dvāviṃśo 'dhyāyaḥ |

karṇarogapratiṣedhaḥ

AS.Utt.22.1 athātaḥ karṇarogamapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti hasmāhurātreyādayomaharṣayaḥ ||

AS.Utt.22.2 vātaje karṇaśūle rātrau rātrau rasabhojanottaraṃ vātaharadravyasiddhaṃ sarpiḥ pibonniranno vā payonupānam ||

AS.Utt.22.3 tato daśamūlasiddhe chāge payasi gośṛṅganihite 'gnivarṇān pāṣāṇān sandaṃśena gṛhītvāvapet |

tenoṣmaṇā nāḍīsvedena ca svabhyaktaṃ svedayet |

bilvayavakolakulatthamāṣārkaśigrupatrairvā sānūpamāṃsaiḥ kvathitaiḥ ||

AS.Utt.22.4 svinnaṃ ca pūrayet kuṣṭharāsnāmadhukavaṃśāvalekhaśuṇṭhīśikhicandrakamāṣasaralapayovipakvena tailena |

jīvakamadhukakuṣṭhamaṇḍūkīdevadārumahauṣadhakalkāṣṭaguṇakṣīrisiddhena vā ||

AS.Utt.22.5 mayūranālakulatthāgarumāṣadevadārukalkakṣāraśuktāmlasādhitābhyāṃ vā tailavasābhyām |

madhukakṣīrakākolīmāṣaśatāvarīkalkasarvagandhodakakṣīravipakvayā vā varāhavasayā ||

AS.Utt.22.6 rāsnāmadhukakākolīdevadārukalkapayovipācitayā vā śiṃśumāravasayā |

māṃsīkuṣṭhamedāsaralasurabhimadhukakṣīravipakvayā vā godhāvasayā ||

AS.Utt.22.7 jīvakaśatāhvāmadhukamāṃsīkṣīrasiddhāṃ kukkuṭamayūravasāṃ karṇapūraṇanasyābhyaṅgeṣu vidadhyāt |

madhukakṣīrakākolīkalkena caturguṇaśigruhrasvapañcamūlakairaṇḍapatrarasamaṣṭaguṇakṣīrasādhitaṃ tailaṃ vā ||

AS.Utt.22.8 ghṛtatailavasābhyaktāni taruṇānyaśvatthapatrāṇi puṭapāksvinnāni prapīḍya tadrasena karṇaṃ pūrayet ||

AS.Utt.22.9 tadvacca tailalavaṇābhyaktānyarkorupūgamūlakāralukabilvamahāvṛkṣānyatamapatrāṇi ||

AS.Utt.22.10 mahāpañcamūlasaralāgarudevadārvyanyatamakāṣṭhamaṣṭādaśāṅgulaṃ tribhāge kṣaumeṇāveṣṭya tailena siktvāgre pradīpayet |

tato dahyamānādyaḥ snehaḥ patati sa sadyaḥ karṇarujamapaharati ||

AS.Utt.22.11 madhūcchiṣṭakaiḍaryamadhuśigruphalavacāyavanaladailāguggulubhiḥ ślakṣṇapiṣṭaiḥ kṣaumavastraṃ dhūmavarttipramāṇapariṇāhaṃ lepayettataḥ sūtreṇāveṣṭya ḍuṇḍukanālena dhūmaṃ pātuṃ dadyāt ||

AS.Utt.22.12 ḍuṇḍukanālamevavānena kalkenābhyajya viśoṣayitvā dhūmaṃ vidadhyāt ||

AS.Utt.22.13 śreyasīdevadārukākolīkuṣṭhaniculabījaiḥ kṣīrapiṣṭaistilayutaiḥ karṇaṃ bahirlepayet |

sarvadhānyasnehagokṣīrasiddhāmutkārikāmeraṇḍapatrāvacchādite karṇe svedārthaṃ praṇayet |

punaḥ punaśca nāḍīsvedān piṇḍasvedāṃśca |

vātavyādhipratiśyāyārditāvidhānaṃ ca sanirūhānuvāsanaṃ kuryāt ||

AS.Utt.22.14 parihāryāṇi ca pariharedviśeṣataḥ pravātaṃ śītāmbupānaṃ śiraḥsnānaṃ ca ||

AS.Utt.22.15 pittaje tu śūle prātaḥ śarkarāyutaṃ sarpiḥ pāyayet |

tataḥ snigdhaṃ virecayet |

drākṣāmadhukasiddhaṃ stanyaṃ karṇapūraṇaṃ prayuñjīta |

mākṣikaṃ vā |

madhukapadmakakalkastanysiddhaṃ vā sarpiḥ |

sitāmadhukakharjūramṛdvīkābhirvā sakṣīrekṣurasaṃ priyālakatailaṃ pācitamabhyaṅganasyakarṇapūraṇaiḥ śūladāhaghnam ||

AS.Utt.22.16 madhukakuḍavaṃ ṣoḍaśaguṇenāmbhasāṣṭāvaśeṣaṃ sādhayitvā tena tailārddhakuḍavamaṣṭaguṇakṣīraṃ yaṣṭīsadhukośīrasārivākākolījīvakānantāmṛṇālamañjiṣṭhālodhracandanabisagarbhaṃ pacet |

tacca pūrvavat praṇayet ||

AS.Utt.22.17 eṣāmeva ca kalkena saghṛtena karṇa parito lepayet |

svedayecca |

tathā kṣīrasarpirnasyaṃ śirobhyaṅgaśca |

evamapyanupaśame tu punarvirekaḥ ||

AS.Utt.22.18 kaphaje pippalīvipakvaṃ ghṛtamathavā sakṣaudraṃ pāyayitvā taṃ vāmayet |

tatastīkṣṇaṃ dhūmaṃ pāyayet ||

AS.Utt.22.19 karṇaṃ cāsya pūrayet saraladevadāruhiṃsrāpaṭolapatrasurasasiddhena tailena |

devadārupippalīmālatīpatrakvāthaharidrākuṣṭhatriphalailākvāthakalkasiddhena vā |

rasāñjanamārkavavaijayantīśigrulaśunārdrakamūlakadalīnāṃ vā pṛthak samastānāṃ vā rasena madhunā vā rakṣoghnatailena vā |

tathā śūlaśophagauravāṇi praśāmyanti ||

AS.Utt.22.20 dhānyāmlakvathitadaśamūlabāṣpeṇa nāḍīsvedamācaret |

svinnaṃ kuśāmratrivṛnnaladaśuṇṭhīmustasādhitena tailena pūrayet |

kaphaghnāṃśca gaṇḍūṣān dhārayet ||

AS.Utt.22.21 raktaje paittikavat siddhiḥ sirāvyadhaśca ||

AS.Utt.22.22 pakveṣu karṇaśūleṣu pūyapravāhiṣu yathāsvaṃ dhūmanasyagaṇḍūṣavamanānyācaret ||

AS.Utt.22.23 upadigdhaṃ ca srotaḥ sāyaṃprātaḥ picuvartibhiḥ pramṛjya yavāgarumadanaiḥ saghṛtairguggulunā vā dhūpayitvā madhunā pūrayet ||

AS.Utt.22.24 palāśadhavatiniśakakubhasarjatvakkvātha rasakriyayā svabhyaktāṃ picuvartiṃ srotasi dadyāt |

badarīsallakījambūdhātakīvaṭaplakṣodumbarakvāthenaivameva ca rasakriyayā |

haridrādhātakītriphalājambūsallakīkiṃśukakvāthena ca |

tathā saurāṣṭrikāpadmakadhātakīsamaṅgāśvatthadhavalodhrarasāñjanakvāthena ||

AS.Utt.22.25 ebhirevauṣadhaiḥ sūkṣmacūrṇīkṛtaiḥ srotaso 'vakiraṇamevaṃ kledaśūlagauravāṇi śāmyanti |

eṣāmeva ca kaṣāyeṇa sakṣaudreṇa kapitthasvarasena vā prakṣālanam |

tathā surasādivargaḥ prakṣālanāvacūrṇanayoḥ prayojyaḥ ||

AS.Utt.22.26 nādabādhiryayorvātaśūloktaḥ sarvo vidhiḥ |

śleṣmānubandhe tu prākśleṣmāṇamapaharedvamananāvanābhyāṃ tīkṣṇadhūmaiśca ||

AS.Utt.22.27 bādhiryaṃ ca bālavṛddhakṣīṇakāsaśoṣiṇāṃ cirotthitaṃ ca varjayet ||

AS.Utt.22.28 itarattu snehasvedanasyaśirobastibastikarmaprabhṛtibhirdoṣānubandhamavekṣya sādhayet ||

AS.Utt.22.29 tatra prāgeva purāṇasarpiṣā vā vātaharatailena vā snigdhaṃ snehenaiva virecayet |

kṛtasaṃsarjanasya punaḥ snigdhasya śoṇitamapaharet |

karṇāsannaṃ jalaukobhistato bastikarmamūrdhatailanasyadhūmān karṇapūraṇaṃ ca śīlayet ||

AS.Utt.22.30 taruṇabilvaphalāni gomūtreṇa kvāthayettena kvāthena sitāmadhukabījakabījakalkena ca payoyuktaṃ tailaṃ pācayet |

tattailamuṣṇaṃ śīte bilvakvāthe prakṣipya manthayet yāvat piṇḍībhūtamuddhṛtya caitatpunaranyatra bilvodake manthayet |

tataścoddhṛtyāṣṭaguṇe payasi madhukagandhacandanagarbhaṃ sādhitamāśu karṇapūraṇāt bādhiryaṃ nāśayati ||

AS.Utt.22.31 tilān navapralūnān vastrabaddhān vahantīṣvapsu rātrimuṣitān divā śoṣayet pañcarātram |

evaṃ gate pañcarātre madhuyaṣṭikākṣīrakākolīmahāpañcamūladevadāruśatāhvājīvakakvathite payasi pañcāhamevaṃ vāsayecchoṣayecca |

tatonenaiva kṣīreṇaiṣāmeva ca dravyāṇāṃ cūrṇamātrayā yuktān prapīḍayet |

tattailaṃ nīlotpalānantācandanāgarumadhukajīvakakākolīsuniṣaṇṇakamūlakalkairaṣṭaguṇena payasā pacet |

etannasye karṇapūraṇe śirasi cābhyañjane praṇītamāśu śūlanādabādhiryāṇi sarvavātavikārāṃśca pittānubandhānapohati bhagnāsthisandhānajananaṃ ca ||

AS.Utt.22.32 śuṣkamūlakabhasmakṣāradvayahiṅguśuṇṭhīmisivacākuṣṭhamaradārusaubhāñjanabhūrjagranthimustālavaṇatrayaiḥ sodbhidaistailaṃ śuktakadalībījapūrakarasasaṃyuktaṃ siddhaṃ śūlanādabādhiryakaṇḍūśophakledopadehakṛmipūtikarṇeṣu ||

AS.Utt.22.33 atha karṇau suptāviva bhavatastatsamīpe yathoktāṃ sirāṃ mokṣayet |

saśvayathuparisrāve mandaśrutervamanamācaret ||

AS.Utt.22.34 pratīnāhe snehasvedaklinnaṃ karṇaṃ karṇaśodhanena viśodhya tailasya pūrayenmātuluṅgarasasya vā saśuktakṣaudrasaindhavasya ||

AS.Utt.22.35 śodhyamāne vedanā raktāgamo vā yadi bhavettato ghṛtamaṇḍena pūrayennasyaṃ ca śīlayet |

malapūrṇepyeṣa eva vidhiḥ ||

AS.Utt.22.36 kaṇḍvāṃ tīkṣṇanasyadhūmādīn kaphaghnānvitaret |

rūkṣatiktakaṭuścāhāraḥ |

śophepyevameva vidhiḥ |

kaṭutīkṣṇoṣṇāśca pradehapariṣekāḥ ||

AS.Utt.22.37 pūtikarṇe karṇasrāvokto vidhiḥ kṛmikarṇe ca |

viśeṣataścātra kṛmighnaḥ |

tathā sarṣapatailena pūraṇam |

haritālacūrṇavatā gomūtreṇa vā |

vārtākabījena dhūpanam ||

AS.Utt.22.38 karṇavidradhiṃ vamanapūrvaṃ vidradhivadāmaṃ pakvaṃ ca cikitset |

kṣatavidradhiṃ pittakarṇaśūlavadarśāṃsi nāsārśovadarbudāni ca ||

AS.Utt.22.39 vidārikāmāmāṃ karṇavidradhivadyathādoṣodayaṃ ca sādhayet ||

AS.Utt.22.40 pālīśoṣe vātaśūlavannasyamālepaṃ svedaṃca kuryāt |

svinnamudvarttayettilapriyālabījamadhukayavāśvagandhhākalkena ||

AS.Utt.22.41 udvartitaṃ ca madhukapayasyāśatapuṣpāśvagandhākalkāṣṭaguṇavājigandhābṛhatyabhīrukvāthakṣīrasādhitena tailenābhyajyāt |

śatāvaryaśvagandhairaṇḍApayasyājīvakakṣīrasiddhena vā ||

AS.Utt.22.42 godhāpratudaviṣkirānūpaudakamāṃsavasāmajjānaṃ sarpissarṣapatailaṃ ca yathālābhaṃ saṅgṛhyārkālarkabalātibalānantāvidārigandhājalaśūkamadhuravargapratīvāpaṃ vipacedayamabhyaṅgaḥ pālyāḥ paraṃ māṃsajananaḥ ||

AS.Utt.22.43 evamapi tu yā kṣīyate pālī tasyā yadduṣṭaṃ tacchitvā vidhivat sandhāya yathoktena krameṇopacaret ||

AS.Utt.22.44 tantrikāmapi caivameva nasyābhyaṅgādibhiryāpayet ||

AS.Utt.22.45 paripoṭakepyayameva vidhiḥ |

tathā madhukakharamañjarīsaindhavāśvagandhādevadārumūlakāvalgujaphalamūlamadhūcchiṣṭaiḥ sakṣīrairmahāsnehaḥ siddhobhyaṅgaḥ |

tilamadhukaprapauṇḍarīkasiddhārthakaghṛtakṣīrakṛtayotkārikayopanāhaḥ ||

AS.Utt.22.46 utpāte jalaukobhirapanītarakte śītaiḥ pradehaḥ |

tilamadhukasārivotpalalodhrakadambabalāmrajambūpallavaissadhānyāmlaṃ tailaṃ sādhitamabhyaṅgaḥ |

tathā kṣīrasarpirvisarpoktāni ca ghṛtāni ||

AS.Utt.22.47 unmanthe tīkṣṇaiḥ śirovirekaḥ |

tilasarṣapalodhraharidrādvayairudvartitāyāḥ karṇapālyāstālīsatamālailākaṭphalarasāñjanairlepaḥ tālapatryaśvagandhārkasaindhavāvalgujabījasurasalāṅgalikābhirgodhākulīravasāyuktaṃ tailaṃ vipakvamabhyañjanam |

tailameva vā paṭolakaṭurohiṇīrasāñjanīśarīṣaiḥ ||

AS.Utt.22.48 duḥkhavarddhane jambvāmrāśmantakapatrakvāthapariṣiktāṃ karṇapālīṃ tailenābhyajya yaṣṭīmadhukaharidrāprapauṇḍarīkamañjiṣṭhācūrṇenāvacūrṇayet |

lākṣāviḍaṅgapakvena tailenābhyañjayet ||

AS.Utt.22.49 lehikāpiṭakāsu karṇapālīṃ bahuśo gāmayāpaṇḍasvinnāmurabhrīmūtrapiṣṭaiḥ kṛmighnairālimpet |

kuṭajakarañjeṅgudabījāragvadhatvagbhirvā |

ebhireva ca sarvaissamaricanimbapatramadhūcchiṣṭaissarṣapatailaṃ siddhaṃ lehikāvraṇaghno 'bhyaṅgaḥ paridahane jalajābhirasṛk srāvayet |

śītaiśca pradihyāt ||

AS.Utt.22.50 sarveṣu ca pālīrogeṣu snehasvedaśodhanābhyaṅgapradehanasyāsravisravaṇāni yathārhaṃ prayuñjīta |

prakopakāraṇāni ca pariharet ||

AS.Utt.22.51 utpacyamānāyāṃ tu pālyāṃ sarjarasāpāmārgapaṭolanimbaniculatvagbhirālepaḥ |

utpuṭantyāṃ śigruśamyākapūtīkagovarāhapittagodhāvasāsapirbhiḥ |

śyāvāyāṃ gaurīsugandhāśyāmānantātaṇḍulīyakamūlaiḥ |

kaṇḍūmatyāṃ pāṭhānantātārkṣyaśaileyamākṣikaiḥ |

dahyamānāyāṃ kṣīrivṛkṣajīvanīyakalkamadhughṛtaiḥ |

vraṇitāyāṃ kṣaudrajīvanīyaiḥ |

kṛśāyāṃ godhāvarāhavasābhiḥ |

grathitāyāṃ granthiṃ pāṭayitvā vilikhya ca kṛṣṇāsaindhavamadhubhiḥ pratisārayet |

snāvavatyāṃ madhumadhukamadhūkamadhuparṇībhirlepaḥ |

ebhireva ca yathāsvaṃ snehānabhyaṅgārthaṃ prakalpayet ||

AS.Utt.22.52 atha rogato balādvā vicchinnaṃ karṇamanusandadhyāt ||

AS.Utt.22.53 samāsatastu pañcadaśa karṇasandhayaḥ prāyo nāmānugatasaṃsthānasthānaviśeṣatayā sambhavanti ||

AS.Utt.22.54 tadyathā |

pṛthulāyatasamobhayapālīścakranebhiḥ ||

AS.Utt.22.55 vṛttāyatasamobhayapālirutpalabhedakaḥ ||

AS.Utt.22.56 abhyantaradīrghapāliḥ kavāṭaḥ ||

AS.Utt.22.57 viparītorddhakavāṭaḥ ||

AS.Utt.22.58 hrasvavṛttasamobhayapālirvallūrakaḥ ||

AS.Utt.22.59 aṇusthūlasamaviṣamapālirvyāyojimaḥ ||

AS.Utt.22.60 bāhyapālirgaṇḍādhāraḥ ||

AS.Utt.22.61 atoviparītastvāsaṅgimaḥ ||

AS.Utt.22.62 apālirāhāryaḥ |

sa eva māṃsalapīṭho nirvedhimaḥ ||

AS.Utt.22.63 śuṣkaśaṣkulirutsannapāliḥ ||

AS.Utt.22.64 itarālpapāliḥ saṅkṣiptaḥ ||

AS.Utt.22.65 anadhiṣṭhānapāliḥ paryantayośca kṣīṇamāṃso hīnaḥ ||

AS.Utt.22.66 tanuviṣamapālavāllaḥ ||

AS.Utt.22.67 grathitanirmāṃsastabdhasirāvṛtasūkṣmapāliryaṣṭī ||

AS.Utt.22.68 nirmāṃsasaṅkṣiptāgrāśoṇitapāliḥ kākauṣṭha iti ||

AS.Utt.22.69 eṣāmādyā daśa sidhyanti |

na tvitare ||

AS.Utt.22.70 tatra bāhyāyāṃ pālyāṃ dīrghāyāmābhyantaraḥ sandhiḥ |

tathetarāyāṃ bāhyaḥ |

samaḥ samayośca ||

AS.Utt.22.71 aṇvādiviṣamayostu parasparaviparyayau ||

AS.Utt.22.72 yā tvekaiva pālī sthūlā pṛthvī sthirā ca syāt tāṃ dvidhā pāṭayitvopari chitvā sandadhyāt ||

AS.Utt.22.73 gaṇḍotkṛttena vā saśoṇitena sānubandhena māṃsena pālīṃ kalpayet |

yasya pālīdvayamapi nāsti tasyāpyeṣa eva vidhiḥ |

athavā samānavayodoṣādeḥ sañcārya karṇapīṭhaṃ samaṃ madhya niveśya varddhayet ||

AS.Utt.22.74 sandhānavidhiḥ punarāture grathitakeśānte bandhanamupaghārite chedyabhedyalekhyairupapannairupapādya karṇaṃ śoṇitamavekṣeta duṣṭamaduṣṭaṃ veti ||

AS.Utt.22.75 tato vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe kṣīraśītodakābhyāṃ śleṣmaduṣṭe vāruṇīsalilābhyāṃ prakṣālya punaścāvalikhyānunnatamahīnaviṣamaṃ sandhiṃ niveśya tato madhughṛtābhyāmabhyajya picuplotayoranyatareṇāvaguṇṭhya sūtreṇa nātigāḍhamaśithilaṃ ca badhvā sirāvyathoktena kapālasya vā cūrṇenāvakīryācārikamupadiśet ||

AS.Utt.22.76 sandhimaśliṣyantaṃ kṣaumasūtreṇa sīvyet |

atikṣīṇapālikaṃ vā śoṇitāktena picunā veṣṭayet |

vraṇavaccainamupācaret |

tryahāccaturahādvā salilena pariṣicya picuṃ sūtraṃ cāpanayet |

na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā karṇaṃ sandadhyāt ||

AS.Utt.22.77 tasya hi svayamapi sandhirviśliṣyate ādhmāyate śyāvatāmupaiti pacyate śuṣyati cirādrohati rūḍhopyābharaṇaṃ na kṣamate |

saśophakaṇḍūsantāpo granthimāṃśca bhavati |

tatra ca yathāsvaṃ pratikurvīta |

duṣṭarakte ca raktamavasecayet |

kṣīṇaraktaṃ snehapānanasyamāṃsarasāśanābhyaṅgairbṛṃhayet ||

AS.Utt.22.78 sarvatra caivamapi sopadravasandhau sandhiṃ vimucya pūrvāpacāropasthāpitasmṛtiḥ samyaksandadhīteti |

bhavati cātra ||

AS.Utt.22.79 na karṇe śopharāgādiyukte sandhānamācaret |

na ghasmarasya nātyuṣṇe nāviśuddhatanorapi ||

AS.Utt.22.80 surūḍhaṃ jātaromāṇaṃ śliṣṭasandhiṃ samaṃ sthiram |

suvarṣmāṇamarogaṃ ca śanaiḥ karṇaṃ vivarddhayet ||

AS.Utt.22.81 anyathā dāharuktodaśophāḥ syustatra kārayet |

śītānpradehasekādīn śuddhiṃ ca kledanāśinīm ||

AS.Utt.22.82 snehāvānūpajau tailaṃ sarpirlākṣārasaṃ samam |

sādhayenmadhuraskandhahayagandhāmayūrakaiḥ ||

AS.Utt.22.83 piṣṭairdaśaguṇakṣīre tatparaṃ karṇavarddhanam |

kaṭhināḥ sarujaḥ kṣāmāḥ pālyaḥ sveditamardditāḥ |

abhyaktāstena jāyante mṛdavo nīrujaḥ sthirāḥ ||

AS.Utt.22.84 bṛhatyau kacchurāṃ vāriśūkamarkajaṭāṃ ghṛtam |

mākṣikaṃ śaṅkhinīṃ tailaṃ saptāhaṃ tāmrabhājane |

thāpayet tatparaṃ karṇamālepāt poṣayet kṛśam ||

AS.Utt.22.85 carmacaṭikā jalauko hayabandhā śabarakandakaṃ tulyam |

māhiṣanavanītayutaṃ kapitthagaṃ karṇavardhanaṃ sākṣāt |

kuryāccābhyañjanālepān paliśoṣe prakīrtitān ||

AS.Utt.22.86 atha kuryādvayasthasya cchinnāṃ śuddhasya nāsikām |

chindyānnāsāsamaṃ patraṃ tattulyaṃ ca kapolataḥ ||

AS.Utt.22.87 tvaṅmāṃsaṃ nāsikāsanne rakṣastattanutāṃ nayet |

sīvyet gaṇḍaṃ tataḥ sūcyā sīvanyā picuyuktayā ||

AS.Utt.22.88 nāsācchedetha likhite parivartyopari tvacam |

kapolavadhraṃ sandadhyāt sīvyennāsāṃ ca yatnataḥ ||

AS.Utt.22.89 nāḍībhyāmutkṣipedantaḥ sukhocchvāsapravṛttaye |

āmatailena siktvānu pataṅgamadhukāñjanaiḥ ||

AS.Utt.22.90 śoṇitasthāpanaiścānyaiḥ suślakṣṇairavacūrṇayet |

tato madhughṛtābhyaktaṃ badhvācārikamādiśet ||

AS.Utt.22.91 jñātvāvasthāntaraṃ kuryāt sadyovraṇavidhiṃ tataḥ |

chindyādrūḍhedhikaṃ māṃsaṃ nāsopāntācca carma tat |

sīvyettataśca suślakṣṇaṃ hīnaṃ saṃvardhayet punaḥ ||

AS.Utt.22.92 niveśite yathānyāsaṃ sadyaḥcchinnepyayaṃ vidhiḥ ||

AS.Utt.22.93 nāḍīyogādvinauṣṭhasya nāsāsandhānavadvidhiḥ ||

iti dvāviṃśo 'dhyāyaḥ ||