atha tricatvāriṃśo 'dhyāyaḥ |

AS.Utt.43.1 athātaḥ kīṭaviṣapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.43.2 sarpāṇāmeva viṇmūtraśukrāṇḍaśavakothajāḥ |

doṣairvyastaiḥ samastaiśca yuktāḥ kīṭāścaturvidhāḥ ||

AS.Utt.43.3 kumbhīnasastuṇḍikerī śṛṅgī śatakulīrakaḥ |

ucciṭiṅgognināmā ca cicciṭāṅgo mayūrakaḥ |

ahijorabhrakābartaśārikāmukhavaidalāḥ ||

AS.Utt.43.4 śarāvakurdau paruṣaścitraśīrṣo hi jārakaḥ |

aṣṭādaśeti vāyavyāḥ kīṭā vātaprakopanāḥ ||

AS.Utt.43.5 kauṇḍinyakaḥ kaṇabhako varaṭī patravṛścikaḥ |

vināsikā brāhmaṇikā vindulo bhramarastathā ||

AS.Utt.43.6 bāhyakī picciṭaḥ kumbhī varcaḥkīṭorimedakaḥ |

dundubhiḥ padmakīṭaśca makaraḥ śatapādakaḥ ||

AS.Utt.43.7 pañcālaḥ pākamatsyaśca sūkṣmatuṇḍotha gardabhiḥ |

klītaḥ kṛmiśarārī ca yaścāpyutkleśakaḥ smṛtaḥ |

caturviṃśatirāgreyāḥ kīṭāḥ pittavikāradāḥ ||

AS.Utt.43.8 viśvambharaḥ pañcaśuṣkaḥ pañcakṛṣṇotha kokilaḥ |

sthairyakaḥ pracalākaśca vaṭabhaḥ kiṭibho jaṭī ||

AS.Utt.43.9 sūcīmukhaḥ kṛṣṇagodhā dabhraḥ kāṣāyavāsikaḥ |

trayodaśaite nirdiṣṭāḥ saumyāḥ śleṣmaprakopaṇāḥ ||

AS.Utt.43.10 tuṅganāsaścipilakastālako vāhakastathā |

koṣṭhāgārī kṛmikaro yaśca maṇḍalapucchakaḥ ||

AS.Utt.43.11 tuṇḍanābhaḥ sarṣapako madguliḥ śambukastathā |

agnikīṭaśca saṅkīrṇā dvādaśa prāṇanāśanāḥ ||

AS.Utt.43.12 daṣṭasyakīṭairvāyavyairdaṃśastodarujolbaṇaḥ |

āgneyairalpasaṃsrāvo dāharāgavisarpavān |

pakkapīluphalaprakhyaḥ kharjūrasadṛśotha vā ||

AS.Utt.43.13 kaphādhikairmandarujaḥ pakkodumbarasannibhaḥ |

srāvāḍhyaḥsarvaliṅgastudaṃśaḥ syātsānnipātikaiḥ ||

AS.Utt.43.14 vegāśca sarpavacchopho varddhiṣṇurvisraraktatā |

śirokṣigauravaṃ mūrcchā bhramaḥ śvāsotivedanā ||

AS.Utt.43.15 sarveṣāṃ karṇikā śopho jvaraḥ kaṇḍūrarocakaḥ ||

AS.Utt.43.16 vātikaḥ pakṣavātena sparśāddaśati paittikaḥ |

mukhena ślaiṣmikaḥ kīṭaḥ sarvathā sānnipātikaḥ ||

AS.Utt.43.17 daṣṭasya kaṇabhaiḥ śopho visarpo vamathurjvaraḥ |

daṃśaśca karṇikākāraḥ śyāvarakto viśīryate ||

AS.Utt.43.18 trikaṇṭakaistu daṣṭasya nānāvarṇotha vā sitaḥ |

daṃśo bhavecchvayathumān moho bhedaśca varcasaḥ ||

AS.Utt.43.19 kṛkalāserddhacandrābhaḥ srāvavāt bhṛśalohitaḥ |

daṃśo raktaiścitaḥ sphoṭaiḥ saśūlairdambhavodbhavaḥ ||

AS.Utt.43.20 ekadaṃṣṭrārpitaḥ pītaḥ kaṇḍūmān dārduraḥ saruk |

daṃśo daṣṭaḥ satṛṇnidro mūrcchāvān haritaṃ vamet ||

AS.Utt.43.21 mātsyo daṃśaḥ sarugdāhaḥ prāgevokto jalaukasām |

viśvambharakṛto daṃśaḥ śophakaṇḍūrujānvitaḥ |

kaphodvamamatīsāraṃ kurute koṭhajanma ca ||

AS.Utt.43.22 pītaḥ śatapadīdaṃśaḥ svedarugrāgaśophavān |

atasīpuṣpavarṇo vā piṭakāvān bhramagradaḥ ||

AS.Utt.43.23 gṛhagodhikayā sghedatodaśvayathudāhavān |

kledī ca daṃśo daṣṭasya hṛspīḍā granthisambhavaḥ ||

AS.Utt.43.24 kaṇḍūmān maśakairīṣacchvayathurmandavedanaḥ |

asādhyakīṭasadṛśamasādhyamaśakakṣatam ||

AS.Utt.43.25 prāyeṇa makṣikā netre daśanti śvayathūlvaṇaḥ |

taddaṃśo dāhakaṇḍūmāṃstāsāṃ tu sthālikāṃ tyajet |

tadṛṣṭe piṭakā śyāvā srāviṇī bhūryupadravā ||

AS.Utt.43.26 rugvān pipīlikādaṃśo vahnineva ca dahyate ||

AS.Utt.43.27 jalabindunibhaiḥ sphoṭairdāhakaṇḍūrujānvitaiḥ |

yat gātramācitaṃ soṣma tadvidyādavamūtritam ||

AS.Utt.43.28 vṛścikasya viṣaṃ tīkṣṇamādau dahati vahnivat |

ūrdhvamārohati kṣipraṃ daṃśe paścāttu tiṣṭhati |

daṃśaḥ sadyotiruk śyāvastudyate sphuṭatīva ca ||

AS.Utt.43.29 te gavādiśakṛtkothaddigdhadaṣṭādikothataḥ |

sarpakothācca sambhūtā mandamadhyamahāviṣāḥ ||

AS.Utt.43.30 mandāḥ pītāḥ sitāḥ śyāvā rukṣāḥ karburamecakāḥ |

romaśā bahuparvāṇo lohitāḥ pāṇḍurodarāḥ ||

AS.Utt.43.31 dhūmrodarāstriparvāṇo madhyāstu kapilāruṇāḥ ||

AS.Utt.43.32 piśaṅgāḥ śabalāścitrāḥ śoṇitābhā mahāviṣāḥ ||

AS.Utt.43.33 agnyābhā dvyekaparyāṇo raktāsitasitodarāḥ ||

AS.Utt.43.34 tairdaṣṭaḥ śūnarasanaḥ stabdhagātro rujārditaḥ |

kharvaman śoṇitaṃ kṛṣṇamindriyārthanasaṃvidan ||

AS.Utt.43.35 svidyan mūrcchan viśuṣkāsyo vihṇalo vedanāturaḥ |

viśīryamāṇamāṃsaśca prāyaśo vijahātyasūn ||

AS.Utt.43.36 ucciṭiṅgastu vaktreṇa daśatyabhyadhikavyathaḥ ||

AS.Utt.43.37 sādhyato vṛścikāt stambhaṃ śephaso hṛṣṭaromatām |

karoti sekamaṅgānāṃ daṃśaḥ śītāmbuneva ca ||

AS.Utt.43.38 uṣṭravarṇatayā proktaḥ sa eva hyuṣṭradhūmakaḥ |

rātriko rātricārācca pṛthak tu kaṇabhādiṣu |

vikārasādhanābhedāt bhedāḥ santopi noditāḥ ||

AS.Utt.43.39 vātapittottarāḥ kīṭā ślaiṣmikāḥ kaṇabhondurāḥ |

prāyo vātolbaṇaviṣā vaścikāḥ soṣṭradhūmakāḥ ||

AS.Utt.43.40 yatra yasyaiva doṣasya liṅgādhikyaṃ pratarkayet |

tatra tasyauṣadhaiḥ kuryādviparītaguṇaiḥ kriyām ||

AS.Utt.43.41 hṛtpīḍordhvānilaḥ stambhāḥ sirāyāmosthi parvaruk |

ghūrṇanodveṣṭanaṃ gātraśyāvatā vātike viṣe ||

AS.Utt.43.42 saṃjñānāśoṣṇaniśvāsau hṛdāhaḥ kaṭukāsyatā |

māṃsāvadaraṇaṃ śopho raktapittaṃ ca paittike ||

AS.Utt.43.43 chardyarocakahṛllāsaprasekotkleśapīnasaiḥ |

saśaityamukhamādhuryairvidyācchraleṣmādhikaṃviṣam ||

AS.Utt.43.44 piṇyākena vraṇālepastailābhyaṅgaśca vātike |

svedo nāḍīpulākādyairbṛṃhaṇaśca vidhirhitaḥ ||

AS.Utt.43.45 paittikaṃ stambhayet sekaiḥ pradehaiścātiśītalaiḥ ||

AS.Utt.43.46 lekhanacchedanasvedavamanaiḥ ślaiṣmikaṃ jayet ||

AS.Utt.43.47 kīṭānāṃ triprakārāṇāṃ traividhyena kriyā hitā ||

AS.Utt.43.48 ssvedālepanasekāṃstu koṣṇān prāyovacārayet |

anyatra mūrcchitāddaṃśapākataḥ kothatopi vā ||

AS.Utt.43.49 nṛkeśāḥ sarṣapāḥ pītā guḍo jīrṇaśca dhūpanam |

viṣadaṃśasya sarvasya kāśyapaḥ paramabravīt ||

AS.Utt.43.50 viṣaghnaṃ ca vidhiṃ sarvaṃ kuryāt saṃśodhanāni ca ||

AS.Utt.43.51 sādhayet sarpavaddaṣṭān viṣograiḥ kīṭavṛścikaiḥ ||

AS.Utt.43.52 taṇḍulīyakatulyāṃśāṃ trivṛtāṃ sarpiṣā piben |

yāti kīṭaviṣaiḥ kampaṃ na kailāsa ivānilaiḥ ||

AS.Utt.43.53 kṣīrivṛkṣatvagālepaḥ śuddhe kīṭaviṣāpahaḥ |

muktālepo varaḥ śophatodadāhajvarapraṇut ||

AS.Utt.43.54 vacā hiṅguviḍaṅgāni saindhavaṃ gajapippalī |

pāṭhāprativiṣāvyoṣaṃ kāśyayena vinirmitam |

daśāṅgamagadaṃ pītvā sarvakīṭaviṣaṃ jayet ||

AS.Utt.43.55 aikadhyaṃ kīṭaviṣajinmahāsnehaṃ payo madhu |

śikhikukkuṭajaiḥ picchaiḥ satailalavaṇottamaiḥ |

dhūpo hanti kṛtaḥ śīghraṃ kīṭavṛścikajaṃ viṣam ||

AS.Utt.43.56 viṣe kaṇabhaje kuryādunduroktamupakramam |

śirīṣabījaṃ maṇḍūke lepaḥ snukkṣīrakalkitam |

madhu trikaṭukaṃ śvetapiṇḍāmūlaṃ ca matsyaje ||

AS.Utt.43.57 vacāṃ vaṃśatvacaṃ pāṭhāṃ nataṃ surasamañjarīm |

dve bale nākulīṃ kuṣṭhaṃ śirīṣaṃ rajanīdvayam ||

AS.Utt.43.58 guhāmatiguhāṃ śvetāmajagandhāṃ śilājatu |

kattṛṇaṃ kaṭabhīkṣāraṃ gṛhadhūmaṃ bhanaśśilām ||

AS.Utt.43.59 rohītakaṃ ca pittena kalkayet sa varo 'gadaḥ |

viśvambharādiṣvālepanāvanāñjanapānataḥ ||

AS.Utt.43.60 svarjikājaśakṛtkṣāraḥ surasaḥ sākṣipīḍakaḥ |

madirāmaṇḍasaṃyukto hitaḥ śatapadīviṣe ||

AS.Utt.43.61 kapitthamakṣipīḍorkabījaṃ trikaṭukānvitam |

karañjo dve haridre ca gṛhagodhīviṣāpahaḥ ||

AS.Utt.43.62 kākāṇḍayuktaḥ sarveṣāṃ viṣāṇāṃ taṇḍulīyakaḥ |

praśasto barhiṇoṇḍena tadvadvāyasapīlukaḥ ||

AS.Utt.43.63 tagaraṃ nāgaraṃ nāgakesaraṃ maricāni ca |

prayuktaṃ pānalepābhyāṃ makṣikāviṣanāśanam ||

AS.Utt.43.64 sitāsite ca lavaṇe maricaṃ ca sanāgaram |

phaṇijjakarasopetaṃ varaṭīnāṃ viṣāpaham ||

AS.Utt.43.65 sadyo vṛścikajaṃ daṃśaṃ cakratailena secayet |

vidārigandhāsiddhena kavoṣṇenetareṇa vā ||

AS.Utt.43.66 lavaṇottamayuktena sarpiṣā vā punaḥ punaḥ |

siñcetkoṣṇāranālena sakṣīralavaṇena vā |

upanāho ghṛte bhṛṣṭaḥ kalkojājyāḥ sasaindhavaḥ ||

AS.Utt.43.67 ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchāya pratisārayet |

rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ ||

AS.Utt.43.68 mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam |

lepaḥ sukhoṣṇaśca hitaḥ piṇyāko gomayopi vā ||

AS.Utt.43.69 pāne sarpirmadhuyutaṃ kṣīraṃ vā bhūriśarkaram |

guḍodakaṃ vā suhimaṃ cāturjātakavāsitam ||

AS.Utt.43.70 palāśabījaṃ śūlaghno leporkakṣīrabhāvitam |

pārāvataśakutpathyā tagaraṃ viśvabheṣajam |

bīja pūrarasonmiśraṃ varo 'yaṃ vṛścikāgadaḥ ||

AS.Utt.43.71 manohnā saindhavaṃ hiṅgu mālatīpallavāni ca |

gośakṛdrasapiṣṭeyaṃ guṭikā vṛścikārdite ||

AS.Utt.43.72 laśuno maricaṃ hiṅgu surasaṃ viśvabheṣajam |

arkakṣīreṇa guṭikā vṛścikārditaśaṅkarī ||

AS.Utt.43.73 saśaivaloṣṭradaṃṣṭrā ca hanti vṛścikajaṃ viṣam ||

AS.Utt.43.74 hiṅgunā haritālena mātuluṅgarasena ca |

lepāñjanābhyāṃ guṭikā paramaṃ vṛścikāpahā ||

AS.Utt.43.75 karañjārjunaśelūnāṃ kaṭabhyāḥ kuṭajasya ca |

śirīṣasya ca puṣpāṇi mastunā daṃśalepanam ||

AS.Utt.43.76 pippalīṃ maricaṃ yaṣṭiṃ śvetāṃ surasamañjarīm |

sahadevāmapāmārgaṃ taṇḍulīyaṃ ca kalkayet |

kutalakṣāratoyena lepo 'liviṣanāśanaḥ ||

AS.Utt.43.77 yo muhyati praśvasiti pralapatyugravedanaḥ |

tasya pathyāniśākṛṣṇāmañjiṣṭhātiviṣoṣaṇam |

sālābuvṛntaṃ vārtākarasapiṣṭaṃ pralepanam ||

AS.Utt.43.78 ādaṃśe yasya kaṇḍūḥsyāt kothaḥ koṭhaṃ ca dāruṇam |

tasya lepastrikaṭukaṃ yavakṣārokṣipīḍakaḥ ||

AS.Utt.43.79 pārāvataśakṛtkāntāsvarjjikāgnihareṇavaḥ |

rasena mātuluṅgasya kṣīreṇārkasyavā drutāḥ ||

AS.Utt.43.80 hṛdayaṃ pīḍyate yasya mūrcchā cimicimāyanam |

dantauṣṭhadaṃśo romṇāṃ ca harṣastasya nivartate |

vego viṣasya pañcāhānnaiva vā kriyayā vinā ||

AS.Utt.43.81 tatra kurvīta daṃśasya lepanaṃ mastukalkitaiḥ |

śvetapāṭalyativiṣāharidrāhariṇīnataiḥ |

bilvamūlayavakṣārasūkṣmamāgadhikāyutaiḥ ||

AS.Utt.43.82 utkṛtyata ivādaṃśaḥ śūnaḥ klinno hatacchaviḥ |

jambūphalanibhaṃ raktaṃ kūjan vamati veṣṭate ||

AS.Utt.43.83 indriyārthaṃ na jānāti prasvidyati ca yo muhuḥ |

svarjikākuṣṭhatagaranākulīpīlupippalīḥ |

bṛhatīṃ cācchasurayā tasya piṣṭvā vilepanam ||

AS.Utt.43.84 sarvatra cogrāliviṣe pāyayenmadhusarpiṣī |

vidhyet sirāṃ vidadhyācca vamanāñjananāvanam |

uṣṇasnigdhāmlamadhuraṃ bhojanaṃ cānilāpaham ||

AS.Utt.43.85 nāgaraṃ gṛhakapotapurīṣaṃ bījapūrakaraso haritālam |

saindhavaṃ ca vinihantyagado 'yaṃ lepato 'likulajaṃ viṣamāśu ||

AS.Utt.43.86 ante vṛścikadaṣṭānāṃ samudīrṇe bhṛśaṃ viṣe |

viṣeṇālepayeddaṃśaṃ sthāvareṇa yathocitam ||

AS.Utt.43.87 kriyeyamucciṭiṅgepi pratilomaṃ ca pāṃsubhiḥ |

udvartanaṃ sukhāmloṣṇaistathā pracchādanaṃ ghanaiḥ ||

AS.Utt.43.88 kuṭajasya phalaṃ kuṣṭhaṃ mālatī phalinī natam |

tiktekṣvākuśca piṣṭāni pānapnadhdmanādibhiḥ ||

AS.Utt.43.89 vṛścikondurulūtānāṃ sarpāṇāṃ ca viṣāpaham |

samānamamṛtenedaṃ garaśeṣaṃ ca nāśayet ||

AS.Utt.43.90 arkasya dugdhena śirīṣabījaṃ trirbhāvitaṃ pippalicūrṇamiśram |

eṣo 'gado hanti viṣāṇi kīṭabhujaṅgalūtonduruvṛścikānām ||

| iti tricatvāriṃśo 'dhyāyaḥ |