atha saptatriṃśo 'dhyāyaḥ |

AS.Utt.37.1 athātaḥ kṣudrarogapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.37.2 ajagallikāmapakvāṃ jalaukobhirgrāhayet |

yavakṣāraśuktisaurāṣṭrīkalkaiśca lepayet ||

AS.Utt.37.3 yavaprakhyādīn pāṣāṇagardabhāntān svedayitvā suradārukuṣṭhamanaśśilālairlepayet ||

AS.Utt.37.4 pakvāṃstu sahājagallikayā vraṇavadupācaret |

AS.Utt.37.5 mukhadūṣikāṃ lodhratuvarikābhyāṃ vā pradihyāt |

vaṭapatranārikelaśuktibhyāṃ vā saindhavavacākṣibheṣajasiddhārthakairvā |

evamaśāntau chardayet |

lalāṭe ca sirāṃ vidhyet ||

AS.Utt.37.6 padmakaṇṭakeṣu nimbāmbuvāntaṃ nimbodakasiddhaṃ sarpiḥ sakṣaudraṃ pāyayet |

nimbāragvadhakaṣāyeṇa codvartanam ||

AS.Utt.37.7 vivṛtādīn jālagardabhāntanirivellikāṃ ca pittavisarpavaccikitset ||

AS.Utt.37.8 viśeṣato rājikāmapākaśarkarāmūrvākaṇṭakaśarkarābhiḥ kṣīrapiṣṭAabhirlepayet |

abhīkṣṇaṃ ca mṛjāśīlanam |

jālagardabhe dhātrīphalānyupayuñjīta ||

AS.Utt.37.9 agnirohiṇīmapi pratyākhyāya pittavisarpadupācaret pakvāṃ tu madhuravargasiddhena sarpiṣāṃ ropayet ||

AS.Utt.37.10 vidārikāṃ jalavāsinībhirgrāhayitvā bilvamūlanagavṛttikavarṣābhvajakarṇapalāśakalkena pralimpet |

anupaśāmyantīṃ tvabhyajya svedayitvā vimlāpayet |

pakvāṃ śastreṇa vidārya nimbatilapaṭolakalkena pracchādya badhnīyāt |

kṣīrivṛkṣakadarakhadirakaṣāyo vraṇaprakṣālanam |

śuddhāṃ madhurakaṣāyasaṃskṛtena tailena ropayet ||

AS.Utt.37.11 śarkarārbudaṃ medorbudavadupācaret ||

AS.Utt.37.12 balmīkaṃ hastasya pādasya copariṣṭānmarmaṇi vā jātaṃ pravṛddhamatibahucchidrāvṛtaṃ saśophaṃ ca varjayet ||

AS.Utt.37.13 atonyathā tu prāk kṛtaśuddheḥ śoṇitamapaharet |

saktupalalalavaṇaguḍūcyārevataśyāmādantīkulatthikāmūrlelaipayet ||

AS.Utt.37.14 pakve tu sarvāṃ gatiṃ duṣṭamāṃsāni ca śastreṇa samyakśodhayitvāgninā kṣāreṇa vā dahet ||

AS.Utt.37.15 suśuddhe tu vraṇe bhallātakamanaśśilālailākālānusāryagarucandanairnimbatailaṃ ropaṇārthaṃ śrapayet ||

AS.Utt.37.16 kadaraṃ śastreṇotkṛtya snehena dahet ||

AS.Utt.37.17 ruddhagude niruddhamaṇivaccikitsā ||

AS.Utt.37.18 cippaṃ śoṇitāvasekasaṃśodhanairupācaret |

vyapagatoṣmāṇañcainamuṣṇāmbunā pariṣicya yathāyogaṃ śastreṇa parikartyāpanayet ||

AS.Utt.37.19 tato rasāñjanarocanānepālītejohvākalkairamlapiṣṭaiḥ śodhayitvā kāleyakāgaruharidrārasāñjanasiddhenatailena ropayet |

madhurakaṣāyasiddhena vā |

alpāvaśiṣṭaṃ ca sarjarasacūrṇena pūrayet ||

AS.Utt.37.20 kunakhamapi praduṣṭamevamevopakramet ||

AS.Utt.37.21 alasetvamlakāñjikāvasiktau caraṇau nimbatilapaṭolīkāsīsarocanākalkenākalkenālepayet |

nidigdhikārasasiddhena sarṣapatailenābhyajya rocanākāsīsamanaśśilācūrṇaiḥ pratisārayet ||

AS.Utt.37.22 tilakālakān maṣāṃśca sūryakāntenāgninā vā dahet kṣāreṇa vā |

carmakaliṃ jatumaṇiṃ ca tadvacchastreṇotkṛtya ||

AS.Utt.37.23 lāñcchanavyaṅganīlikāsu yathāsannāṃ sirāṃ vidhyet |

kṣīrīvṛkṣavalkakalkaiśca kṣīrapiṣṭairlepayet |

balātibalāmadhukaharidrābhirvā |

madhukāgarupayasyākālīyakairvā |

taruṇakapitthatindukarajanībhirvā |

amlikāmūlena vā |

sūkaradaṃṣṭrayā vā madhughṛtayuktayā ||

AS.Utt.37.24 viśeṣeṇa vyaṅgeṣvasṛksrāvapūrvamarjunaparipoṭairlepaḥ |

kṣaudreṇa vā piṣṭā mañjiṣṭhā |

ajākṣīreṇavārdradāḍimatvak |

tenaiva vā bālāmalakaṃ gomūtreṇa saptāhaṃ sthitam |

dadhimaṇḍena vā kāleyakalodhrotpalakiñjalkam |

navanītena vā śvetāśvakhurajamaṣī ||

AS.Utt.37.25 tatrāpi vātajeṣu devadārudurālabhābṛhatīmañjiṣṭhāmūrvāpāmārgatrāyantītrāyamāṇāśukanasābalāvidārīyavabadarakulatthabilvotpalaśatāvarīdarbhamūlakvāthe śṛṅgīviḍaṅgagarbhaṃ ghṛtaṃ vipakvamadhobhaktaṃ pānamabhyaṅgaṃ nāvanaṃ ca sāyaṃ yojayet ||

AS.Utt.37.26 pralepaṃ ca nyagrodhadevadāruharītakīpūtīkarañjamadanaphalacūrṇairghṛtayuktaiḥ |

badaramajjākodravalājacūrṇena vā saghṛtena |

śvetacamarāsthitālapatrīstanyamadhughṛtairvā ||

AS.Utt.37.27 paitteṣu balāmadhukamāgadhikākṣīrakākolīsvaguptāphalakākamācītugāhvābhiḥ sapayaḥ sarpiḥ siddhaṃ pūrvavat prayojayet ||

AS.Utt.37.28 mṛdvīkāśvetapākīkharjūraparūṣakasauvīrabadaradvimedāpunarnavakaśerukāpravālavidrumamṛṇālairvā sakṣīraiḥ ||

AS.Utt.37.29 upasnigdhaṃ cainamikṣurasenobhayato virecayet ||

AS.Utt.37.30 kṛtarudhirāvasecanānetāṃśca vyaṅgān madhukasārivābalācandanalodhrotpalairghṛtayuktairālepayet |

prapauṇḍarīkamadhukapadmakanīlotpalasārivākadalīmūlapravālasuvarṇagairikairvā |

śītamadhuramannapānaṃ pravātamahaḥsvapnaṃ saumanasyaṃ ca seveta ||

AS.Utt.37.31 kaphajeṣu daśamūladevadāruharītakīśvadaṃṣṭrāmalakīkvāthe mustakuṣṭhaharidrāmaratarukalkaistadvat sādhitaṃ sarpistadvadevopayuñjīta ||

AS.Utt.37.32 tuttharocanālodhrapriyaṅgukāleyakaiḥ samadhughṛtairlepaḥ |

devadārusaralabalāśigrumūlairvā |

manaśśilātuttharasāñjanairvā |

mṛdunā vā kṣāreṇa daśamātrāḥ pralepaḥ ||

AS.Utt.37.33 raktajeṣu kṣīrasarpiḥsnigdhasya sirāṃ visrāvayet |

vamanavirecane ca pittavat kuryāt |

ālepaścāsya candanamadhukakalkena ghṛtavatā |

sarjarasanīlotpalaśaṅkhavetasakadalīmūlamūrvāmadhukakalkena vā ||

AS.Utt.37.34 prasuptau vātakuṣṭhoktakramo 'nte cāgninā dāhaḥ ||

AS.Utt.37.35 utkoṭhe pittaśleṣmaharo vidhiḥ sakṣāralavaṇaṃ ca tailamabhyaṅgaḥ |

koṭhe kuṣṭhacikitsitamīkṣeta ||

iti saptatriṃśo 'dhyāyaḥ ||