atha ṣaṣṭho 'dhyāyaḥ |

AS.Utt.6.1 athātaḥ pratyekagrahapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.6.2 skandagrahe guggulvelavālukamanaśśilāharitālamañjiṣṭhośīrarāsnāgarudevadāruśrīveṣṭakahareṇūgirikadambakacandanaiḥ ślakṣṇapiṣṭaiḥ pradeho vātaharavṛkṣapatrakvāthena kavoṣṇena pariṣekasteṣāmeva ca mūlakvāthe sarvagandhasurāmaṇḍakaiḍaryāvāpavattailaṃ vipakvamabhyaṅgaḥ ||

AS.Utt.6.3 bṛṃhatīdvayadvipurnanavareṇukopakulyāmustakhadiravacāśaṅkhanābhisaralasarpasugandhāsurāhvakalkavipakvaṃvā ||

AS.Utt.6.4 kṣīrivṛkṣakaṣāyeṇa kṣīreṇa ca siddhamardhapalikaiśca piṣṭaiḥ sārivādvikākolīdvibalāṃśumatīdvayahastikarṇaparṇairghṛtaprasthaṃ pānam ||

AS.Utt.6.5 rāsnādevadārvanyatarakalkena vā sakṣīraṃ sādhitaṃ sarpiḥ ||

AS.Utt.6.6 vacākākādanīsarpakañcukasarṣapairuṣṭrājāvyaśvagoromabhiśca saghṛtairdhūpaiḥ |

siddhārthakasarjarasakuṣṭhahiṅguguggulubhirvā ||

AS.Utt.6.7 somavallīndravallīśamībilvavṛndākamṛgādinīmūlāni sūtreṇa grathitāni kaṇṭhena śirasā vā dhārayet ||

AS.Utt.6.8 raktamālyānulepanavastrapatākāmaṇibījairvividhaiśca bhakṣyaiḥ sadadhighṛtamadhulājakulmāṣamāṃsamatsyasurāsavaṃ samayūrakukkuṭaṃ saghaṇṭākaṃ saśūrpavyajanaṃ ca kumāragrahe raktaudanena balimupoṣito nivedayet ||

AS.Utt.6.9 tatra ca rātrāvagniṃ jvālayitvā mantramimaṃ paṭhan madhusarpiṣā juhuyāt ||

AS.Utt.6.10 agnaye kṛttikābhyaśca svāhā svāheti cāntataḥ |

namaḥ skandāya devāya grahādhipataye namaḥ ||

AS.Utt.6.11 śirasā tvābhivandehaṃ pratigṛhṇīṣva me balim |

nīrujo nirvikāraśca śiśurbhavatu sarvadā ||

AS.Utt.6.12 sarveṣveva graheṣu trikālamagniṃ pūjayettarpayecca |

viśeṣataḥ skandagrahe trirātraṃ ca rātrau rātrau gāyatryabhimantritodakena catvare dhātrīkumārayoḥ snapanamācaret ||

AS.Utt.6.13 trikālaṃ ca mantreṇānena bālamapamārjayet pratisarāṃ ca badhnīyāt ||

AS.Utt.6.14 tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā |

vidhātā yo 'vyayo devaḥ sa te skandaḥ prasīdatu ||

AS.Utt.6.15 grahasenāpatirdevo devasenāpatirvibhuḥ |

devasenāripuharaḥ pātu tvā bhagavān guhaḥ ||

AS.Utt.6.16 devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ |

gaṅgomākṛttikānāṃ ca sa te śarma prayacchutu ||

AS.Utt.6.17 raktamālyāmbaraḥ śrīmān raktacandanabhūṣitaḥ |

raktādityavapurdevaḥ pātu tvā krauñcasūdana iti ||

AS.Utt.6.18 viśākhe skandagrahokto vacākuṣṭhānvitaḥ pradeho golomībilvaśirīṣamustasurasādikvāthena pariṣekaḥ |

sarpasugandhādevadārukuṣṭhamustākalkena sagomūtrabastamūtreṇa siddhaṃ tailamabhyaṅgaḥ ||

AS.Utt.6.19 kṣīrivṛkṣakaṣāyeṇa jīvanīyagarbhaṃ sapayaskaṃ sarpiḥ siddhaṃ pānam |

jīvakarṣabhakṣīriṇībṛhatīharidrāṃśumatīdvayamadhukairvā vidārīdvayatavakṣīrīmṛdvīkāmadhukarāsnānīlotpalakandavacāvyoṣairvā ||

AS.Utt.6.20 gṛddhrolūkapurīṣavṛṣabharomakeśahastinakhairghṛtāktairdhūpaḥ |

anantākukkuṭīmarkaṭībimbīsamaṅgāśvetagirikarṇīkāḥ pūrvoktāni ca pūrvavaddhārayet ||

AS.Utt.6.21 pakvāmamāṃsarudhiradadhivāruṇīyukto vaṭavṛkṣe baliścatuṣpathe snānam |

mantraśca ||

AS.Utt.6.22 skandāpasmārasaṃjño yaḥ skandasya dayitaḥ sakhā |

viśākhasaṃjñaḥ sa śiśoḥ śivostu vikṛtānanaḥ ||

AS.Utt.6.23 naigameṣe viśākhoktaḥ pradehognimanthavaruṇanalarohiṣapūtīkapāribhadrakaiḥ pariṣeko dhānyāmlena sabījena guggulvaśvagandhāsarṣapośīraśvetākuṣṭhaśatāhvāvipakvaṃ tailamabhyaṅgaḥ ||

AS.Utt.6.24 daśamūlakvāthe madhuraskandhagarbhaṃ sakṣīraṃ sarpiḥ pānam |

sarpagandhābastanakharomabhirdhūpaḥ |

sarpagandhābastagandhātumbīmṛgorvāruśatāvarīsahadevāpunarnavabījāni dhārayet ||

AS.Utt.6.25 vicitramālyaphalaśuklavilepanaudanadadhighṛtaguḍakṣīrairmahāpathe kṣīridrume vā baliḥ |

nadītīre snānam mantraśca ||

AS.Utt.6.26 ajānanaścalākṣibhrūḥ kāmarūpī mahāyaśāḥ |

bālaṃ bālahito devo naigameṣo 'bhirakṣatu ||

AS.Utt.6.27 svāhā |

śvagrahe gavākṣībrahmadattābṛhatīdvayasārivāddrīverakuṣṭhabhūmikadambasurasamañjarīkaravīrapuṣpaiḥ pradehaḥ |

mayūro lūkāśvamahiṣīpurīṣaromabhiśca |

bilvairaṇḍanaktamālāralukapatrakvāthaḥ pariṣekaḥ ||

AS.Utt.6.28 vayasthāśatāvarīsārivāpayasyairaṇḍasahadevātrikaṭukakalkakṣīrasiddhaṃ tailamabhyaṅgaḥ |

tathaiva ca ghṛtaṃ pānam |

gobastamūtrabhāvitaśuṣkamatsyacūrṇo niśīthe dhūpaḥ ||

AS.Utt.6.29 vacāvayasthābrāhmījaṭilāgolomīlambāpūtanākeśīgirikadambakekaiṣīkāsahadevīrdhārayet ||

AS.Utt.6.30 saghṛtasurāmāṃsadadhirudhirapalalaścatvare baliḥ |

saṅkarakūṭe snānam |

mantraśca ||

AS.Utt.6.31 rakṣārthaṃ kārtikeyasya kṛttikomāgniśūlibhiḥ |

yosau śvavigrahaḥ sṛṣṭaḥ sa devastvābhirakṣatu ||

AS.Utt.6.32 svāhā |

pitṛgrahe pūrvoktaḥ pradeho vacāvayasthājīvantīdhātakīpriyaṅguguggulurāsnāmanaśśilālairvā |

vacādibhireva siddhaṃ tailamabhyaṅgaḥ ||

AS.Utt.6.33 bilvakapitthakarañjatarkārīsurasapāṭalīvaraṇapāribhadrakapārijātamātuluṅgapatrakvāthena rātrau pariṣeko bilvādibhireva ca tailaṃ surābastamūtrayuktaṃ sādhitamabhyaṅgaḥ ||

AS.Utt.6.34 triphalāṃśumatīdvayapayasyāmadhukakalkena daśamūlaniryūhe sakṣīraṃ sarpiḥ pakvaṃ pānam |

devadārubhārṅgīviḍaṅga candanakākolīdvayajīvakarṣabhakairvā sakṣāraiḥ ||

AS.Utt.6.35 lakṣmīpurakuṣṭhagolomījaṭilogragandhābhiḥ siddhaṃ tailaṃ nāvanam |

ebhireva ca surāpiṣṭairlepaḥ ||

AS.Utt.6.36 gṛddhrolūkavānararomāṇi saghṛtāni tatpurīṣaṃ vā suptajane dhūpo vacādibhirvā pradehoktaiḥ pūrvokto vā |

pūrvoktā eva ca dhārayet ||

AS.Utt.6.37 surāsavaguḍāpūpapiṣṭatilakṛtabhakṣo vṛkṣamūle savṛṣabhaḥ kāñcanākṣiyugayuktaḥ svayaṃ pitrā kumārasya nirvāpaṇīyo baliḥ |

kṣīrivṛkṣasamīpe snānam |

mantraśva ||

AS.Utt.6.38 yaḥ pitā sarvabālānāṃ grahāṇāṃ pūjito varaḥ |

vṛkṣamūle kṛtāvāsaḥ sa tvāṃ pātu pitā sadā ||

svāhā ||

AS.Utt.6.39 śakunyāṃ madhukadrīberośīrasārivāpadmakotpalamañjiṣṭāloddhrapriyaṅgugairikaiḥ pradehaḥ |

surāmūtrapiṣṭairvā lodhrayaṣṭīmadhukamañjiṣṭhāharītakīdevadārubhirvraṇoktāśca pradehāḥ |

vetasāmlakapitthaiḥ sapañcamūlairvā |

śuktiśaṅkhaśambūkabhasmamañjiṣṭhābhayāmadhukaistailaṃ pakvaṃ vraṇaropaṇam ||

AS.Utt.6.40 kṣīritarubhiḥ pariṣeko mārkavamūlakāmalakītvakpatrapriyaṅgumanaśśilālailādvayayaṣṭīkramukalodhradhātakīsārivāñjanotpalapataṅgasamaṅgādviharidrāmāṃsīmañjiṣṭhācandanapadmakasuvarṇagaurikaistailaṃ sapayaskaṃ pakvamabhyaṅgo grahahā vraṇaropaṇaśca ||

AS.Utt.6.41 arjunaphalalodhramadhukodumbaravacācūrṇaṃ kṣaudrayukto mukhapāke mukhodgharṣaḥ |

viśākhoktaṃ sāpaḥ pānam |

skandokto dhūpaḥ |

kākapicchena vā gobālogragandhārakṣoghnaghṛtamayūracandrakairvā ||

AS.Utt.6.42 kaṭambharākukkuṭīmarkaṭīlambāsahadevīhrīberośīrāṇi dhārayet |

nāgadantī lakṣmaṇābṛhatīdvayamṛgorvāruśatāvarīsahadevyo vā ||

AS.Utt.6.43 tilataṇḍulamatsyamanaśiśalāharitālasampṛktastilapiṣṭakṛtaśakunikaiḥ karañje balirniṣkuṭe snānam |

mantraśca ||

AS.Utt.6.44 antarikṣacarā devī sarvālaṅkārabhūṣitā |

ayomukhī tīkṣṇatuṇḍā śakunī te prasīdatu ||

AS.Utt.6.45 durdarśanā mahākāyā piṅgākṣī bhairavasvarā |

lambodarī śaṅkukarṇī śakunī te prasīdatu ||

AS.Utt.6.46 pūtanāyāṃ hiṅguvacāgirikadambakuṣṭhailādvayasurāhvaiḥ pradehaḥ |

kapitthaśirīṣanyagrodhabilvairaṇḍabakuladhava vaṃśāgnimanthapatrakvāthaḥ sarvagandhodakayuktaḥ pariṣeko varaṇakaṭvaṅgāsphotakapotavaṅkāpāribhadradairvā ||

AS.Utt.6.47 kuṣṭhasarjarasavacāgolomīvayasthāmanaśśilālaistailaṃ sādhitamabhyaṅgaḥ |

madhurauṣadhaiḥ sādhitaṃ sarpiḥ pānam |

elādvayakuṣṭhavacāhiṅgudevadārugirikadambakairdhūpaḥ |

bimbīguñjākākādanīnadravāruṇīcitrapalā dhārayet ||

AS.Utt.6.48 vicitramālyamatsyodanakṛsarapalalavān baliḥ saṅkarakūṭe |

tadvaccharāvasampuṭasthaḥ śūnyagrahe caturdiśaṃ prakṣepyaḥ |

tatra cocchiṣṭena srapanam |

mantraśca ||

AS.Utt.6.49 malināmbarasaṃvītā malinā rūkṣamūrdhajā |

śūnyāgārāśrayā devī dārakaṃ pātu pūtanā ||

AS.Utt.6.50 durdarśanā mahākāyā karālā meghakālikā |

bhinnāgārāśrayā devī dārakaṃ pātu pūtanā ||

AS.Utt.6.51 śītapūtanāyāṃ pūtanoktaḥ pradeho dhāraṇīyāni ca |

varaṇakapitthatulasīpāśikāvaṃśībilvapāṭalīnandībhallātakapatraniryūheṇa pariṣekaḥ ||

AS.Utt.6.52 mustāmaradārukuṣṭhasarpagandhairgobastamūtrayuktaṃ tailaṃ vipakvamabhyaṅgaḥ |

kāśmaryapṛśniparṇīlodhramadhukairmadhuravargeṇa ca samakṣīraṃ sarpiḥ śṛtaṃ prāśyamānaṃ śītapūtanāṃ chardihidhmākāsaśvāsāṃśca śamayati ||

AS.Utt.6.53 sātisārāyāṃ tu khadirapalāśasarjārjunarohiṇītvakkvāthena tulyapayaḥ sarpiḥ |

gṛdhrolūkaviḍbastagandhāhinirmokanimbapatrairdhūpaḥ |

jīrṇagocarmasarṣapabhikṣusaṅghāṭīsarpakañcukairvā ||

AS.Utt.6.54 mudgaudanaprāyo jalāśayasamīpe balistatraiva ca snānam |

mantraśca ||

AS.Utt.6.55 mudgaudanāśanā devī surāśoṇitapāyinī |

jalāśayālayaratā pātu tvā śītapūtanā ||

AS.Utt.6.56 andhapūtanāyāṃ sarvagandhaiḥ saśirovaktrasya pradehaḥ |

varuṇāsphotapāribhadrakavṛkṣādanīnāgabalāgairikaśatāvarībhiḥ pariṣekaḥ |

haritālamanaśśilākuṣṭhasarjarasasurāsauvīrakasaṃskṛtaṃ tailamabhyaṅgaḥ ||

AS.Utt.6.57 syandanasyonākakāśmaryakhadirakuṣṭhairmadhuravargeṇa ca kṣīrivṛkṣakaṣāye sakṣīraṃ śṛtaṃ ghṛtaṃ madhuyuktaṃ cakṣuḥkāmopasṛṣṭānāṃ prāśaḥ |

chardikāsātīsāravatāṃ tu tadeva pippalīpippalīmūlasālaparṇībṛhatīkalkopetam ||

AS.Utt.6.58 rakṣoghraruṣkarasarjarasamadhubhirdhūpaḥ |

jīrṇābhikṣusaṅghāṭīkṛkavākupurīṣāhitvakkeśacarmabhirvā ||

AS.Utt.6.59 anantā kukkuṭī markaṭī bimbīrdhārayet |

tumbī citraphalāmṛgorvārujālinīkākādanīrvā ||

AS.Utt.6.60 pakvāmamāṃsaśoṇitaiścatuṣpathe balirgṛhe snānam |

mantraśca ||

AS.Utt.6.61 karālā piṅgalā muṇḍā kaṣāyāmbaravāsinī |

devī bālamimaṃ prītā pālayatvandhapūtanā ||

AS.Utt.6.62 mukhamaṇḍitikāyāṃ vāruṇyā ślakṣṇapiṣṭaiḥ sarvagandhairlepaḥ |

bilvairaṇḍakapitthāgnimanthavaṃśīkuberākṣīpatrakvāthena pariṣekasteṣāmeva ca svarasena madhukavājigandhāgarbhamaikadhyaṃ tailaṃ vasā ca pakvamabhyaṅgaḥ ||

AS.Utt.6.63 hrasvapañcamūlamadhuravargasiddhaṃ ghṛtaṃ samadhuśarkaraṃ prāśaḥ |

pāṭhāketakasūcīnimbaphalapippalīviḍaṅgaharītakībhasmavacācorakacūrṇo vā madhusarpirbhyām |

ṛkṣaromamaṣīpāṭhāmaricapippalīcūrṇo vā devadārubhasmayukto mūrvāvyoṣamustarāsnāgirikadambakāśvagandhācūrṇo vāśokarohiṇīcūrṇo vā |

ebhireva ca vipakvamājaṃ ghṛtaṃ payo vā pibet ||

AS.Utt.6.64 ebhireva ca yogairdhūpopadehābhyaṅganasyatailākṣipūraṇapariṣekān kuryāt |

yavakuṣṭhasarjarasairdhūpaḥ |

sarpacāṣakīrarallakajihvā dhārayet |

mātuścāsya śleṣmaharamauṣadhaṃ pāne stanodvartane ca yuñjyāt ||

AS.Utt.6.65 vividhagandhadhūpamālyāñjanapāradamanaśśilāyukto goṣṭhamadhye balirgavāṃ madhye snānam |

mantraśca ||

AS.Utt.6.66 alaṅkṛtā rūpavatī subhagā kāmarūpiṇī |

goṣṭhamadhyālayaratā pātu tvā mukhamaṇḍitā ||

AS.Utt.6.67 revatyāṃ sarvagandhaiḥ kulatthamāṣacūrṇena ca pradehaḥ |

aśvagandhājaśṛṅgīsārivādvipunarnavadvisahāvidārībhiḥ pariṣekaḥ ||

AS.Utt.6.68 kuṣṭhasarjarasasāṃdhitaṃ tailamabhyaṅgaḥ |

dhavāśvakarṇadhātakīkakubhatindukairjīvanīyaiśca piṣṭairghṛtaṃ śṛtaṃ prāśaḥ |

yavayavaphalolūkagṛdhraśakṛdbhiḥ saghṛtairdhūpaḥ |

varaṇāriṣṭasindukānvitaścāvikamūtreṇa kaṇḍako lepaḥ ||

AS.Utt.6.69 śuklamālyavilepanalājaudanapāyasairgotīrthe baliḥ |

nadīsaṅgame kṣīrivṛkṣasamīpe vā snapanam |

mantraśca ||

AS.Utt.6.70 nānāvastradharādevī citramālyānulepanā |

calatkuṇḍalinī śyāmā revatī te prasīdatu ||

AS.Utt.6.71 śuṣkarevatyāṃ dhūpavarjyaḥ skandagrahokto vidhiḥ |

vacāśvagandhāhiṅgulājasiddhārthakairudvartanam |

sarṣapatailaṃ vacāsiddhaṃ netrapūraṇam ||

AS.Utt.6.72 kākagṛdhragardabhaśakṛdbhirlepaḥ |

kulīrakapālaśalyakaśuktimeṣaśṛṅgahayakharajāhakahastinakhanakularomabhirdhūpaḥ sarvagrahaghnaḥ ||

AS.Utt.6.73 kulmāṣairmadyena śuṣkamāṃsena ca śuṣkavṛkṣe baliḥ |

tatraiva ca snānam |

mantraśca ||

AS.Utt.6.74 upāsate yā satataṃ devyo vividhabhūṣaṇāḥ |

lambā karālā vinatā tathaiva bahuputrikā |

revatī śuṣkanāmā ca sā te devī prasīdatu iti ||

AS.Utt.6.75 bhavati cātra |

anubandhānyathākṛcchraṃ grahāpāyepyupadravān |

bālāmayaniṣedhoktabheṣajaiḥ samupācaret ||

iti ṣaṣṭho 'dhyāyaḥ ||
dvitīyaṃ kaumāratantraṃ sampūrṇam |