atha pañcatriṃśo 'dhyāyaḥ |

AS.Utt.35.1 athāto granthyādipratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.35.2 sarveṣveva pūrvaṃ granthiṣu bṛhatīdvayapippalīcitrakasādhitena purāṇasapiṃṣā snigdhaṃ vāmayet |

virecayecca |

kṛtasaṃsarjanasyacottamāṅgagateṣu granthiṣu lākṣādvirajanīviḍaṅgaśuṇṭhīpūtīdārubhiḥ śiro virecayet dhūmakavalagaṇḍūṣāṃśca sa seveta ||

AS.Utt.35.3 aṅkolamadhukamātuluṅgahiṃsrāpūtīdārubilvamūlasaralakuṣṭhavacāvaruṇatvakkālātiviṣājagandhābhirlepaḥ |

śyāmāsuradāru samaṅgākośātakīpunarnavasarṣapairvā ||

AS.Utt.35.4 saśopharukstambhe copanāho yavasaktumadhukakuṣṭhaśatapuṣpodavadārubhirghṛtayuktaiḥ |

gojāvikharoṣṭrāśvahastimūṣīkamāṃsairvā veśavārīkṛtairvasātailavadbhiḥ ||

AS.Utt.35.5 palāśavṛntāgnimanthatvakkalkena māṃsapiṇḍairvā |

bahuśaḥ svinnamaṅguṣṭhena veṇuparvaṇā vā śanaiśśanaiḥ punaḥ punarvimardayet |

yathāyathaṃ ca śophavat kriyāṃ prayuñjīta ||

AS.Utt.35.6 atha vātaje granthau daśamūlasiddhaṃ mahāsnehaṃ pibet |

amṛtānimbabījabhārṅgīsyonākabāṇatālapatrīkṛṣṇagandhāgarubhiḥ kṣīrapiṣṭaiḥ sukhoṣṇairlepaḥ |

vividhāśca vātavyādhivihitāḥ snehasvedopanāhāḥ |

tathānupaśame sirāvyadhaḥ ||

AS.Utt.35.7 pakvaṃ tu vidārya nirastapūyaṃ kṛtvārkādivargāmbhasā prakṣālya tilakalkena sacitrakasaindhavenālepayet |

tailaṃ ca ropaṇaṃ rāsnāsaralośīraviḍaṅgamadhukakṣīrasaṃskṛtaṃ kuryāt ||

AS.Utt.35.8 pittaje raktaje ca jalaukaso nyagrodhādiḥ pradehapariṣekayoḥ padmakādiḥ pāne ca drākṣekṣurasayuktā harītakī virekaḥ |

pakve pāṭite ca pittavraṇokto vidhiḥ ||

AS.Utt.35.9 kaphajamantaśśuddhasya bhṛśaṃ svedayedvimlāpayecca kākādanīvikaṅkatakākanandikāragvadheṅgudamūlamadanaphalabhārṅgīkarañjairlepayet |

nāgaraviḍaṅgailāvālukacavyapalāśavṛntacitrakairvā |

bhallātasaindhavājagandhāsarṣaṣairvā ||

AS.Utt.35.10 evamapyapacyamānamamarmasthaṃ vidārya sthitaraktaṃ niśśeṣamagninā dahet |

saśeṣo hi punarāpūryate |

tato nirvāpitaṃ kṣārakṣaudraguḍottarairālepaissaṃśuddhaṃ ropayet ||

AS.Utt.35.11 māṃsavraṇagranthīṃścaivameva yāpayet |

medojepyayameva vidhiḥ api ca medogranthiṃ tilakalkadigdhaṃ dviguṇapaṭāntaritaṃ taptena phālena darvyā vā jatuliptayā bahuśaḥ pramṛjyāt |

śastraṃ cāvacārya pūrvavanmedo dahet |

supakvaṃ vā vipāṭya mūtraprakṣālitaṃ kṣaudrasaindhavasuvarcikākāñcanakṣīrīharitālamiśraiḥ kṣīrabakapragāḍhaistilairālepayet ||

AS.Utt.35.12 guñjādvikarañjatāpasavṛkṣavaṃśāvalekhamūtrasiddhaṃ tailamabhyaṅgaḥ |

samyakśuddhaṃ cainaṃ ropayet ||

AS.Utt.35.13 sirāgranthau tvabhinave tailaṃ sāhacaraṃ pibet upanāhañca vātaharairbastikarma ca kuryāt |

sirāvyadhañca ||

AS.Utt.35.14 vātārbudamairaṇḍapriyālanārikelamajjorvārukārkorubījotkārikayopanāhayet |

ānūpāmiṣaveśavārairvā |

nāḍīsvedañca kuryāt bahuśaścātraśṛṅgeṇa rudhiramavasecayet |

vātaharavargakkāthapayomlasiddhaṃ trivṛtaṃ pibet ||

AS.Utt.35.15 pittotthe mṛdūn svedopanāhān kāyavirecanañca prayojayet |

śākakākodumbarikāpatraghṛṣṭe ca priyaṅgupataṅgasarjarasārjunalodhramadhumadhukairlepaḥ |

śyāmāgrikarṇikāñjanaklītanakanakhadrākṣāsaptalānyatamarasasādhitaṃ sarpiḥ pītaṃ pittārbudaślīpadodaraghnam ||

AS.Utt.35.16 śleṣmaje tūrdhvamadhaśca hṛtadoṣasya srutaraktasya ca vamanavirecanadravyaiḥ pralepaḥ |

kākādanīśukabarhāgnijihvāmūladakṣakapotagṛdhrapurīṣakāśamūlairvā palāśakṣīrapiṣṭaiḥ |

piṇyākakulatthaniṣpāvairmāṃsapragāḍhairdadhipiṣṭairlepayet |

lepāsvādalobhena ca nilīyamānā makṣikāḥ sa mupekṣeta |

tadvimuktaiḥ kṛmibhiritarairvā bhakṣyamāṇañca |

tataḥ kṛmibhakṣitāvaśeṣaṃ śākādipatrairvilikhyāgnināpratisārayat |

alpamūlaṃ vā traputāsrāyaḥsīsapaṭṭakaveṣṭitam |

punaḥ punaśca kṣārān kālāpekṣayā yojayet |

jātyāsphotakaravīrapallavāṃśca vraṇaśodhanāya kalkādau |

tailañcātra pāṭhāviḍaṅgabhārṅgī triphalākaṣāyasiddhamabhyañjanam ||

AS.Utt.35.17 medorbudaṃ svinnabhinnaṃ suśodhitamedaskamupaśāntaraktasrāvaṃ sadyaḥssīvyet |

tato gṛhadhūmalodhramanaśśilāharidrāpataṅgacūrṇairmadhumādbhiḥ pratisārayet |

karañjatailañcābhyañjanārthe niyuñjīta |

sarvārbudāni ca yadṛcchayā paryāgatāni supariśodhitāni ropayet |

api ca ||

AS.Utt.35.18 saśeṣadoṣāṇi tu yorbudāni karoti tasyāśu punarbhavanti |

tasmādaśeṣoddharaṇaṃ praśastaṃ kṣāreṇa śastreṇa tathāgninā vā ||

AS.Utt.35.19 ślīpade tu vātātmake snehasvedopanāhān prayujya gulphasyopariṣṭādvyaṅgule sirāṃ vidhyet |

eraṇḍatailañca gomūtreṇa māsaṃ pibet |

jīrṇe nāgarakvathitena payasā purāṇadhānyānyaśnīyāt |

trivṛtañca pāyayet |

bastiśca prayuñjīta |

evamapyaśāmyatyāgninā dahet ||

AS.Utt.35.20 paittike mṛdurupanāho gulphasyādhaḥ sirāmokṣaḥ pittārbudoktāḥ snehavirekāḥ pittaghnāśca lepāḥ ||

ślaiṣmike tvaṅguṣṭhe sirāṃ muñcet |

sakṣaudrāṃśca kaphaghnān kaṣāyānabhīkṣṇaṃ pāyayet |

yathābalaṃ vā harītakī vardhamānāḥ ||

AS.Utt.35.21 ślaiṣmike tvaṅguṣṭhe sirāṃ muñcet |

sakṣaudrāṃśca kaphaghnān kaṣāyānabhīkṣṇaṃ pāyayet |

yathābalaṃ vā harītakī vardhamānāḥ ||

AS.Utt.35.22 ādārīkākajaṃghākākādanīśukanāsākadambapuṣpabṛhatīdvayamantardhūmaṃ dagdhvā gomūtreṇa bahuśaḥ parisrāvayet tatastat kṣārodakaṃ kṣārakalpena vipacet |

dadyāccātra paratīvāpaṃ phalguśukākhyā madanaphalarasaṃ eṣa kṣāro madhurāhāreṇābhyastaḥ ślīpadāpacīgrahaṇīdoṣārocakān sarvaviṣāṇi ca niyacchati ||

AS.Utt.35.23 tailaṃ vā pibedviḍaṅgārkamaricacitrakaśuṇṭhīdevadārvelāvālukalavaṇapañcakaissiddham |

ālepayecca nāgarāmṛtāviḍaṅgakaṭukābhadradārubhirmūtrapiṣṭairūrustambhoktaiśca bheṣajairyavānnaṃ ca śīlayet ||

AS.Utt.35.24 maṇḍamālāyāṃ kumbhanikumbhadravantījīmūtakakośātakīphalavipakvaṃ ghṛtamubhayānulomanaṃ pibet |

śārṅgeṣṭāmūlaṃ vā takrapiṣṭam |

vamanārthaṃ sukhodakena vā jātībarhiṣṭhanirguṇḍījīmūtakottuṇḍakīmūlatvakcūrṇam |

sirā cāsya vidhyet ||

AS.Utt.35.25 saśeṣadoṣaṃ tu kauṣṭhikaṃ navakaṃ pāyayet |

rasāñjanaṃ gomūtrataṇḍulodakānyatareṇa |

tadeva ca nāvayet |

madhūkasāraṃ vā śigruphalāni vā nimbakarañjakaravīrasiddhaṃ vā tailaṃ vairecanikañca dhūmaṃ pibet ||

AS.Utt.35.26 apakvāṃśca gaṇḍānnākulīsaindhavanāgarairlepayet |

guñjākaravīrārkaśyāmāsiddhārthakairajāmūtrayuktairdaśakṛtvā vipakvaṃ tailaṃ lavaṇapañcakapippalīmaricacūrṇo petamabhyaṅgātsarvāvasthānapacyarśorbudanāḍīduṣṭavraṇavalmīkānapohati ||

AS.Utt.35.27 sauvarcalasaindhavaudbhidadantībhallātakacitrakakalkena siddhaṃ tailamabhyaṅgo 'pacyām |

taṇḍūlīyakasvarasena vā sanirguṇḍīrasaṃ vā tailaṃ sādhitamabhyaṅgapānanāvanairgaṇḍamālānāḍīvraṇakuṣṭhānilārtiharam ||

AS.Utt.35.28 kākādanīnalikāgnijihvāvandhyākarkoṭakīviśālāpāṭhottuṇḍakījīmūtakośātakībījairarddhapalāṃśaurviṣakarṣayuktairnirguṇḍīsvarasopetaṃ karañjatailaprasthaṃ vipacettatpūrvavadevaprayuktaṃ paramapacīghnam ||

AS.Utt.35.29 amarmajāṃśca gaṇḍānapakvānevodbhṛtyāgninā kṣāreṇa vā prasādhayet |

sarṣapavṛkṣādanī kvāthairvraṇakṣālanam |

tilakuntalakṣAarapiṣṭastilakalkaḥ sukhoṣṇo lepaḥ |

kākakṛkalāsagodhāhinirmokakūrmāṇāmanyatamasyāntardhūmadagdhasya maṣīṅgudatailaplutābhyaṅgaḥ |

māṃsīsarjarasakārpāsīphalasaindhavaiḥ stanyapiṣṭaistailaṃ vipakvamabhyaṅgo vraṇakāṭhinyaghnaḥ sarpājagaravase tailaṃ ca samaṃ trayametadapacīghnam |

ślīpadoktāni ca tailāni prayojayet ||

AS.Utt.35.30 evamanupaśame vāmapārśvajāyāṃ dakṣiṇajaṅghāpṛṣṭhamadhyādindrabasteradhaḥ ūrdhvaṃ vā śastreṇākṣimātraṃ vraṇaṃ kṛtvā matsyāṇḍajālanibhaṃ medopanīyāgninā dahet |

anenetarapārśvajāvyākhyātā |

evamubhayapārśvajāyāmubbhayataḥ |

yavamudgaprāyaṃ ca gaṇḍamālāsu bhojanam ||

AS.Utt.35.31 nāḍīmanilajāmupanāhya pūyagatimasyā niśśeṣamoṣitvāvadārayecchastreṇa |

tatastilāpāmārgaphalakalkena sasaindhavena pūrayitvā badhnīyāt ||

AS.Utt.35.32 pittajāṃ saghṛtakṣīrayā padmakādikṛtayo 'lkārikayo 'panāhitām |

vidāritāṃ ca tilanāgadantīmañjiṣṭhākalkena pūrayet śyāmātribhaṇḍītriphalātilvakaharidrādvayakalkakṣīrasaṃskṛtaṃ sarpirabhyaṅgaḥ |

paraṃ nāḍīnibarhaṇam ||

AS.Utt.35.33 śleṣmajāṃ saktukulatthakiṇvasarṣapairupanāhya vidārya ca nimbatilasaindhavasaurāṣṭrīnikumbhairlepayet |

dantīcitrakasvarjikāsaindhavatālīsanaladapūtīkāpāmārgaphalaistailaṃ samūtraṃ pācitamabhyaṅgaḥ ||

AS.Utt.35.34 śalyahetukīṃ pāṭayitvā sarvaśaḥ śalyaṃ viśodhya madhughṛtatilakalkapraticchannāṃ badhnīyāt |

bilvakapitthakumbhīkharjūravanaspatiśalāṭukvāthe priyaṅgumustorupūgaśakunasugandhikālodhramocarasadhātakīpuṣpagarbhaṃ tailaṃ prasādhitaṃ sādhayatyāśu śalyajāṃ gatim ||

AS.Utt.35.35 aśastrakṛtyāṃ nāḍyāṃ bhedinyaiṣiṇyānte samudbhidya kṣārāktaṃ sūtraṃ praveśayet |

tadasannidhānetvitarayaiṣiṇyā ca tenānavadīrṇāyāṃ tadanusyūtamanyadanyat kṣārasūtraṃ sañcārayedā gatibhedādayamanapāyo 'bhyupāyaḥ |

sūkṣmānekagatiṣu bhagandareṣu mūleṣu ca chidriteṣu granthyarbudeṣviti |

bhavati cātra ||

AS.Utt.35.36 vraṇeṣu duṣṭasūkṣmāsyagambhīrādiṣu sādhanam |

yā vartyo yāni tailāni tannāḍīṣvapi kalpayet ||

AS.Utt.35.37 vibhītakāmrāsthivaṭapravāla hareṇukāśālmalibījayuktā |

varāhaviṣṭhā ca maṣī sudagdhā tailaplutā sarvagatīrnihanti ||

AS.Utt.35.38 dhattūrakaṃ madanakodravajañca bījaṃ kośātakī śukanasā mṛgabhojanī ca |

aṅkolajañca kusumaṃ parikalpya cūrṇaṃ lākṣodakāpahṛtadoṣagatau prayojyam ||

AS.Utt.35.39 miśritaṃ tena tailañca paramaṃ gatiropaṇam |

sauvaheṣu ca kandeṣu kṛtaṃ vajrāhvayeṣu ca ||

AS.Utt.35.40 bhallātakārkamaricairlavaṇottamena siddhaṃ viḍaṅgarajanīdvayacitrakaiśca |

tailaṃ samārkavarasairvinihanti kṛcchrāṃ nāḍīṃ kaphānilakṛtāmapacīvraṇāṃśca ||

iti pañcātraśo 'dhyāyaḥ ||