atha saptamo 'dhyāyaḥ |

AS.Utt.7.1 athāto bhūtavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.7.2 aṣṭādaśa bhūtādhipatayaḥ |

tadyathā |

surāsuragandharvoragayakṣabrahmarākṣasarākṣasapiśācapretakūṣmāṇḍakākhordamaukiraṇavetālapitaraḥ ṛṣiguruvṛddhasiddhāśca |

te punaḥ pṛthak koṭiparivārāḥ |

teṣāmapi cāparisaṅkhyeyaḥ parivāra ityananto bhūtalokaḥ ||

AS.Utt.7.3 sarvo 'pi ca prāyeṇāhārakāmā niśārdhavicāriṇo bhayānakā māṃsāsṛgvasāśinaḥ ||

AS.Utt.7.4 api ca |

surāsurādisaṃvāsasaṃsargāttacchīlācārakarmatayā ca tatsaṃjñāṃ labhante ||

AS.Utt.7.5 teṣāṃ punaranupraveśe kāraṇaṃ sadyaḥ pūrvakṛto vā viśeṣeṇa prajñāparādhaḥ ||

AS.Utt.7.6 tena hi kāmakrodhalobhamohādijanitena praluptadhamabhinnavratācāraśauco malīmasaḥ pūjyānatikrāmannātmānamupahanti ||

AS.Utt.7.7 tatastamātmahanamavatāragaveṣiṇo devādigrahā apyanughnanti |

tadvadunmādāpasmāropaplutacittaṃ tathā jvarādyāmayopahatamapi |

viśeṣataśca vraṇinaḥ pūyāsṛksnehagandhena ||

AS.Utt.7.8 evaṃvidhāṃstu puruṣāneṣvāghātakāleṣvabhigacchanti ||

AS.Utt.7.9 tadyathā |

pāpasya karmaṇaḥ samārambhe |

pūrvakṛtasya vā pariṇāmakāle |

ekasya vā śūnyagṛhanivāse |

catuṣpathādhiṣṭhāne vā |

sandhyāvelāyāmaprayatabhāve vā pakṣasandhiṣu vā mithunībhāve |

rajasvalābhigamane vā |

viguṇe vādhyāpanahomabalimaṅgalaprayoge |

niyamabrahmacaryavratabhaṅge vā |

mahāhave vā |

deśapurakulavināśe vā |

mahāgrahopagamane vā |

striyā vā prajananakāle |

vividhabhūtāśucisaṃsparśe vā |

vamanavirecanarudhirasrāve vā |

aśuceraprayatasya vā caityadevāyatanābhigamane vā |

māṃsamadhuguḍatilamadyocchiṣṭe vā |

digvāsasi vā |

niśi nagaracatuṣpathopavanaśmaśānābhigamane vā |

dvijagurusurayatipūjyavyatikrame vā ||

AS.Utt.7.10 tatrāvalokayanto janayanti manovikāraṃ surāsuragrahāḥ |

spṛśanto gandharvāḥ |

samāviśanto bhujagāḥ |

yakṣāścātmagandhamāghrāpayantaḥ |

rākṣasā vāhayantodhiruhya |

tathaiva piśācādyāḥ |

darśayantaḥ pitarobhiśapanta ṛṣiguruvṛddhasiddhāḥ ||

AS.Utt.7.11 tatra śīlavantaṃ cokṣācāraṃ śuklāmbaradharaṃ tapaḥsvādhyāyaparaṃ prāyaḥ śuklapratipaditrayodaśyāṃ caturdaśyāṃ paurṇamāsyāṃ vā devā gṛhṇanti |

krodhanaṃ kadaryamātmasambhāvinaṃ kularūpagarvitaṃ kṛṣṇadvādaśyāṃ kṛṣṇatrayodaśyāṃ sandhyayoścāsurāḥ |

priyanṛttagītavāditragandhamālyāmbaraṃ paradārarataṃ cokṣācāraṃ prāyaścaturthyāmaṣṭabhyāṃ dvādaśyāṃ caturdaśyāṃ ca gandharvāḥ |

svapnaśīlaṃ capalamanimitrakrodhanamarthasiddhaṃ brāhmaṇaṃ prāyaḥ pañcabhyāṃ sandhyayormadhyāhne ca nāgāḥ |

satvabalarūpagandharvadhanaśauryayuktaṃ mālyānulepanahāsyapriyamativyākaraṇaṃ prāyaḥ śuklasaptamyāmekādaśyāṃ ca yakṣāḥ ||

AS.Utt.7.12 svādhyāyatapovratacaryādevayatigurupūjārataṃ bhraṣṭaśaucaṃ vā brāhmaṇamabrāhmaṇaṃ vā brahmavādinaṃ śūraṃ māninaṃ devāgārasalilakrīḍanapriyaṃ ca skhalitabrahmacaryaṃ prāyaḥ śuklapañcamyāmaṣṭamyāṃ pūrṇacandradarśane sandhyāsu ca |

brahmarākṣasāḥ ||

AS.Utt.7.13 hīnasatvaṃ piśunaṃ stenaṃ lubdhaṃ śaṭhaṃ prāyo dvitīyātṛtīyāṣṭamīṣu rākṣasapiśācādayaḥ |

kalipānapriyamasūyāvantaṃ paruṣabhāṣiṇaṃ bahvāśinaṃ ca kṛṣṇanavamīdvādaśyorniśi ca rākṣasāḥ ||

AS.Utt.7.14 ātmaślāghinaṃ kūṭasākṣyapradaṃ paropatāpinaṃ ca caturdaśyāṃ piśācādayaḥ ||

AS.Utt.7.15 mātāpitṛguruvṛddhasiddhācāryopasevinaṃ prāyo daśamyāmamāvāsyāṃ ca pitaraḥ |

tadvidhameva ca prāyaḥ ṣaṣṭhyāṃ navamyāṃ ca guruvṛddhasiddhāḥ |

tathaiva ca snānaśuciviviktasevinaṃ dharmaśāstraśrutikāvyakuśalamṛṣayaḥ ||

AS.Utt.7.16 teṣāṃ tu grahīṣyatāṃ pūrvarūpāṇi bhavanti |

tadyathā |

devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ nṛśasābhiprāyatā kopanatvamaratirojovarṇacchāyābalavapuṣāṃ copataptiḥ svapne devādibhirbhatsanaṃ pravartanaṃ ca ||

AS.Utt.7.17 tatra saumyadṛṣṭiṃ gambhīramapradhṛṣyamakopanaṃ śucimanidraṃ bhojanānabhilāṣiṇamalpasvedamūtrapurīṣavācaṃ saṃskṛtavādinaṃ devadvijagurubhaktaṃ śuklamālyāmbarasaritpulinaśailoccabhavanadadhikṣīrasurabhipriyaṃ cirādakṣiṇī nimīlayantaṃ varapradātāraṃ śubhagandhaṃ varcasvinaṃ phullapadmopamamukhaṃ devagraheṇa gṛhītaṃ vidyāt ||

AS.Utt.7.18 tatrāpi govṛṣamiva nadantaṃ dīptamukhanayanamādīptena svareṇa sarvamābhāṣamāṇamīśvareṇa |

medhastanitavidyudvṛṣṭīrvācā visṛjantamindreṇa |

dhanāni vācā prayacchantamācchindantaṃ ca dhanadena |

surāsavasamagandhaṃ kāṣṭhatṛṇarajjvādi sarvaṃ pāśamabhimanyamānaṃ varuṇena ||

AS.Utt.7.19 jihmadṛṣṭiṃ duṣṭātmānaṃ krodhanamatṛptaṃ sasvedagātraṃ devabrāhmaṇagurudveṣiṇaṃ nirbhayamabhimāninaṃ śūraṃ vyavasāyinaṃ rudro 'hamindrohamupendro 'haṃ skando 'haṃ viśākho 'hamityādi bhāṣamāṇaṃ vikṛtavācamasakṛddhasantaṃ surāmiṣaruciṃ dantairnakhaiśca parān hiṃsantamasureṇa ||

AS.Utt.7.20 svācāraṃ hṛṣṭātmānaṃ śubhagandhamalpavyavahāraṃ nṛtyantaṃ gāyantaṃ mukhavādyāni kurvantaṃ priyodyānapulinaraktavastrasnānamālyānulepanadhūpānnapānahāsalīlāśṛṅgārakathāgāndharvaṃ gandharveṇa |

tatrāpi śiro dhunānaṃ kalahaṃ kurvantaṃ saṃrambheṇa jāgarūkaṃ paṭhantaṃ hasantaṃ hasanena ||

AS.Utt.7.21 krodhanamaniśaṃ viśvasantaṃ bhramantamātapatrāt trasyantaṃ raktākṣaṃ stabdhadṛṣṭiṃ jihvāṃ lolayantaṃ sṛkviṇyau lihānamadhomukhaśāyinaṃ calaṃ vakragāminaṃ bilamavalokya sarpavadūrdhvaṃ prasarantaṃ jalaughaghanadundubhisvanairhṛṣyantaṃ kṣīraghṛtaguḍamadhusnānamālyapriyaṃ gātrāṇi kampayantaṃ dantaiḥ khādantaṃ jale 'vatīrṇamuttaraṇamanicchantamurageṇa ||

AS.Utt.7.22 asakṛt svapnarodanahāsanṛtyagītapāṭhakathānnapānasnānamālyadhūpagandharaktavastraratiṃ raktatrastaviplutākṣaṃ drutaṃ sagarvaṃ mattamiva gacchantaṃ vastrāntamutkarṣayantaṃ calitāgrahastaṃ bahubhāṣiṇaṃ strīlolupaṃ madyāmiṣapriyaṃ sannahya śastraṃ mṛgayamāṇamatibalamavyathaṃ hṛṣṭaṃ tuṣṭamalparoṣaṃ kiṃ kasmai dadāmīti vādinaṃ śubhagandhaṃ varcasvinaṃ dvijātivaidyaparibhāvinaṃ rahasyabhāṣiṇaṃ yakṣeṇa ||

AS.Utt.7.23 tatrāpi hṛṣitaromāṇamūrdhvekṣaṇaṃ prahṛṣṭanayanaṃ caṇḍaṃ paruṣaṃ mahāninādaṃ maṇivareṇa |

rahohasitanṛtyagītānyācarantamākīrṇe maunamāsevamānaṃ vikaṭena ||

AS.Utt.7.24 hāsanṛttapriyamākrośinaṃ pradhāvinaṃ devadvijabhiṣagdveṣiṇaṃ mantravedaśāstrābhidhāyinaṃ kāṣṭhaśastrādibhiścātmānamāghnantaṃ chidraprahāriṇaṃ vaidyarandhrānveṣiṇaṃ bhoḥśabdavādinaṃ paruṣaṃ raudraceṣṭaṃ śīghragāminaṃ brahmarākṣasena |

tatrāpi vikṛtasvaraṃ bhāṣayantamutrāsayantaṃ brahmavādinaṃ saṃskṛtabhāṣiṇaṃ bahuśastoyaṃ yācantaṃ yajñasenena ||

AS.Utt.7.25 sakrodhadṛṣṭiṃ bhrukuṭimudvahantaṃ bhairavāsyaṃ tvaritamabhidhāvantaṃ ruvantaṃ sasaṃbhramaṃ praharantaṃ naṣṭanidraṃ niśāvicāriṇamannadveṣiṇamanāhāramapyatibalinamannakāle hasantaṃ nirlajjaṃ śūraṃ roṣaṇamapriyavādinamaśuciṃ srīmadyamāṃsaraktamālyapriyaṃ raktamāmiṣaṃ vā dṛṣṭvoṣṭhau parilihantaṃ dīnaṃ śaṅkitaṃ dhāvantamakasmādrudantaṃ hasantaṃ gāyantaṃ nṛtyantaṃ nirarthakaṃ paribhāṣamāṇaṃ rākṣasena |

tatrāpi paruṣacchaviṃ bhūmiṃ tāḍayantamakasmādrudantaṃ viśākhena |

bhinnagadgadakaṇṭhamaṅgāni bhañjayantaṃ jihvāṃ parilihānamakṣamālayā japamānaṃ śaucamabhīkṣṇaṃ kurvāṇaṃ saṅgamena |

meghavidyududayāyāsate krudhyantaṃ jalavṛṣṭiṃ samantānmanyamānaṃ śakaṭaniṣpīḍinaṃ vidyunmālinā |

āmamāṃsapalalamūlakāpūpaparamānnayācinaṃ rūkṣacchaviṃ virūpākṣeṇa ||

AS.Utt.7.26 asvasthacittaṃ naikatra tiṣṭhantaṃ paridhāvinaṃ dayitanṛtyagītahāsocchiṣṭamadyamāṃsaśūnyanivāsaratiṃ purastādabhighnantaṃ nirbhatsanāddīnaśaṅkitavadanaṃ nakhairātmavapuṣi likhantaṃ naṣṭasmṛtiṃ baddhābaddhabhāṣiṇamakasmādrudantaṃ duḥkhānyāvedayamānamudhvastarūkṣadehasvaraṃ durgandhamaśuciṃ nagnaṃ malinaṃ rathyācailatṛṇābharaṇaṃ saṅkarakūṭakāṣṭhāśvārohiṇaṃ lolaṃ bahvāśinaṃ piśācena |

tatrāpi bhojanaṃ dṛṣṭvā hasantaṃ visvaraṃ krośantaṃ nityabhītaṃ kaśmalena |

sarvagātrāṇi spandayantaṃ muhurmuhurdhāvantaṃ bhīṣayamāṇaṃ kuśena |

vaidyaṃ dṛṣṭvā kupyantaṃ bhramadbhojinaṃ bahvāśinaṃ bhasmaguṇṭhanaśayanaṃ striyo mārge rundhānaṃ mūtrapurīṣavimardinaṃ nistejasā |

pretākṛticeṣṭāgandhaṃ tṛṇacchedinaṃ bhītamāhāradveṣiṇaṃ pretena ||

AS.Utt.7.27 bahupralāpamugravākyaṃ vilambitagatiṃ kṛṣṇavadanaṃ śūnapralambavṛṣaṇaṃ kūṣmāṇḍena ||

AS.Utt.7.28 nagnaṃ dhāvantamakasmādaśmakāṣṭhādi gṛhītvā bhramantaṃ tṛṇacīramālyanivasanamutrastadṛṣṭiṃ paruṣābhidhāyinaṃ śmaśānaśūnyaikavṛkṣarathyāniṣeviṇaṃ tilānnamadyāmiṣasaktadṛṣṭiṃ kākhordena ||

AS.Utt.7.29 ugravādinaṃ raktatrastanetramannābhilāṣiṇamudakaṃ prārthayamānaṃ maukiraṇena ||

AS.Utt.7.30 satyavādinaṃ parivepinaṃ dhūpagandhamālyaratimatinidrāluṃ vetālena ||

AS.Utt.7.31 aprasannadṛṣṭiṃ calannetrapakṣmāṇaṃ śaṅkitekṣaṇaṃ dīnavadanaṃ saṃśuṣkatāluṃ nidrāluṃ pratihatavācamapasavyavastramalpāgnimarocakinaṃ tilaguḍapāyasamāṃsaruciṃ ca pitṛgraheṇa ||

AS.Utt.7.32 ṛṣiguruvṛddhasiddhānāmābhiśāpānudhyānānurūpavihāravyāhārāhāraṃ tadgraheṇa gṛhītaṃ vidyāditi |

bhavati cātra ||

AS.Utt.7.33 lakṣayet jñānavijñānavākceṣṭābalapauruṣam |

puruṣe 'pauruṣaṃ yatra tatra bhūtagrahaṃ vadet ||

AS.Utt.7.34 kumāravṛndānugataṃ nagnamuddhatamūrdhajam |

asvasthamanasaṃ dairghyakālikaṃ sagrahaṃ tyajet ||

iti saptamo 'dhyāyaḥ ||