atha ekonatriṃśo 'dhyāyaḥ |

AS.Utt.29.1 athāto vraṇavibhaktiparijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurāttreyādayo maharṣayaḥ ||

AS.Utt.29.2 yāvadāyurvṛṇīte vivṛṇoti vā śarīramitivraṇaḥ ||

AS.Utt.29.3 sa ca dvividho nija āgantuśca |

tatra nijo doṣasamutthaḥ |

āgantuḥ śastrānuśastropalalaguḍanakhadaśanaviṣāṇaviṣāruṣkarādinimittaḥ |

so 'pi punarvātādibhiradhiṣṭhito nijatāṃ labhate ||

AS.Utt.29.4 punaśca dvedhā vraṇo duṣṭaḥ śuddhaśca |

tatradoṣadūṣito duṣṭaḥ ||

AS.Utt.29.5 tasya sāmānyaliṅgamatisaṃvṛtavivṛtatvamatimṛdukaṭhinatātyutsādāvasādāvatiśītoṣṇabhāvotiraktakṛṣṇapāṇḍutā pūtīmāṃsasirāsnāyupraticchannatvaṃ putīpūyāsrāvaḥ sotsaṅgitā dāhapākakaṇḍūśvayathuvedanāsaṃrambhapiṭakopadravopadrutatvaṃ dīrghakālānubandhaśca ||

AS.Utt.29.6 viśeṣatastu pañcadaśadhā bhidyate ||

AS.Utt.29.7 tatra śyāvo 'ruṇaḥ kṛṣṇo bhasmāsthikapotagalānyatamavarṇo vā dadhimastukṣārāmbumāṃsadhāvanapulākodakanibhālpasrāvo rūkṣaścaṭacaṭāyamānaśīlo 'kasmādvividhaśūlasphuraṇāyāmatodabhedasvāpabahulo nirmāṃsaśca vātāt ||

AS.Utt.29.8 kṣiprajaḥ pītanīlaharitakṛṣṇakapilapiṅgalo gomūtrabhasmaśaṅkhakiṃśukodakamārdvīkatailābhoṣṇabhūrikledo dāhoṣājvararāgapākāvadaraṇadhūmāyanānvitaḥ kṣārokṣitakṣatopamavedanaḥ piṭakājuṣṭaśca pittāt ||

AS.Utt.29.9 snigdhaḥ sthūlauṣṭhāḥ pāṇḍuścaṇḍakaṇḍūrnavanītavasāmajjapiṣṭatilanārikelāmbusadṛśaśvetaśītabahalapicchilakledaḥ svāpastambhastaimityagauravopadehayuktaḥ sirāsnāyujālāvatato mandavedanaḥ kaṭhinaśca kaphāt ||

AS.Utt.29.10 pravālaraktaḥ kṛṣṇasphoṭapiṭakājālopacito vājisthānagāndhiḥ |

saraktapūyasrāvī pittaliṅgaśca raktāt ||

AS.Utt.29.11 yathāsvaliṅgasaṅkare dvābhyāṃ tribhiḥ sarvaiśca duṣṭaṃ vidyāt |

api ca |

ghṛtamaṇḍābho matsyadhāvanagandhirmudurviṃsarpī kṛṣṇapūyaśca pittaraktābhyām ||

AS.Utt.29.12 vātādibhireva ca vraṇasyānadhiṣṭhānaṃ śuddhiḥ |

tatra yathoktaduṣṭaliṅgābhāvāt saṃrambharahitatvaṃ jihvāvarṇatā ślakṣṇatvaṃ nīrujatvaṃ nirāsrāvatā śyāvaparyantatvaṃ samauṣṭhamadhyatā kiñcidunnatamadhyatā vā ||

AS.Utt.29.13 tvaṅmāṃsasirāsnāyusandhyasthikoṣṭhamarmāṇyaṣṭau vraṇāśayāḥ |

āśayaviśeṣāccāsrāvaviśeṣaḥ ||

AS.Utt.29.14 tatra ghṛṣṭāsu vā tvakṣu sphoṭeṣu vā bhinneṣu salilaprakāśo bhavatyāsrāvaḥ |

kiñcidvisraḥ pītāvabhāsaśca ||

AS.Utt.29.15 māṃsagataḥ sarpiḥprakāśo bahalaḥ picchilaśca ||

AS.Utt.29.16 sirāgatastu sadyaśchinnāsu sirāsu raktātipravṛttiḥ |

pakvāsu ca toyanāḍībhirivāmbhasaḥ pūyasyāgamanam |

sa ca tanurvicchinnaḥ picchilo 'valambī śyāvaśca ||

AS.Utt.29.17 snāvagataḥ snighdo ghanaḥ siṅghāṇakapratimaḥ saraktaśca ||

AS.Utt.29.18 sandhigataḥ samantāt prapīḍyamāno na pravartate tathākuñcanaprasāraṇonnamananamanapravāhaṇeṣu sravati picchilo 'valambī sa phenarudhironmiśraśca ||

AS.Utt.29.19 asthi tvabhihataṃ sphuṭitaṃ bhinnaṃ doṣāvadāritaṃ vā doṣabhakṣitatvānnissāraṃ bhavati |

āsrāvaścātra majjamiśraḥ sarudhiraḥ snigdhaśca ||

AS.Utt.29.20 koṣṭhaśritastu vraṇo mūtrpurīṣarudhirapūyodakāni sravati ||

AS.Utt.29.21 marmagatastu nocyate tvagādiṣvevāvaruddhatvāt ||

AS.Utt.29.22 teṣu yathāpūrvaṃ sukhasādhyatvam |

tathāyataścaturasro vṛttastripuṭakaśca vraṇaḥ |

śoṣāstu vikṛtākṛtayo durupacārāḥ |

te ca prāyaśo bhavantyāgantavaḥ |

svayaṃ vidīrṇāśca doṣajā na tu vaidyakṛtāḥ ||

AS.Utt.29.23 vayasthānāṃ dṛḍhānāṃ prāṇavatāṃ satvavatāmātmavatāṃ dīptāgnīnāṃ ca vraṇāḥ sucikitsyāḥ ||

AS.Utt.29.24 tatra vayasthānāṃ pratyagradhātutvādāśuvraṇasaṃroho bhavati |

dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādīn na prāpnoti |

prāṇavatāṃ vedanāhāravihārayantraṇādibhirna glāniḥ |

satvavatāṃ dāruṇairapi kriyāviśeṣairna vyathā bhavati |

ātmavatāṃ suniyamitāhāravihārādibhirupadeśairnānyathā bhavati dīptāgnīnām praklinnadehatvāt |

prakṛtitaścāpraklediśarīrāṇāṃ tadvadhayośca deśakālayorāsrāvadairgandhyābhāvādāśu viśuddhena māṃsenānupadravamāpūraṇam ||

AS.Utt.29.25 eta eva guṇā vṛddhakṛśālpaprāṇabhīrumandāgniprakledidehadeśakāleṣu viparītāḥ śiṣyopanayanīyaṃ cekṣeta ||

AS.Utt.29.26 tathā sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasthāḥ sukharopaṇīyāḥ |

viparītāsttvakṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasandhibhāgagatāḥ |

saphenapūyaraktānilavāhinontaḥśalyāścādhobhāgāccordhvabhāganirvamanā romāntopanakhamarmajaṅghāsthighrāṇāśritāśca |

bhagndaraścāntarmukhaḥ sevanīkaṭyasthisaṃśritaḥ |

api ca ||

AS.Utt.29.27 kuṣṭhināṃ viṣajuṣṭānāṃ śoṣiṇāṃ madhumehinām |

vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ ca syurvraṇe vraṇāḥ ||

AS.Utt.29.28 yāpyāstvavapāṭikā niruddhamaṇiruddhagudavraṇagranthiprabhṛtayaḥ sarvāsthikṣataṃ ca ||

AS.Utt.29.29 asādhyāḥ punarmāṃsapiṇḍavadudgatāḥ prasekinontaḥpūyā vedanāvantaśca pāyuvadudvṛttauṣṭhāḥ kaṭhinā gośṛṅgavadunnatamāṃsaprarohā duṣṭaśoṇitāsrāviṇastanupicchilāsrāvasrāviṇo vā madhyonnatāḥ samavasannasuṣiraparyantāḥ śaṇatūlavatsnāyujālavanto durdarśanā medomajjavasāmastuluṅgasrāviṇaśca doṣasamutthāḥ pītāsitāmūtrapurīṣavātavāhinaśca koṣṭhasthāḥ raktaśayajāśca kṣārodakasamāsrāvāḥ pakvāśayajāśca pulākodakamiva sravantaḥ kṣīṇamāṃsānāṃ ca sarvatogatayastvaṇumukhamāṃsabudbudavantaḥ saśabdavātavāhinaśca śiraḥkaṭhasthā visarpajvarapipāsārocakāvipākakāsaśvāsātīsāracchardiyuktāḥ bhinno ca śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādubhāvo vā syāditi |

bhavati cātra ||

AS.Utt.29.30 snāyukledāt sirācchedāt gāmbhīryāt kṛmibhakṣaṇāt |

asthibhedāt saśalyatvāt saviṣatvādatarkiṃtāt ||

AS.Utt.29.31 mithyābandhādatisnehādraukṣyādromādighaṭṭanāt |

kṣobhādaśuddhakoṣṭhatvāt sauhityādatikarśanāt ||

AS.Utt.29.32 madyapānāddivāsvapnādvyāyāmādrātrijāgarāt |

vraṇo mithyopacārācca naiva sādhyopi sidhyati ||

AS.Utt.29.33 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ |

sthirāśca piṭakāvanto rohatīti tamādiśet ||

iti ekonatriṃśo 'dhyāyaḥ ||