atha pañcamo 'dhyāyaḥ |

AS.Utt.5.1 athātaḥ snapanādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.5.2 saritsaṅgamagotīrthagajendraskandhagokule |

catuṣpathe ca snapayed bālaṃ sastanyamātaram |

śmaśāne dīrgharogārtaṃ mṛtāpatyāṃ ca yoṣitam ||

AS.Utt.5.3 dūrvākṣīridrumavatī prāgudakpravaṇā mahī |

snigdhanīrujapuṣpāḍhyapādapā snapane śubhā ||

AS.Utt.5.4 revatīśravaṇasvātīprājāpatyottaraindave |

puṣye mūle ca bālasya snānaṃ parvadineṣu ca ||

AS.Utt.5.5 caturhastāṣṭahastaṃ vā dvātriṃśaddhastameva vā |

nalvamātrapramāṇaṃ vā trivarṇaṃ maṇḍalaṃ likhet ||

AS.Utt.5.6 gocarmacāpeṣumitastrividho nalva ucyate |

caturasraṃ caturdvāraṃ patākābhiralaṅkṛtam |

ākīrṇaṃ parito dūrvāsiddhārthakayavāṅkuraiḥ ||

AS.Utt.5.7 kramāt prācyādiṣu likhed gajārūḍhaṃ purandaram |

dharmarājaṃ mahiṣagaṃ cakrāhvasthamapāṃ patim ||

AS.Utt.5.8 dhanadaṃ ca gadāpāṇiṃ yamasthānamatītya ca |

mātṛsthānaṃ likhettasmin savṛṣaṃ nandikeśvaram |

savadhvanucaraṃ cādau mṛnmayaṃ ca vināyakam ||

AS.Utt.5.9 atītya varuṇāvāsaṃ sahasrāraṃ niveśayet |

viṣṇupraharaṇaṃ cakraṃ sarvavighnanivāraṇam ||

AS.Utt.5.10 surayakṣeśayormadhye padmahastālayāṃ śriyam |

nandyāvartāṅkuśādarśamatsyasvastikatoraṇam ||

AS.Utt.5.11 śaṅkhaṃ ca dakṣiṇāvartaṃ śrīvatsaṃ mālyadāma ca |

indrādīnāṃ parīvāramaiśānyādi vidikṣuca ||

AS.Utt.5.12 lambodarī lambabhujā lambakarṇī ca rākṣasī |

indradvāre niveśyāḥ syuryamadvāre pralambinī |

lambakeśyappatidvāre kaubere lambanāsikā ||

AS.Utt.5.13 ṣaṭkīlānāyasānkuryātsapta trailohikān bhiṣak |

dvau cātra khādirau śaṅkū candanāmbusamukṣitau ||

AS.Utt.5.14 aṣṭau ghaṭāḥ ṣoḍaśa vā dvātriṃśadviguṇā api |

svastikāṅkāḥ pravālābhā raṅgairaśleṣakaiḥ kṛtāḥ ||

AS.Utt.5.15 yathārhauṣadhasaṃyuktaśucitoyaprapūritāḥ |

kṣīrivṛkṣapalāśābjagandhamālyopaśobhitāḥ |

maṇḍalasya caturdvāre kartavyāḥ suniveśitāḥ ||

AS.Utt.5.16 pūrveṣu prakṣipeddhema tataśca maṇimauktikam |

apareṣvauṣadhībījānudakṣvakṣatasarṣapān ||

AS.Utt.5.17 mṛdaḥ pavitrā rakṣoghnīrāhareta surālayāt |

hastiśālāśvaśālābhyāṃ śṛṅgāṭakacatuṣpathāt ||

AS.Utt.5.18 valmīkāgrānnadītīrādveśyākośanṛpālayāt |

guptidvārāt samudrācca samiddhaṃ cāgnimāharet ||

AS.Utt.5.19 samidhaḥ kṣīrivṛkṣāṇāṃ gandhamālyaṃ ghṛtaṃ madhu |

akṣatāṃstaṇḍulānalājānpañcavarṇaudanaṃtilān ||

AS.Utt.5.20 tato madhyasthite padme saha dhātryopaveśayet |

bālamaudumbare pīṭhe pālāśe vāpyudaṅmukham |

āstṛte haritairdarbhairna tu prācyādidiṅmukham ||

AS.Utt.5.21 udāhariṣyate mantro yaḥ skandabalikarmaṇi |

juhuyāttena tatrāgnimudīcyāṃ sthāpitaṃ diśi ||

AS.Utt.5.22 trirātropoṣito vaidyaḥ śuklavāsā jitendriyaḥ |

sarṣapākṣatayuktābhirmṛdbhirgātrāṇi mārjayan ||

AS.Utt.5.23 yathoditābhiḥsnapayetghaṭaiḥprācyādidiksthitaiḥ |

kramāt pradakṣiṇotkṣiptaiḥ tatra mantraṃ prayojayet ||

AS.Utt.5.24 amṛtāt pūrvamutpannamimaṃ te kalaśaṃ śubham |

dadātu bhagavānindro vijayaṃ nāma nāmataḥ ||

AS.Utt.5.25 raktapītāmbaradharairbhūtairbahubhiranvitaḥ |

rākṣasoragagandharvapiśācaiścānusevitaḥ ||

AS.Utt.5.26 vajraghaṇṭāśanidharairmeghaiśca vividhasvanaiḥ |

devasaṅghaiḥ parivṛto gajendraskandhasaṃśritaḥ ||

AS.Utt.5.27 ebhiḥ sārdhaṃ mahānindraḥ snapanaṃ tenumanyatām |

pūrvadvāre sthitaṃ divyaṃ vajramindrājñayā śubham ||

AS.Utt.5.28 tava sarvāṇi pāpāni nihantā cāparājitaḥ |

indrāya namaḥ svāhā |

indrāṇyai namaḥ svāhā |

aparājitāya svāhā |

meghādhipataye svāhā |

devādhipataye svāhā |

śatakratave svāhā ||

AS.Utt.5.29 dvitīyaṃ kalaśaṃ puṇyamādityasadṛśaprabham |

yamo dadātu bhagavān vaijayantaṃ tu nāmataḥ ||

AS.Utt.5.30 kṛṣṇāñjananibhirghoraiḥ kṛṣṇāmbaradharaistathā |

vṛtaḥ karālairvikṛtai rākṣasairugravikramaiḥ ||

AS.Utt.5.31 śmaśānāraṇyanilayairmṛtavastrāntrabhūṣaṇaiḥ |

tvagasthimajjamāṃsādaiḥ pretairbahubhirāvṛtaḥ ||

AS.Utt.5.32 dharmarājo yamaḥ śrīmān satyasandho mahātapāḥ |

divyaṃ mahiṣamāruhya snapanaṃ tenumanyatām ||

AS.Utt.5.33 dakṣiṇadvārasaṃsthaste yamadaṇḍaḥ pratāpavān |

duḥsvapnaṃ duṣkṛtaṃ pāpaṃ sarvamadya haniṣyati ||

AS.Utt.5.34 yamāya namaḥ svāhā |

yamadaṇḍāya namaḥ svāhā |

mahiṣavāhanāya svāhā |

pretādhipataye svāhā |

dharmādhipataye svāhā |

vaijayantāya svāhā ||

AS.Utt.5.35 jayantaṃ jayavṛdhyardhaṃ tṛtīyaṃ kalaśaṃ śubham |

dadātu madhurājaste bhagavān varuṇaḥ svayam ||

AS.Utt.5.36 śvetamālyāmbaradharaiḥ śvetagandhānulepanaiḥ |

gandharvaiḥ pannagendraiśca bhagavānanuśobhitaḥ ||

AS.Utt.5.37 tīrthakūpanadīvṛkṣaniṣkuṭodyānavāsibhiḥ |

prabalaiḥ kāpilairmuṇḍairvikaṭairvāmanaistathā ||

AS.Utt.5.38 vṛtaḥ pariṣadairbhūtaiḥ pāśamudgarapāṇibhiḥ |

ebhiḥ sahādya bhagavān varuṇastvābhiṣiñcatu ||

AS.Utt.5.39 varuṇasya mahāpāśopyaparadvāramāśritaḥ |

tava pāpaṃ nihantvāśu sarvavighnanivāraṇaḥ ||

AS.Utt.5.40 varuṇāya namaḥ svāhā |

śvetāmbaradharāya svāhā |

makaravāhanāya svāhā |

jayantāya svāhā ||

AS.Utt.5.41 caturthaṃ kalaśaṃ puṇyaṃ pradhānamaparājitam |

dhaneśvaro mahābāhuḥ prayacchatvalakādhipaḥ ||

AS.Utt.5.42 citramālyāmbaradharauścitragandhānulepanaiḥ |

citramadyamadonmattairyakṣaiḥ samupasevitaḥ ||

AS.Utt.5.43 muditodgītagandhairvaiḥ sevitaścāpsarogaṇaiḥ |

sa te vaiśravaṇaḥ śrīmān snapanantvanumanyatām ||

AS.Utt.5.44 sarvavyādhiharā dīptā dvāramuttaramāśritā |

gadā te nāśayatvadya sarvapāpaṃ diśo daśa ||

AS.Utt.5.45 dhanādhipataye svāhā |

gadāpāṇaye svāhā |

aparājitāya svāhā |

citrāmbaradharāya svāhā ||

AS.Utt.5.46 āpaḥ pavitraṃ lokesminnāpo vai paramaṃ śuciḥ |

āpo vai devatāḥ sarvā āpastvāmabhiṣicyatām |

brahmābrahmarṣibhiḥ sārdhaṃ bhagavāṃstvābhiṣiñca tu ||

AS.Utt.5.47 svāhā |

sāṅgopāṅgāstathā vedāḥ kīrtirlakṣmīḥ sarasvatī |

bālā dākṣāyaṇī sītā sāvitrī saramā dyutiḥ |

ākāśagaṅgā gaṅgādyā mahānadyo mahodadhiḥ ||

AS.Utt.5.48 nadīnāṃ saṅgamāstīrthā nirjharāḥ sāgarāstathā |

merurmahendro himavān jagacca sthāvaratrayam ||

AS.Utt.5.49 skandādayo grahāścaiva toṣitā balikarmaṇā |

adya tvāmabhiṣiñcantu nīrujo bhava dāraka ||

AS.Utt.5.50 namo bhagavate pitāmahāya |

oṃ maṃ oṃ maṃ lmi lmi libhuk libhuk lipibhavanebhyaḥ svāhā ||

AS.Utt.5.51 namo bhagavate rudrāya hilimili

melli

melli

velli velli

mmilimmili svāhā ||

AS.Utt.5.52 rākṣasāca palāyantu bhūtāśca trastamānasāḥ |

mṛtāśanā mahājihvāstathā vighnavināyakāḥ ||

AS.Utt.5.53 namo bhagavate kumārāya pili

pili

khilli

khilli

khiṇi

khiṇi

svāhā ||

AS.Utt.5.54 puṣkaraṃ puṣkarāraṇyaṃ naimiṣaṃ ca tathā gayā |

prabhāsaṃ pravaraṃ tīrthaṃ tathā piṇḍārakāhvayam |

tīrthānyetāni sarvāṇi abhiṣiñcantu svasti te ||

AS.Utt.5.55 namo bhagavatībhyo mahāyogīśvarībhyo |

niminimi menumenu turuturu svāhā ||

AS.Utt.5.56 yāśca jātāpahāriṇyo rākṣasyo vikṛtānanāḥ |

api tā nihatāḥ sarvā yāścānyāḥ pāpacintakāḥ ||

AS.Utt.5.57 satīnāṃ kapilānāṃ ca siddhānāṃ caiva tejasā |

tejasā carṣiviprāṇāṃ mayādya snapito bhavān ||

AS.Utt.5.58 prabhurmṛtyuralakṣmīśca kālarātriśca sārathiḥ |

lambā ca lohaśaṅkuśca pūtanā kūṭapūtanā |

aśubhaṃ yacca te kiñcit sarvaṃ pratihataṃ mayā ||

AS.Utt.5.59 ādityā vasavo rudrā aśvināvauṣadhīgaṇāḥ |

gāvontarikṣaṃ sandhye ca nakṣatragrahavatsarāḥ ||

AS.Utt.5.60 viśvāvasuśca hāhā ca nāradastumburustathā |

dhanvantariragastyaśca susnātaṃ pradiśantu te ||

AS.Utt.5.61 snāto dvijabhiṣagbhṛtyānyathāvibhavamarcayet |

māṃsavyavāyāhaḥsvapnān pañcarātraṃ vivarjayet ||

AS.Utt.5.62 snapanaṃ pāpmajit puṇyaṃ nīrujāmapi puṣṭikṛt |

rogiṇāṃ sarvarogaghnaṃ vandhyānāmapi putradam ||

AS.Utt.5.63 vidhinā vidhihīnantu savaidyaṃ hanti bālakam |

naitadaśraddadhānāya yojyaṃ nānupasīdate ||

AS.Utt.5.64 pūtīkarañjatvakpatraṃ kṣīribhyo barbarādapi |

tumbīviśālāralukaśamībilvakapitthataḥ ||

AS.Utt.5.65 sthālyāmutkvāthya tattoyaṃ bālānāṃ snapanaṃ śivam |

rātrau prasuptalokāyāṃ puṣṭidaṃ sarvarogajit ||

iti pañcamo 'dhyāyaḥ ||