atha caturtho 'dhyāyaḥ |

AS.Utt.4.1 athāto bālagrahapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.4.2 graheṣu sādhyeṣu śiśuṃ vivikte śaraṇe sthitam |

trirahnā mṛṣṭasaṃsikte sadā sannihitānale ||

AS.Utt.4.3 vikīrṇabhūtikusumabījapatrānnasarṣape |

rakṣoghnatailajvalitapradīpahatapāpmani ||

AS.Utt.4.4 vyavāyamadyapiśitanivṛttaparicārake |

purāṇasarpiṣābhyaktaṃ pariṣiktaṃ sukhāmbunā ||

AS.Utt.4.5 sādhitena balānimbavaijayantīnṛpadrumaiḥ |

pāribhadrakakaṭvaṅgajambūvaraṇakattṛṇaiḥ ||

AS.Utt.4.6 kapotavaṅkāpāmārgapāṭalīmadhuśigrubhiḥ |

kākajaṅghāmahāśvetākapitthakṣīripādapaiḥ ||

AS.Utt.4.7 sakadambakarañjaiśca dhūpaṃ snātasya cācaret |

dvīpivyāghrāhisiṃharkṣacarmabhirghṛtamiśritaiḥ ||

AS.Utt.4.8 pūtīdaśāṅgasiddhārthavacābhallātadīpyakaiḥ |

sakuṣṭhaiḥ saghṛtairdhūpaḥ sarvagrahavimokṣaṇaḥ ||

AS.Utt.4.9 sarṣapā nimbapatrāṇi mūlamaśvakhurādvacā |

bhūrjapatraṃ ghṛtaṃ dhūpaḥ sarvagrahanibarhaṇaḥ ||

AS.Utt.4.10 anantāmrāsthitagaraṃ maricaṃ madhuro gaṇaḥ |

śṛgālavinnā mustā ca kalkitaistairghṛtaṃ pacet |

daśamūlarasakṣīrayuktaṃ tad grahajit param ||

AS.Utt.4.11 rāsnādvyaṃśumatīvaḍhrapañcamūlabalāghanāt |

kvāthe sarpiḥ pacet piṣṭaiḥ sārivāvyoṣacitrakaiḥ ||

AS.Utt.4.12 pāṭhāviḍaṅgamadhukapayasyāhiṅgudārubhiḥ |

sagranthikaiḥ sendrayavaiḥ śiśostat satataṃ hitam |

sarvarogagrahaharaṃ dīpanaṃ balavarṇadam ||

AS.Utt.4.13 sārivāsurabhibrāhmaśiṅkhinīkuṣṭhasarṣapaiḥ |

vacāśvagandhāsurasāyuktaiḥ sarpirvipācayet ||

AS.Utt.4.14 tannāśayed grahān sarvān pānenābhyañjanena ca |

yojayed bhūtavidyāyāṃ yānyuktāni ghṛtāni ca ||

AS.Utt.4.15 hastamātraṃ śucau deśe gomayenopalepayet |

tatrākṣatānāṃ cokṣāṇāṃ sthāpyaṃ pātraṃ sadakṣiṇam ||

AS.Utt.4.16 nirdhūmaścānalastoyaṃ gugguluḥ sarpirāhutiḥ |

śuklaṃ puṣpaṃ balirdhūpo dūrvā śvetāśca sarṣapāḥ ||

AS.Utt.4.17 prāṅmukho 'tha śucirvaidyastrivarṇāmathavā sitām |

upaviṣṭaḥ pratisarāṃ gṛhītvā veṣṭayettayā ||

AS.Utt.4.18 bhūrje rocanayā vidyāṃ likhitāmaparājitām |

vidhinā sādhitāṃ bhūtaiḥ sarvairapyaparājitām ||

AS.Utt.4.19 lakṣmaṇādiparīvārāṃ nityānusmṛtisevitām |

lakṣmaṇā sahadevākhyā nāgadantī kaṭambharā ||

AS.Utt.4.20 markaṭī karkaṭī lambā bṛhatī kaṇṭakārikā |

kharanāsā mṛgorvārurmahāśvetā śatāvarī ||

AS.Utt.4.21 udaṅmukhasya bālasya badhnīyāttāṃ tato gale |

tadabhāve dṛḍhaṃ kṣaumasūtraṃ mantramidaṃ japan ||

AS.Utt.4.22 badhnāmyahaṃ pratisarāṃ namaskṛtvā svayambhuve |

bālānāṃ rakṣaṇārthāya śivāṃ pūrvarṣinirmitām ||

AS.Utt.4.23 indro 'numanyatāṃ tubhyaṃ ye ca tasyānucāriṇaḥ |

vajrāśanidharā bhūtā meghavṛndānusāriṇaḥ ||

AS.Utt.4.24 airāvataskandhagataṃ ye 'nuyānti purandaram |

yamo vaivasvato rājā ye ca tasyānucāriṇaḥ ||

AS.Utt.4.25 meṣasūkarasiṃhoṣṭrakharavājisamānanāḥ |

kālā kālāyasaiḥpāśaiḥstabdhākṣā bhrukuṭīmukhāḥ ||

AS.Utt.4.26 śaktimudgarahastāśca khaḍgapāśadharāśca ye |

pāśabhṛdvaruṇo rājā toyabhūḥ sāgarālayaḥ ||

AS.Utt.4.27 śāradābhraghanākārā ye ca tasyānucāriṇaḥ |

mahormimantaṃ vegena kṣobhayanti saritpatim ||

AS.Utt.4.28 dhanādhipo vaiśravaṇaḥ sarvayakṣādhipo vibhuḥ |

nānākārāśca ye bhūtāstasyaivānucarāḥ sadā ||

AS.Utt.4.29 ādityā vasavo rudrā marutaścāśvināvapi |

ete sarve 'numanyantāmimāṃ pratisarakriyām ||

AS.Utt.4.30 dīrghamāyurarogaṃ ca tava dāsyanti svasti te |

svasti te bhagavān brāhmā svasti nāradaparvatau ||

AS.Utt.4.31 svasti vedāśca yajñāśca agnīṣomau ca svasti te |

svasti te śrīrdhṛtiḥkīrtirlakṣmīrmedhā kṣamā dyutiḥ ||

AS.Utt.4.32 svasti tuṣṭiśca puṣṭiśca vapurdrīrbuddhireva ca |

svasti rudro viśākhaśca skandaḥ śaktidharaśca te ||

AS.Utt.4.33 svasti dhātā vidhātā ca suparṇaśca mahābalaḥ |

svasti devāśca yakṣāśca mā ca te pāpamāgamat ||

AS.Utt.4.34 durvyādṛtāni dusvapnaṃ manasā cintitāni ca |

duṣṭādīnāṃ bhayakṛto vācaḥ pratihatā mayā ||

AS.Utt.4.35 rakṣā pratisarā tubhyaṃ baddheyaṃ pāpaghātinī |

nirvṛtastvaṃ nirudvego jīva varṣaśataṃ sukhī ||

AS.Utt.4.36 apūpapūpasaṃyāvasvastikālopikādayaḥ |

pāyaso miśrakaḥ siddho guḍapūro haridrakaḥ ||

AS.Utt.4.37 kṛsaro yāvakaḥ kṣaudraṃ palalaṃ lavaṇaṃ haviḥ |

dadhikulmāṣaniṣpāvo rakto bhūtaudanaḥ payaḥ ||

AS.Utt.4.38 pakvāmamāṃsarudhiramatsyasaktu surāsavāḥ |

gandhaṃ mālyaṃ phalaṃ hema dhūpaḥ sapurakunduruḥ ||

AS.Utt.4.39 surasārjakanirguṇḍīkusumaṃ ca sapallavam |

baliḥ suśastairdeyaḥ syād bhavanasya caturdiśam ||

AS.Utt.4.40 catuṣkacaityatripathadevāyatanagopure |

rekhāvṛkṣodapāne ca sandhyayordīpavān niśi ||

AS.Utt.4.41 athāpatitagovarcaḥ pralipte darbhasaṃstṛte |

vṛtte vā caturasre vā maṇḍale kusumojvale ||

AS.Utt.4.42 nānāgrahaparīvāraṃ bhiṣagbhūtapatiṃ likhet |

taṃ prati prāṅmukho vidyāṃ paṭhannupaharet balim ||

AS.Utt.4.43 namovimārakasya |

namaḥ kumāraṅgāya |

namaḥ saptānāṃ mātṛṛṇām |

namaḥ skandāya |

eṣa parigrahamantraḥ |

mātṛṛṇāmāvāhanaṃ ca |

hilihilinimāpaṭalini svāhā |

anena saptakṛtvaḥ parijapitena pānīyacalukenātmābhyukṣayitavyaḥ |

evamātmarakṣā kṛtā bhavati ||

AS.Utt.4.44 grahāṇāṃ sannidhānāya baleśca pratipattaye |

satyasādhanasaṃyuktamimaṃ mantraṃ paṭhedanu ||

AS.Utt.4.45 prajāpatau ca yat satyaṃ yat satyamamareśvare |

dharmarāje ca yat satyaṃ yacca satyaṃ tapasviṣu ||

AS.Utt.4.46 dhanādhite ca yat satyaṃ yacca satyaṃ jalādhite |

yat satyamagnihotreṣu satyaṃ yacchrotriyeṣu ca ||

AS.Utt.4.47 pativratāsu yatsatyamīśvare ca mahātmani |

etaistu satyasamayairguhyakāḥ satyavādinaḥ ||

AS.Utt.4.48 darśayadhvaṃ svarūpāṇi satyaṃ rakṣata sarvataḥ |

āmantritā mayā saumyāḥ saumyarūpāḥ pratīcchatā ||

AS.Utt.4.49 baliṃ copahṛtaṃ sarvaṃ sarve kaumārakā grahāḥ |

darśayadhvaṃ svarūpāṇi baliśca pratigṛhyatām ||

AS.Utt.4.50 tataścānu paṭhedenāṃ kulavidyāṃ samāhitaḥ |

aulā nīlā khalā kālā nakulā grahakārikā ||

AS.Utt.4.51 senā susenā mātā ca mahāsenā yaśasvinī |

kṛtamālākṣataśirā etāstu grahamātaraḥ ||

AS.Utt.4.52 kumāravacanācchīghraṃ pramuñcantu śiśuntvimam |

kālakalpā jvalacchaktiḥ kiṅkiṇījālabhūṣitā ||

AS.Utt.4.53 kumāravacanāddūtī samprāptā mucyatāṃ śiśuḥ |

patākā kukkuṭaḥ chatraṃ ghaṇṭābarhadharaḥ śikhī ||

AS.Utt.4.54 śarastambhaśca te mudrā mucyatāṃ mātaraḥ śiśuḥ |

gandhaṃ dhūpaṃ ca mālyaṃ ca kumāraste prayacchati ||

AS.Utt.4.55 na sthātavyaṃ tadāghrāya svāṃ gatiṃ gaccha mā ciram |

dhātryaḥ sarvāḥ kumārasya saṅgatā gandhamādane ||

AS.Utt.4.56 raktadhvajapatākasya raktāṃśukanivāsinaḥ |

kumārasyālayaṃ tatra yāta bālaṃ vimuñcata ||

AS.Utt.4.57 ṣammukho dvādaśākṣo vai tasmin kāle vṛto varam |

vīraḥ kumārādhipatistava putro 'bhiṣicyatām ||

AS.Utt.4.58 brāhmaṇo brāhmaṇānāntu sarvavedavidāṃ varaḥ |

yakṣarākṣasanāgānāṃ gandharvāsurayorapi ||

AS.Utt.4.59 piśācabhūtasaṅghānāṃ vyādhīnāṃ ca sa īśvaraḥ |

ājñāpayati vaḥ skando gamyatāṃ gandhamādanam ||

AS.Utt.4.60 graho yaḥ kopayedājñāṃ kumārasya yaśasvinaḥ |

sthānāt cyutaḥ sa vai kṣipraṃ bāhyaḥ pariṣado bhavet ||

AS.Utt.4.61 baleranantaraṃ kuryāddhomamabhyarcya pāvakam |

puṣpairbhakṣyaiśca vividhaiścaruṇā lohitaistathā ||

AS.Utt.4.62 gandhairgugguludhūpaiśca samidhaḥ khadirādatha |

śatamaṣṭottaraṃ havyamathavā candanadrumāt ||

AS.Utt.4.63 agnidaṇḍaṃ pravakṣyāmi sarvagrahavimokṣaṇam |

brahmaṇyantvanalaṃ devaṃ havyakavyapratīcchakam ||

AS.Utt.4.64 devānāṃ prāṅmukhaṃ svastisvāhāpaharatidrutam |

sahasravidyo dahanaḥ pāvakaḥ sarvabhakṣaṇaḥ ||

AS.Utt.4.65 tvaṃ hi yajñaśca yūpaśca tvaṃ hi dharmavatāṃ gatiḥ |

hiraṇyaretā devastvaṃ tvaṃ hi vedavidāṃ gatiḥ ||

AS.Utt.4.66 durvṛttānāṃ vināśāya tvaṃ samutpāditaḥ suraiḥ |

dahasaṅgrahadevatvamidaṃ duṣṭasya nigraham ||

AS.Utt.4.67 agnaye svāhā |

mahāgnaye svāhā |

tvaṃ hi śāntikaro vahnistvaṃ mārutaharodanaḥ |

haripradhānagatirāsīdimaṃ nigṛhya guhyakamutsādaya tejasā tvaṃ mama vaśyaṃ ca taṃ kuru duṣṭagrahanivāraṇaṃ sarvopadraveṣu ca ||

AS.Utt.4.68 tvayā kṛtena homena śīghraṃ śāntiḥ prajāyate |

āyāhi vahne devānāṃ tvaṃ hi vaktraṃ purātanam |

tena satyena deveśa imaṃ sādhaya me graham ||

AS.Utt.4.69 namo 'stute havyavāhana daṇḍaṃ pradarśaya daha daha darśa darśa teja teja moṭaya moṭaya apasmāramudghāṭaya kumāra piśācarevatīrodanatrāsana vitrāsana kampana utkampana vijṛmbhaṇa devayakṣagandharvabhūtanāgarākṣasasantajana daṇḍanāvidhūsārayabhagavannagnidaṇḍa agnivīrya namastejasāsvenatyaktamutsādaya svāhā |

bhūrbhuvassvaḥ svāhā |

dīptatejase svāhā |

havyavāhanāya svāhā |

yamāya svāhā |

naśyantyanena homena samastā bālakagrahāḥ ||

AS.Utt.4.70 tatrāgnāvaruṇe tāmre taptahemasamārciṣi |

tārāvaidūryasadṛśe śaśividyutsamaprabhe ||

AS.Utt.4.71 ghṛtamaṇḍābhavarṇe vā gandhena ca ghṛtopame |

ketakotpaladadhyābhe druvamārogyamādiśet |

anārogyaṃ tu nīle 'gnau kapile bhasmaniṣprabhe ||

AS.Utt.4.72 kṛṣṇe kapote durgandhe matsyapūyāsragandhike |

vacālaśunagandhābhe visre kardamagandhike ||

iti caturtho 'dhyāyaḥ ||