atha tṛtīyo 'dhyāyaḥ |

AS.Utt.3.1 athāto bālagrahavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.3.2 purā guhasya rakṣārthaṃ nirmitāḥ śūlapāṇinā |

manuṣyavigrahāḥ pañca sapta strīvigrahā grahāḥ ||

AS.Utt.3.3 skando viśākho meṣāsyaḥ śvagrahaḥ pitṛsaṃjñitaḥ |

śakuniḥ pūtanā śītapūtanādṛṣṭipūtanā |

mukhamaṇḍitikā tadvadrevatī śuṣkarevatī ||

AS.Utt.3.4 te kāmarūpiṇaḥ skandamupaceruḥ samāhitāḥ |

skandasya bāladhāratvātteṣāṃ skando 'graṇīrabhūt ||

AS.Utt.3.5 skande 'tha yauvanaṃ prāpte senāpatyaṃ ca tān grahān |

raudrān rudro 'nujagrāha prahvān vṛttyabhilāṣiṇaḥ ||

AS.Utt.3.6 na tithiṣvapyatithayo devatāḥ pitaro 'pi vā |

yeṣu veśmasu pūjyante nivṛttācāravartmasu ||

AS.Utt.3.7 utsannabalihomeṣu bhinnakāṃsyopabhojiṣu |

haradhvaṃ teṣu bālānāmārogyaṃ dhāri śarma ca ||

AS.Utt.3.8 śūlineti niyuktāste balipūjābhikāṅkṣiṇaḥ |

kruddhān bhītān vimanasaḥ śūnyasthānaikacāriṇaḥ ||

AS.Utt.3.9 paropabhuktakusumavastrābharaṇadhāriṇaḥ |

bālānkaśmaladhātrīkānsandhyāsu rudato 'śucīn ||

AS.Utt.3.10 ṛkṣolūkabiḍālādirūpairanyaistathādbhutaiḥ |

santrāsayantaḥśayitānkadācijjāgrato 'pi vā |

prāyaḥ parvasu gṛhṇanti grahāśchidraprahāriṇaḥ ||

AS.Utt.3.11 āviśantaśca lakṣyante kevalaṃ śāstracakṣuṣā |

śuddhena dehaṃ bālānāṃ gandharvā iva yoṣitām ||

AS.Utt.3.12 teṣāṃ grahiṣyatāṃ rūpaṃ pratataṃ rodanaṃ jvaraḥ ||

AS.Utt.3.13 sāmānyaṃ rūpamutrāsajṛmbhābhrūkṣepadīnatāḥ |

phenasrāvordhvadṣṭyoṣṭhadantadaṃśaprajāgarāḥ ||

AS.Utt.3.14 rodanaṃ kūjanaṃ stanyavidveṣaḥ svaravaikṛtam |

nakhairakasmāt paritaḥ svadhātryaṅgavilekhanam ||

AS.Utt.3.15 tatraikanayanasrāvī śiro vikṣipate muhuḥ |

hataikapakṣaḥ stabdhāṅgaḥ sasvedo natakandharaḥ ||

AS.Utt.3.16 dantakhādī stanadveṣī trasyanroditi visvaram |

vakravaktro vamanlālāṃ bhṛśamūrdhvaṃ nirīkṣate ||

AS.Utt.3.17 vasāsragandhirudvigro baddhamuṣṭiśakṛcchiśuḥ |

calitaikākṣigaṇḍabhrūḥ saṃraktobhayalocanaḥ |

skandārtastena vaikalyaṃ maraṇaṃ vā bhaveddhruvam ||

AS.Utt.3.18 saṃjñānāśo muhuḥ keśaluñcanaṃ kandharānatiḥ |

vinamya jṛmbhamāṇasya śakṛnmūtrapravartanam ||

AS.Utt.3.19 phenodvamanamūrdhvekṣā hastabhrūpādanartanam |

stanasvajihvāsandaṃśasaṃrambhajvarajāgarāḥ |

pūyaśoṇitagandhaśca skandāpasmāralakṣaṇam ||

AS.Utt.3.20 ādhmānaṃ pāṇipādasya spandana phenanirvamiḥ |

tṛṇmuṣṭibandhātīsārasvaradainyavivarṇatāḥ ||

AS.Utt.3.21 kūjanaṃ stananaṃ chardiḥ kāsahidhmāprajāgarāḥ |

auṣṭhadaṃśāṃsasaṅkocastambhabastābhagandhatāḥ ||

AS.Utt.3.22 ūrdhvaṃ nirīkṣya hasanaṃ madhye vinamanaṃ jvaraḥ |

mūrchaikanetraśophaśca naigameṣagrahākṛtiḥ ||

AS.Utt.3.23 kampo hṛṣitaromatvaṃ svedaścakṣurnimīlanam |

bahirāyāmanaṃ jihvādaṃśo 'ntaḥkaṇṭhakūjanam |

dhāvanaṃ viṭsagandhatvaṃ krośanaṃ ca śvavacchuni ||

AS.Utt.3.24 romaharṣo muhustrāsaḥ sahasā rodanaṃ jvaraḥ |

kāsātisāravamathujṛmbhātṛṭcchavagandhitāḥ ||

AS.Utt.3.25 aṅgeṣvākṣepavikṣepaśoṣastambhavivarṇatāḥ |

muṣṭibandhaḥ srutiścākṣṇorbālasya syuḥ pitṛgrahe ||

AS.Utt.3.26 srastāggatvamatīsāro jihvātālugale vraṇāḥ |

sphoṭāḥsadāharukpākāḥsandhiṣu syuḥ punaḥpunaḥ ||

AS.Utt.3.27 niśyahni pravilīyante pāko vaktre gude 'pivā |

bhayaṃ śakunigandhatvaṃ jvaraśca śakunigrahe ||

AS.Utt.3.28 pūtanāyāṃ vamiḥ kampastandrā rātrau prajāgaraḥ |

hidhmādhmānaṃ śakṛdbhedaḥ pipāsā mūtranigrahaḥ |

srastahṛṣṭāṅgaromatvaṃ kākavat pūtigandhitā ||

AS.Utt.3.29 śītapūtanayā kampo rodanaṃ tiryagīkṣaṇam |

tṛṣṇāntrakūjo 'tīsāro vasāvadvisragandhitā |

pārśvasyaikasya śītatvamuṣṇatvamaparasya ca ||

AS.Utt.3.30 andhapūtanayā cchardirjvaraḥ kāso 'lpanidratā |

varcaso bhedavaivarṇyadaurgandhyānyaṅgaśoṣaṇam ||

AS.Utt.3.31 dṛṣṭisādo 'kṣirukkaṇḍūḥ pothakījanma śūnatā |

hidhmodvegaḥ stanadveṣavaivarṇyasvaratīkṣṇatāḥ |

vepathurmatsyagandhitvamathavā sāmlagandhitā ||

AS.Utt.3.32 mukhamaṇḍitayā pāṇipādāsyaramaṇīyatā |

sirābhirasitābhābhirācitodaratā jvaraḥ |

arocako 'ṅgaglapanaṃ gomūtrasamagandhitā ||

AS.Utt.3.33 revatyāṃ śyāvanīlatvaṃ karṇanāsākṣimardanam |

kāsahidhmākṣivikṣepavaktravakratvaraktatāḥ ||

AS.Utt.3.34 bastagandho jvaraḥ śoṣaḥ purīṣaṃ haritaṃ dravam |

jāyate śuṣkarevatyāṃ kramāt sarvāṅgasaṅkṣayaḥ ||

AS.Utt.3.35 keśaśāto 'nnavidveṣaḥ svaradainyaṃ vivarṇatā |

nānāvarṇapurīṣatvamudare granthayaḥ sirāḥ |

rodanaṃ gṛddhragandhitvaṃ dīrghakālānuvartanam ||

AS.Utt.3.36 udare granthayo vṛttā yasya nānāvidhaṃ śakṛt |

jihvāyā nimnatāmadhye śyāvaṃ tālu ca taṃ tyajet ||

AS.Utt.3.37 bhuñjāno 'nnaṃ bahuvidhaṃ yo bālaḥ parihīyate |

tṛṣṇāgṛhītaḥ kṣāmākṣo hanti taṃ śuṣkarevatī ||

AS.Utt.3.38 hiṃsāratyarcanākāṅkṣā grahagrahaṇakāraṇam ||

AS.Utt.3.39 tatra hiṃsātmake bālo mahān vā srutanāsikaḥ |

kṣatajihvaḥ kvaṇan bāḍhamasukhī sāsralocanaḥ ||

AS.Utt.3.40 durvarṇo hīnavacanaḥ pūtigandhiśca jāyate |

kṣāmo mūtrapurīṣaṃ svaṃ mṛdnāti na jugupsate ||

AS.Utt.3.41 hastau codyamya saṃrabdho hantyātmānaṃ tathāparam |

tadvacca śastrakāṣṭhādyairagniṃ vā dīptamāviśet ||

AS.Utt.3.42 apsu majjet patet kūpe kuryādanyacca tadvidham |

tṛṭdāhamohān pūyasya chardanaṃ ca pravartayet |

rakaṃ ca sarvamārgebhyo 'riṣṭotpattiṃ ca taṃ tyajet ||

AS.Utt.3.43 rahaḥstrīratisaṃllāpagandhasragbhūṣaṇapriyaḥ |

hṛṣṭaḥ śāntaśca duḥsādho ratikāmena pīḍitaḥ ||

AS.Utt.3.44 dīnaḥ parimṛśan vaktraṃ śuṣkauṣṭhagalatālukaḥ |

śaṅkitaṃ vīkṣate rauti dhyāyatyāyāti bhītatām ||

AS.Utt.3.45 annamannābhilāṣe 'pi dattaṃ nāti bubhukṣate |

gṛhītaṃ balikāmena taṃ vidyāt sukhasādhanam ||

AS.Utt.3.46 hantukāmaṃ jayeddhomaiḥ siddhamantrapravartitaiḥ |

itarau tu yathākāmaṃ ratibalyādidānataḥ ||

iti tṛtīyo 'dhyāyaḥ ||