utt.50.115 dravyairevaṃvidhaistasmāt bhāvitaḥ pramadāṃ vrajet |

ātmavegena codīrṇaḥ srīguṇaiśca praharṣitaḥ ||

AS.Utt.50.116 iṣṭāhyekaikaśopyarthā harṣaprītikarāḥ param |

kiṃ punaḥ strīśarīre ye saṅghaghātena pratiṣṭhitāḥ ||

AS.Utt.50.117 rucibhedena lokasya daivayogāñca yoṣitām |

taṃ taṃ prāpya vivarddhante naraṃ rūpādayo guṇāḥ ||

AS.Utt.50.118 tasmādyā yasya hṛdayaṃ viśatīva varāṅganā |

tulyasvabhāvā yā hārimṛjārūpaguṇānvitā ||

AS.Utt.50.119 pāśabhūtairvahantyaṅgairlāvaṇyamiva mūrtimat |

ālapantyamṛteneva yā gātrāṇi niṣiñcati ||

AS.Utt.50.120 pibantīva ca paśyantī spṛśantī limpatīva yā |

nityamutsavabhūtā yā yā samānamanaḥśayā ||

AS.Utt.50.121 nayatyutsukatāṃ ceto nityaṃ sannihitāpi yā |

yayā viyukto niḥstrīkamaratirmanyate jagat ||

AS.Utt.50.122 pragalbhā rītasaṅgrāme svasthā lajjāmayī ca yā |

bahuśopi ca yāṃ gatvā tatpūrvamiva gacchati ||

AS.Utt.50.123 caritairnirvikārā yā vikārairiva nirmitā |

kāntānuvṛttiparamā sā strī vṛṣṭyatamā matā ||

AS.Utt.50.124 abhyañjanodvartanasekagandhasrakcitravastrābharaṇaprakārāḥ |

sugandhipuṣpotkarareṇukīrṇā mṛdurmanojñā vipulā ca śayyā ||

AS.Utt.50.125 prājñāḥ kalājñā vaśagā vinītāḥ priyaṃvadāḥ prītikarā vayasyāḥ |

visrambhasatvaprakṛtikriyaikyāccharīramātreṇa pṛthaktvabhūtāḥ ||

AS.Utt.50.126 kāntā vanāntāḥ parapuṣṭaghuṣṭā ramyāḥ sravantyaḥ satataṃ sravantyaḥ |

madyaṃ madāmodakaraṃ viśeṣādhdṛdyā prasannā surabhiḥ prasannā ||

AS.Utt.50.127 śakāṅganāgaṇḍatalābhipāṇḍutāmbulapatraṃ parivāraśobhi |

prasādhanaṃ strīmukhapaṅkajānāṃ yadāyudhaṃ mūrtamivātmajasya ||

AS.Utt.50.128 himācaloddhūnitadugdhasindhusamudbhavatphenacayāvadātam |

saudhaṃ sudhāśubhratarāḥ karāśca candrasya kurvanti paraṃ vṛṣatvam ||

AS.Utt.50.129 bandhena pūrvopahitena puṃsaḥ khinnasya vṛttiḥ karaṇāntareṇa |

saṃvāhanaṃ sparśasukhaiḥ karaiśca karotyapūrvāmiva manmathecchām ||

AS.Utt.50.130 prāyogikādhikaraṇoditācitraceṣṭāsaṃśīlanodbhavadanalparasārdracittaḥ |

vṛṣyopayogaparibṛṃhitadehadhāturnārīmanāṃsi vaśamānayati prasahya ||

AS.Utt.50.131 tasmānnityaṃ strīṣu vāñchan priyatvaṃ vṛṣyairyogairjātakāmo 'pi kāmī |

satvṃa sātmyaṃ deśakālau ca budhvā cātuṣṣaṣṭe ceṣṭite vyāpriyeta ||

AS.Utt.50.132 valayasvanasaṅkulamuṣṭiravadviguṇīkṛtamekhalikāninadaḥ |

calanūpuraśabdayuto 'pi muhuḥ śamamāvahate na ratātiśayaḥ ||

AS.Utt.50.133 sarvārthasiddhiḥ prathamonurāgaḥ śṛṅgāragāndharvakathāviśeṣāḥ |

sītkāragarbhaṃ hasitaṃ sahāvaṃ chinnākṣaraṃ vibhramavacca gītam ||

AS.Utt.50.134 savyājasandīrśatacārugātraṃ vṛttaṃ priyāṇāmavalokitaṃ ca |

cūtāṅkuraṃ puṣpaphalaṃ yathartu vidyutvadudyotitagarjitāni ||

AS.Utt.50.135 vihaṅgabhṛṅgastanitānuyātaṃ strīkūjitaṃ bhūṣaṇaśiñjitāni |

kāle yathāsvaṃ vapuṣaśca śuddhiḥ saṅkalpayonerdhuramudvahanti ||

AS.Utt.50.136 srotassu śudveṣvamale śarīre vṛṣyaṃ yadādyaṃ mitamatti kāle |

vṛṣāyate tena paraṃ manuṣyastadbṛṃhaṇaṃ dehabalapradaṃ ca ||

AS.Utt.50.137 tasmāt purā śodhanameva kāryaṃ balānurūpaṃ na ca vṛṣyayogāḥ |

sidhyanti dehe kaluṣe prayuktāḥ kliṣṭe yathā vāsasi rāgayogāḥ ||

AS.Utt.50.138 upadiṣṭe vicitre 'smin vaktavyārthānurodhataḥ |

kartavyamevakartavyaṃ prāṇābādhe 'pi netarat ||

AS.Utt.50.139 etat svarūpaṃ śāstrasya yadvyāpitvena varṇyate |

spṛśati nyūnatādoṣo mahānavyāpini dhruvam ||

AS.Utt.50.140 vīryahīnairasampūrṇaiḥ prayogairapi bhūṣitam |

arthānatantrayattantraṃ tantratāmāpnuyāt katham ||

AS.Utt.50.141 haṃsabarhiṇadakṣāṇḍā yadyapyatyarthaśukralāḥ |

munayaḥ sadayā brūyustānyogeṣvanyathā katham ||

AS.Utt.50.142 kathaṃ vā sarvaevaite yogā rāgāgnidīpanāḥ |

kliṣṭasaṅkalpajananāḥ proktāḥ saṃsāravarddhanāḥ ||

AS.Utt.50.143 trikāladarśibhirdivyaiḥ satvadoṣaṣivarjitaiḥ |

pūrvācāryaiḥ kṛtaṃ vartma ko laṅghayitmumarhati ||

AS.Utt.50.144 prakrānte sarvathā sarvamuktaṃ bhavati sūditam |

nāhi leśābhidhānena labhyaḥ sarvārthasaṅgrahaḥ ||

AS.Utt.50.145 tathā ca gardabhīkṣīraṃ māṃsamaśvasya hastinām |

maddāsāgaratoyaṃ ca proktaṃ nirupayogyapi ||

AS.Utt.50.146 adyatve 'pi viśeṣeṇa bhūritantrārthasaṅgrahāt |

saṅgrahādyannabudhyeta tajjñānamatidurlabham ||

AS.Utt.50.147 yathā pratijñātamiti krameṇa vedoyamaṣṭāṅganidhernibaddhaḥ |

abhyasyato mārgamivāryasatyaṃ sañjāyate svārthaparārthasiddhiḥ ||

AS.Utt.50.148 pitāmahamukhodgīrṇamityāyurvedavāṅmayam |

jīvitārogyadharmārthasukhagauravakīrttikṛt ||

AS.Utt.50.149 alaṅkṛtaṃ yuktipadaiḥ sadratnairiva kāñcanam |

ṣaṭtriṃśatārthadurgeṣu bhiṣajāṃ saṅkramairiva ||

AS.Utt.50.150 tatrādhikaraṇaṃ yogo hetvarthorthaḥ padasya ca |

pradeśoddeśanirdeśavākyaśeṣāḥ prayojanam ||

AS.Utt.50.151 upadeśāpadeśātideśārthāpattinirṇayāḥ |

prasaṅgaikāntanaikāntāḥ sāpavargo viparyayaḥ ||

AS.Utt.50.152 pūrvapakṣavidhānānumatavyākhyānasaṃśayāḥ |

atītānāgatāpekṣā svasaṃjñohya samuccayāḥ ||

AS.Utt.50.153 nidarśanaṃ nirvacanaṃ niyogo 'tha vikalpanam |

pratyutsārastathoddhāraḥ sambhavastantrayuktayaḥ ||

AS.Utt.50.154 sarasaḥ suptapadmasya ravidīdhitayo yathā |

yathā gṛhasya dīpābhāstathā tantrasya yuktayaḥ ||

AS.Utt.50.155 adhīyāno 'pi tantrāṇi tantrayuktyavicakṣaṇaḥ |

nādhigacchati tantrārthamarthaṃ bhāgyakṣaye yathā ||

AS.Utt.50.156 vākyārthayojanodatā yuktayastviṣṭasiddhidāḥ |

asadvādiprayuktānāṃ vākyānāṃ pratiṣedhakāḥ ||

AS.Utt.50.157 līnavyatyāsaleśoktigaditānāṃ prakāśakāḥ |

vākyanyāyodadheḥ sāraṃ gṛhītvaivaṃ vyavasthitāḥ ||

AS.Utt.50.158 etadāgamasiddhatvāt pratyakṣaphaladarśanāt |

prayojyaṃ mantravattantraṃ tantrajñānaviśāradaiḥ ||

AS.Utt.50.159 pittāmahena lokasya smṛtvā tadidamavyayam |

akālamṛtyurakṣārthamalauhaṃ varma nirmitam ||

AS.Utt.50.160 sujñātametadamṛtaṃ svasthāsvasthasukhāspadam |

yathepsitaphalāśeṣapuruṣārthaprasādhanam ||

AS.Utt.50.161 idaṃ śāstramadṛṣṭīnāmevamālokakāryapi |

maṇḍalaṃ bhāskarasyeva na prakāśāya jāyate ||

AS.Utt.50.162 dhruvaṃ vaidyeṣu kalyāṇamāyurvedānusāriṣu |

itareṣvitaracchatraviṣajvalanakarmasu ||

AS.Utt.50.163 kuryāt prayuktaṃ śastrādi saśeṣamapi rogiṇam |

na tvevaṃ bheṣajaṃ mohādanālocitayojitam ||

AS.Utt.50.164 sadā doṣauṣadhādīni vīkṣya dvādaśa tatvataḥ |

kuryāccikitsitaṃ prājño na yogaireva kevalaiḥ ||

AS.Utt.50.165 mātrādi samyagajñātvā yadṛcchāpratipāditaḥ |

hinasti vyādhitaṃ yogo ghṛtamākṣikayoriva ||

AS.Utt.50.166 dṛṣṭvā viṣeṣyamṛtatāṃ ghṛtādau māraṇātmatām |

śāstratatvaṃ na vijñāya sa durātmā cikitsati ||

AS.Utt.50.167 sugītaścaiṣa kasyāpi mahāśloko mahātmanaḥ |

vaidyāścāśrutaśāstrārthā mūrkhāśca prabhāviṣṇavaḥ |

akālamṛtyavo hyete vicaranti mahītale ||

AS.Utt.50.168 lobhayantyāturaṃ mūḍhā ye citraiḥ karmakauśalaiḥ |

tebhyo rakṣetsadātmānamātmā yasmāt sudurlabhaḥ ||

AS.Utt.50.169 te dhruṇākṣaravatkañciduttārya niyatāyuṣam |

ghnanti vaidyābhimānena śatānyaniyatāyuṣām ||

AS.Utt.50.170 rogārtasya viṣaṇṇasya yatnalabhyasukhāyuṣaḥ |

avaidyo nirghṛṇaḥkrūro yaḥ karoti bhiṣagjitam ||

AS.Utt.50.171 pāpasya mṛtyudūtasya durmatestyaktadharmaṇaḥ |

naro narakapātī syāttasya sambhāṣaṇādapi ||

AS.Utt.50.172 atantrīkṛtatantrārthaḥ śāstramātropajīvinaḥ |

rājñāṃ pramādādrāṣṭrāṇi caranti vyādhavṛttayaḥ ||

AS.Utt.50.173 tān kālapāśasadṛśān varjayecchāstradūṣakān |

seveta śamavijñānajñānapūrṇān bhiṣaktamān ||

AS.Utt.50.174 annapānāni pathyāni vyādhinirghātamauṣadham |

rasāyanāni vṛṣyāṇi prāpyante vaidyasaṃśrayāt ||

AS.Utt.50.175 arājakā yathā deśā bhartṛhīnā yathā gṛhāḥ |

āturādyāstathā pādāḥ śocyā vaidyānadhiṣṭhitāḥ ||

AS.Utt.50.176 prāṇācāryaṃ budhastasmāddayāluṃ vijitendriyam |

aśvināviva devendraḥ pūjayedādṛtaḥ sadā ||

AS.Utt.50.177 yajñasya hi śiraśchinnamaśvibhyāṃ sandhitaṃ punaḥ |

pātitā daśanāḥ pūṣṇo bhagasya ca vilocane ||

AS.Utt.50.178 rājayakṣmārditaścandrastābhyāmeva cikitsitaḥ |

somānnipatito vajrī bhujastambhe ca dāruṇe ||

AS.Utt.50.179 bhārgavaścavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ |

vīryavarṇabalopetaḥ kṛtastābhyāṃ punaryuvā ||

AS.Utt.50.180 ebhiścānyaiśca bahubhiḥ karmābhīrbhiṣaguttamau |

babhūvaturbhṛśaṃ pūjyāvindrādīnāṃ mahātmanām ||

AS.Utt.50.181 aśvibhyāṃ sahitaḥ somaṃ prātaḥ pibati vāsavaḥ |

sautrāmaṇyāṃ ca bhagavānaśvibhyāṃ saha modate ||

AS.Utt.50.182 aśvinoḥ kalpyate bhāgo yajñeṣu brāhmaṇairapi |

aśvināvagnirindraśca vedeṣu sutarāṃ stutāḥ ||

AS.Utt.50.183 vaidyavityaśvinau tasmāt pūjyete vibudhairapi |

ajarairamarairnityaṃ sukhitairevamādṛtaiḥ ||

AS.Utt.50.184 vyādhimṛtyujarāgrastairduḥkhaprāyaiḥ sukhārthibhiḥ |

kiṃ punarbhiṣajo martyaiḥ pūjyāḥ syurnātiśaktitaḥ ||

AS.Utt.50.185 śīlavān matimān yukto dvijātirvedapāragaḥ |

prāṇibhiḥ pitṛvatpūjyaḥ prāṇācāryaḥ sa hi smṛtaḥ ||

AS.Utt.50.186 vidyāsamāptau bhiṣajāṃ dvitīyā jātirucyate |

na vaidyo vaidyaśabdaṃ hi labhate pūrvajanmanā ||

AS.Utt.50.187 vidyāsamāptāvāṣa vā brahmaṃ vā bhiṣajaṃ dhruvam |

tasvamāviśati jñānāttena vaidyo dvijaḥ smṛtaḥ ||

AS.Utt.50.188 nāvadhyāyenna cākrośedahitaṃ na samācaret |

prāṇācāryaṃ budhaḥ kacchidicchannāyuranaśvaram ||

AS.Utt.50.189 bhiṣagapyāturān sarvān svasutāniva yatnavān |

ābādhebhyo 'bhisaṃrakṣet jñānaṃ dharmanusmaran ||

AS.Utt.50.190 kurvate ye tu vṛtyarthaṃ cikitsāpaṇyavikrayam |

te hitvā kāñcanaṃ rāśiṃ pāṃsurāśimupāsate ||

AS.Utt.50.191 rogākhyāndāruṇānpāśānantakāntikakarṣiṇaḥ |

yaśchitvā yacchati prāṇāndātā nāstyeva tatsamaḥ ||

AS.Utt.50.192 na jīvitapradānāddhi dānamanyadviśiṣyate |

tasmādupācaret svena svena niḥsvatapasvinaḥ ||

AS.Utt.50.193 satvārthamīhamānasya vaidyasyaivaṃ mahāmateḥ |

vartante sannidhānena niyataṃ siddhidevatāḥ ||

AS.Utt.50.194 kvaciddharmaḥ kvacinmitraṃ kvacidarthaḥ kvacidyaśaḥ |

karmābhyāsaḥ kvacicceti cikitsā nāsti niṣphalā ||

AS.Utt.50.195 nityamādaravān vaidyastasmādārtānupācaret |

prāṇānsahātmanaḥ kīrtyā nihantyeṣāmanādarāta ||

AS.Utt.50.196 sarvatra maitrī karuṇātureṣu nirāmadeheṣu nṛṣu pramodaḥ |

manasyupekṣāpakṛtiṃ vrajatsu vaidyasya sadvṛttamalaṃ tanoti ||

AS.Utt.50.197 sāmiṣeṇāpi cittena jīvitocchedakāriṇaḥ |

yo nihantyāmayān vaidyaḥ sopi kenopamīyatām ||

AS.Utt.50.198 kimuta nirāmiṣeṇa manasā karuṇāmṛdunā kṛpaṇaviśiṣṭayoḥ sadṛśamādaramudvahatā |

atiguru bodhisatvacaritaṃ satataṃ vidadhacchamayati rogajālamapi yotivirodhi mithaḥ ||

AS.Utt.50.199 dāhaḥ śūlaṃ tṛḍādhmānaṃ kṣutkṣāmatvamarocakam |

kaḥ prākṛto jayedrogān nityamanyonyarodhinaḥ ||

AS.Utt.50.200 mārutāmagrahonbhādamadān susadṛśākṛtīn |

ko jānīyāccikitsedvādūrabhitnakriyākramān ||

AS.Utt.50.201 prāṇācārthaṃ vedapāraṃ prayātaṃ budhyā yuktaṃ pūjayennityamasmāt |

yasminyasya prāṇayātrā nibaddhā tasmai yacchan ko dhanānāṃ dhanāyet ||

AS.Utt.50.202 āyurvedaṃ ślokalakṣeṇa pūva brahmāmnāsīdagniveśādayastu |

kṛtsnajñeyaprāptasārāḥ svatantrāstasyaikaikaṃ naikadhāṅgaṃ vitenuḥ ||

AS.Utt.50.203 bhiṣagvaro vāgbhaṭa ityabhūnme pitāmaho nāmadharo 'smi yasya |

sutobhavattasya ca siṃhaguptastasyāpyahaṃ sindhuṣu labdhajanmā ||

AS.Utt.50.204 samadhigamya guroravalokitāt gurutarācca pituḥ pratibhā mayā |

subahubheṣajaśāstravilocanāt suvihito 'ṅgavibhāgavinirṇayaḥ ||

AS.Utt.50.205 pūrvoktameva vadatā kimivoditaṃ syācchraddhālutuṣṭijananaṃ na bhavatyapūrvam |

saṅkṣiptasaṃśayitavistṛtaviprakīrṇaḥ kṛtsnortharāśiriti sādhu sa eva dṛṣṭaḥ ||

AS.Utt.50.206 āyurvedodadheḥ pāramapārasya prayāti kaḥ |

viśvavyādhyauṣadhijñānasārastveṣa samuccitaḥ ||

AS.Utt.50.207 smṛtvedamuditaṃ pūrvaṃ śrutvedānīṃ dvayoḥ punaḥ |

smarttuḥ śrotuśca sutarāṃ śraddhātuṃ kasya yujyate ||

AS.Utt.50.208 athavā śrutamapyetat smartureva kramāgatam |

abhidhātṛviśeṣeṇa kiṃ tathāpi prayojanam ||

AS.Utt.50.209 ūrdhvameti madanaṃ trivṛtādho vastumātraka iti pratipādye |

madvidho yadi vadedathavātriḥ kathyatāṃ ka iva karmaṇi bhedaḥ ||

AS.Utt.50.210 sādhvasādhviti vivekaviyukto lokapaṅktikṛtabhaktiviśeṣaḥ |

bāliśo bhavati no khalu vidvān sūkta eva ramate matirasya ||

AS.Utt.50.211 iti munivacanānāṃ jīvitopāśrayāṇāmabhilaṣitasamṛddhau kalpavṛkṣopamānām |

yaduditamiha puṇyaṃ kurvato menuvādaṃ bhavatu vigatarogo nirvṛtastena lokaḥ ||

iti pañcaśo 'dhyāyaḥ samāptaḥ ||