atha viṃśo 'dhyāyaḥ |

AS.Utt.20.1 athātaḥ akṣipākapillapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.20.2 śuṣkākṣipāke vātābhiṣyandavihitaṃ sarpiḥ pibet |

kulīrarasakṣīrasiddhaṃ vā ||

AS.Utt.20.3 dārvīprapauṇḍarīkayoḥ kvātha āścyotanamakṣipākaghnam |

mañjiṣṭhāmadhukakālānusārīsārivālodhralākṣāprapauṇḍarīkāṇāmakṣipākaraktarājīghnam |

mṛdvīkācandanakalkastaṇḍulāmbuparisruto madhumānaśrudāhaharaḥ |

lodhrakoraṇḍakapuṣpakvātho vedanāharaḥ ||

AS.Utt.20.4 aṇutailaṃ nasyam |

sārivāvidārībalāmadhukotpaladrākṣāṭarūṣakajīvakacandanairjāṅgalarasakṣīropetaṃ tailaṃ sādhitaṃ nāvanāt sarvordhvajatrujān gadān vātapittottarān nihanti ||

AS.Utt.20.5 sngidhāścātra tarpaṇapuṭapākāḥ |

vātapittānyatarodrekataśca yathāsvamabhiṣyandavidhiḥ ||

AS.Utt.20.6 ādarśamaṇḍale ghṛtāktakeśān ghṛṣṭvāntardhūmaṃ dahet sā maṣī ghṛtapiṣṭāyasabhājanasthitākṣipākamañjanā dapaharati ||

AS.Utt.20.7 mañjiṣṭhāphalatrikakaṭaṅkaṭerīniṣkvāthe lohasrotoñjanacūrṇamāpiṇḍībhāvāt pacet |

etaccūrṇāñjanamabhayaṃ dāhoṣārāgāśruharam ||

AS.Utt.20.8 tāmrarajassairyakapuṣpapuṇḍrāhvamadhukakālānusārīsārivāḥ chāgena payasā piṣṭāḥ piṇḍāñjanam ||

AS.Utt.20.9 ānūṣavasā śuṇṭhīsaindhavacūrṇānvitā snehāñjanam |

evamapyaśāntau madhukasiddhaḥ śatāhvācūrṇayukto ghṛtamaṇḍastathā payo vā bastiḥ ||

AS.Utt.20.10 saśophālpaśophayostu snigdhasvinnasyānu sirāvidhyet ||

AS.Utt.20.11 drākṣābhayākvāthastrivṛtkalkavān saghṛto virekaḥ |

viriktasya yathādoṣodayamāsthāpanam ||

AS.Utt.20.12 tataḥ piṇḍasvinnaśirasaḥ sarṣapatailena saindhavayutena vā sarpiṣā phaṇijjakayuktena vā aṇutailena śiṃrovirekaḥ |

viriktaśiraso 'nuvāsanaṃ kṣīrasarpiṣā dhūmapānaṃ ca ||

AS.Utt.20.13 śironetraṃ cāsya suniṣaṇṇakapattūrairaṇḍapatraiḥ kṣīrāmbusvinnaiḥ saṃsvedayet ||

AS.Utt.20.14 ghṛtabhṛṣṭaṃ lodhracūrṇaṃ sūkṣmavāsasthamuṣṇodakavimṛditamāścyotanam |

śuṣkākṣipākoktaṃ ca vedanāghnam ||

AS.Utt.20.15 evamaśāntavedanaṃ sandhāvairupakramet ||

AS.Utt.20.16 śaśaśiraḥkapālaṃ saindhavaṃ kāṃsye stanyaghṛṣṭaṃ sandhāvo vedanāghnaḥ |

tadvattāmraṃ ca lohe gomūtraghṛṣṭaṃ ghṛtadhūpitam ||

AS.Utt.20.17 śigrupallavarasaśca tāmraghṛṣṭo ghṛtadhūpitaḥ |

śaṅkhaṃ tāmre stanyena ghṛṣṭaṃ ghṛtābhyaktayavaśamīpatradhūpitaṃ gharṣavedanāghnam ||

AS.Utt.20.18 udumbaraphalaṃ lohe stanyaghṛṣṭaṃ ghṛtābhyaktaśamīpatradhūpitaṃ śūlarāgāśrugharṣaghnam |

dadhisaraḥ pippalīsaindhavayuktastāmre ghṛṣṭaśśophagharṣāśruvedanāghnaḥ ||

AS.Utt.20.19 mṛtkapālaṃ kāṃsye tilodakaghṛṣṭaṃ ghṛtāktanimbapatradhūpitaṃ śophakaṇḍūgharṣāśruśūlarāgaghnam ||

AS.Utt.20.20 sandhāvāñjitaṃ cākṣi stanyenānusiñcet |

triḥparaṃ ca tairnnāñjayet |

athāñjanāni ||

AS.Utt.20.21 madhukabṛhatītvaktāmrarajāṃsyajākṣīrapiṣṭāni śamyāmalakapatrairghṛtāplutairanekaśo dhūpitāni piṇḍāñjanaṃ śophavedanāghnam ||

AS.Utt.20.22 tālīsapatrapippalīloharrajoñjanakāsīsatagarajātīmukulasaindhavairgomūtrapiṣṭaistāmramāliptaṃ saptarātraṃ sthāpayitvā punastadvadevapiṣṭairguṭikāḥ kāryāstāḥ stanyaghṛṣṭāḥ stambhaśvayathuharṣagharṣāśrukaṇḍūghnyaḥ ||

AS.Utt.20.23 abaddhāsthisahakāramāṃsaṃ vigatatvacaṃ samatāmracūrṇamīṣat saindhavopetaṃ gavyena dadhnā piṣṭvā tāmramālepayet |

śuṣkaṃ śuṣkaṃ tathaiva ca piṣṭvā punarlepayet |

etat saptabhiḥ saptāhaiḥ piṇḍāñjanaṃ kṛtaṃ sarvākṣipākāśrugharṣaśopharāgavartmopacayaghnam |

aśmantakāmlavetasaparūṣakakoladāḍimaiḥ kṛtā rasakriyā saśophālpaśophapūyālasān nāśayati |

itthamapi śophānuvṛttau punarasrāvasekaḥ śirovirekaśca ||

AS.Utt.20.24 amloṣitaṃ pittābhiṣyandavadupācaret |

pillasādhanaṃ cekṣeta ||

AS.Utt.20.25 pittakapharaktanicayotkliṣṭavartmapothakībisākhyakukūṇakapakṣmoparodhapūyālasaśuṣkākṣipākālpaśophāmloṣitā vātavarjyāścasyandādhimanthā ityaṣṭādaśadīrghakālānubandhino rogāḥ pillasaṃjñāḥ ||

AS.Utt.20.26 eṣāṃ kriyā yathāsvamupadiṣṭaiva |

punaśca pillībhūtānāṃ sāmānyenopadiśyate ||

AS.Utt.20.27 atha pillākṣirogiṇaṃ snehayitvā vāmayet |

kṛtakramasya sirāvyadhastato virekaḥ |

kṛtavirekasya vartmanī likhet |

sakṛllekhanādaśuddhau punarlekhayet jalaukobhiśca grāhayet ||

AS.Utt.20.28 priyaṅgulodhrapadmakesaracandanamadhukakalkena samākṣikeṇa biḍālakaḥ |

tuvarikāphalatrikarocanākvāthena madhumatā sāyaṃ prātaḥ sadā prakṣālanamañjanānte ca kaṣāyavṛkṣapallavakaṣāyeṇa ||

AS.Utt.20.29 taireva ca patrairuṣṇāpriyatāyāmantarāntarā svedaḥ ||

AS.Utt.20.30 tutthakapalaṃ viṃśatiśca śvetamaricāni dhānyāmla piṣṭāni tatpalaistriṃśatā tāmrapātre samāloḍitāni bahuvarṇāmapi pillānāṃ paramamāścyotanam ||

AS.Utt.20.31 añjanaṃ cāsyāmradhātakīpuṣpatilaparṇīkalkena ca varttiḥ harītakyāḍhakīścāṣṭaguṇembhāsyaṣṭabhāgāvaśeṣaṃ kvāthayet punaśca parisrāvyādarvīpralepādrasakriyeyaṃ pillākṣiropaṇī |

palāśaśākhāsvarase kvāthyamāne bṛhatyuśīrarajodadyāt tatghanībhūtaṃ śītamañjanam |

surasārasapiṣṭairvā vacaladevadārubhiḥ |

gopittapiṣṭābhyāṃ vā vyoṣarasāñjanābhyām ||

AS.Utt.20.32 haritālasauvīrakāñjanasamāṃśaṃ vā tāmracūrṇamañjanam |

paripelavakāsīsaharidrādvayasarṣapapriyaṅgutagarapippalīkalkena tāmrabhājanamantarlepayitvā sauvīrakakumbhedhomukhaṃ saptāhaṃ vāsayet tato guṭikāścūrṇaṃ vā kuryāt ||

AS.Utt.20.33 tutthagairikacūrṇaṃ chagalīpayaḥpiṣṭaṃ guṭikā pratyañjanam |

cūrṇa eva vā divyodakabhāvitaḥ |

sa eva vā tadāpluto netrāścyotanamiti |

bhavati cātra ||

AS.Utt.20.34 vartmāvalekhaṃ bahuśastadvacchoṇitamokṣaṇam |

punaḥ punarvirekaṃ ca pillarogāturo bhajet ||

AS.Utt.20.35 pūyālasetvaśāntente dāhaḥ sūkṣmaśalākayā ||

AS.Utt.20.36 caturnavatirityakṣṇorhetulakṣaṇasādhanaiḥ |

parasparamasaṅkīrṇāḥkārtsnyena gaditā gadāḥ ||

AS.Utt.20.37 sarvadā ca niṣeveta svasthopi nayanapriyaḥ |

purāṇayavagodhūmaśāliṣaṣṭikakodravān ||

AS.Utt.20.38 mudgādīnkaphapittaghnān bhūrisarpiḥpariplutān |

śākaṃ caivaṃvidhaṃ māṃsaṃ jāṅgalaṃ dāḍimaṃ sitām ||

AS.Utt.20.39 saindhavaṃ triphalāṃ drākṣāṃ vāri pāne ca nābhasam |

ātapatraṃ padatrāṇaṃ vidhivaddoṣaśodhanam ||

AS.Utt.20.40 varjayedvegasaṃrodhamajīrṇādhyaśanāni ca |

krodhaśokadivāsvapnarātrijāgaraṇātapān |

vidāhaviṣṭambhakaraṃ yaccehāhārabheṣajam ||

AS.Utt.20.41 dve pādamadhye pṛthusanniveśe sire gate te bahudhā ca netre |

tāmraṅkṣaṇodvartanalepanādīn pādaprayuktān nayanaṃ nayanti ||

AS.Utt.20.42 maloṣṇasaṅghaṭṭanapīḍanādyaistā dūṣyante nayanāni duṣṭāḥ |

bhajet sadā dṛṣṭihitāni tasmādupānadabhyañjanadhāvanāni ||

iti viṃśo 'dhyāyaḥ ||