atha catuścatvāriṃśo 'dhyāyaḥ |

AS.Utt.44.1 athāto lūtāpratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.44.2 viśvāmitrāya ruṣṭasya vasiṣṭhasya lalāṭajāḥ |

svedaleśāḥ smṛtā lūtā lūne ye patitāstṛṇe ||

AS.Utt.44.3 khāṇḍave dahyamānānāmasurāṇāṃ śarīrataḥ |

ye sphuliṅgā viniśceruste lūtā iti kecana ||

AS.Utt.44.4 anye vadanti bhuktasya duṣṭasyānnasya mūrcchanāt |

sambhavanti viṣasphoṭā ye lūtāḥ kīṭalakṣaṇam |

yathāsvaṃ dhārayantaste lūtāḥ kīṭāśca saṃjñitāḥ ||

AS.Utt.44.5 tatra ghoratamā lūtā bhidyante tā api tridhā |

takṣṇimadhyāvaratvena ghnanti vāśvacikitsitāḥ |

saptāhena daśāhena pakṣeṇa ca paraṃ kramāt ||

AS.Utt.44.6 kapilāgnimukhī pītā padmā mūtrā sitāsitā |

āgneyyaḥ svedajāḥ sapta lūtāḥ pittavikāradāḥ ||

AS.Utt.44.7 pāṇḍurā raktapadikā bhṛṅgā piṅgā trimaṇḍalā |

pūtirvīrāṇḍajāḥsapta saumyāḥ śleṣmavikāradāḥ ||

AS.Utt.44.8 kumudālaviṣā raktā ścitrā santā nimecakā |

kasanā codbhidāḥ sapta vāyavyā vāyurogadāḥ ||

AS.Utt.44.9 kākāṇḍyeṇapadī lājā vaidehī jālinī tathā |

mālāguṇā suvarṇā ca miśrāḥ saptopapādikāḥ ||

AS.Utt.44.10 vyāpnuvantyāśu gātrāṇi jvalatpāvakasannibhāḥ |

sannipātakṛto 'sādhyāḥ sādhyāḥ kṛcchreṇacetarāḥ ||

AS.Utt.44.11 tā daśanti site pakṣe 'site sandhau sadaiva ca ||

AS.Utt.44.12 daṃśaḥ sāmānyatastāsāṃ dadrumaṇḍalasannibhaḥ |

sito 'sito 'ruṇaḥpītaḥśyāvo vā mṛdurunnataḥ ||

AS.Utt.44.13 madhye kṛṣṇo 'thavā śyāvaḥ paryante jālakāvṛtaḥ |

visarpavāñchophayutastapyate bahuvedanaḥ ||

AS.Utt.44.14 jvarāśupākavikledakothāvadaraṇānvitaḥ |

kledena yatspṛśatyaṅgaṃ tatrāpi kurute vraṇam ||

AS.Utt.44.15 śvāsadaṃṣṭrāśakṛnmūtraśukralālānakhārtavaiḥ |

aṣṭābhirudvamantyetā viṣaṃ vaktrādviśeṣataḥ ||

AS.Utt.44.16 śvāsena daṃśaḥ sahasā śūyate jvaradāhavān |

daṃṣṭrākṛtastūgrataro vivarṇaḥ kaṭhitaḥ sthiraḥ ||

AS.Utt.44.17 gambhīraśophavastodavedanādāhasaṃyutaḥ |

durgandhī śakṛtā dāhakaṇḍūcimicimānvitaḥ ||

AS.Utt.44.18 pacyate cāśu pakvaśca pāṇḍuḥ pīluphalopamaḥ |

mūtreṇa raktaparyanto madhye kṛṣṇo viśīryate ||

AS.Utt.44.19 āvartasadṛśaḥ śūnaḥ pūtiḥ sarpati dahyate |

śukreṇa granthisaṃsthānaḥ kaṭhinastīvravedanaḥ ||

AS.Utt.44.20 alpamūlolparukvoṭho lālayā kaṇḍuro mṛduḥ |

nakhena coṣapiṭakākaṇḍūdhūmāyanānvitaḥ |

kiṃśukodaravarṇastu rajasā cañcumālavān ||

AS.Utt.44.21 lūtā nābherdaśantyūrdhvamūrdhvaṃ cādhaśca kīṭakāḥ |

taddūṣitaṃ ca vastrādi dehe pṛktaṃ vikārakṛt ||

AS.Utt.44.22 dinārdhaṃ lakṣyate naiva daṃśo lūtāviṣodbhavaḥ ||

AS.Utt.44.23 sūcīvyadhavadābhāti tatosau prathame 'hani |

avyaktavarṇaḥ pracalaḥ kiñcit kaṇḍūrujānvitaḥ ||

AS.Utt.44.24 dvitīye 'tyunnatonteṣu piṭakairiva cācitaḥ |

vyaktavarṇo nato madhye kaṇḍūmān granthisannibhaḥ ||

AS.Utt.44.25 tṛtīye sajvaro romaharṣakṛdraktamaṇḍalaḥ |

śarāvarūpastodāḍhyo romakūpeṣu sāsravaḥ ||

AS.Utt.44.26 mahāṃścaturthe śvayathustāpaśvāsabhramapradaḥ ||

AS.Utt.44.27 vikārān kurute tāṃstān pañcame viṣakopajān |

ṣaṣṭhe vyāpnoti marmāṇi saptame hanti jīvita ||

AS.Utt.44.28 viṣamityatitīkṣṇānāmitare vibhajedataḥ ||

AS.Utt.44.29 viṣaṃ śāmyati sarvāsāmekaviṃśatirātrataḥ ||

AS.Utt.44.30 daṃśaḥ pittātmako dāhatṛṭsphoṭajvaradāhavān |

saśophaḥ kaṭhinaḥ pāṇḍuḥ kaṇḍūmān ślaiṣmikolparuk |

vātikaḥ paruṣaḥ śyāvaḥ parvabhedādirukkaraḥ ||

AS.Utt.44.31 sarpajñānoditairliṅgairddoṣodrekaṃ ca lakṣayet ||

AS.Utt.44.32 tridoṣāḥ prāyaśaḥ sarvā lūtāḥ pittakaphādhikāḥ ||

AS.Utt.44.33 prāṇāntikīṣu hṛnmohaśvāsahidhmāśirograhāḥ |

śvetāsitāḥ pītaraktāḥ piṭakāḥ śvayathūdbhavaḥ ||

AS.Utt.44.34 veputhurvamathurdāhastṛḍāndhyaṃ vakranāsatā |

śyāvoṣṭhavaktradantatvaṃ pṛṣṭhagrīvāvabhañjanam |

pakvajambūsavarṇaṃ ca daṃśāt sravati śoṇitam ||

AS.Utt.44.35 athāśu lūtādaṣṭasya śastreṇādaṃśamuddharet |

dahet jāṃbavoṣṭhādyairna tu pittottaraṃ dahet ||

AS.Utt.44.36 karkaśaṃ bhinnaromāṇaṃ marmasandhyādisāṃśritam |

prasṛtaṃ sarvato daṃśaṃ na chindīta dahet vā ||

AS.Utt.44.37 lepayeddagdhamagadairmadhusaindhavasaṃyutaiḥ |

suśītaiḥ secayeccānu kaṣāyaiḥ kṣīrivṛkṣajaiḥ ||

AS.Utt.44.38 sarvatopaharedraktaṃ śṛṅgādyaiḥ sirayāpi vā |

srute rakte parīṣeko ghṛtakṣīrādibhirhitaḥ ||

AS.Utt.44.39 prapauṇḍarīkaddrīberasārivośīrajīvakāḥ |

lodhracandanajīvantīmañjiṣṭhāsarjavañjulāḥ ||

AS.Utt.44.40 mṛṇālabisaśaivālakumudotpalagairikāḥ |

nyagrodhodumbarāśvatthaniculaplakṣavetasāḥ ||

AS.Utt.44.41 samaṅgāpāṭalīgundrākākolīśataparvikāḥ |

śirīṣadhātakīmūrvāvidārīpadmakiṃśukāḥ ||

AS.Utt.44.42 śṛṅgāṭakaṃ kośavatīvāyasīsomarājayaḥ |

madhukāṃśumatīmūrvā yathālābhaṃ samāhṛtāḥ |

śastaḥ paryuṣito lepaḥ saghṛtaḥ paittike varṇe ||

AS.Utt.44.43 śyāmādvayaniśāmustānakharāsnāmahāsahāḥ |

vāsāpattaṅgasuvahānākulīgirikarṇikāḥ ||

AS.Utt.44.44 sarpagandhāyavaphalānirguṇḍyaśmantakasthirāḥ |

śukākhyā mahiṣakrāntā kuṣṭhendrayavakuṅkumam ||

AS.Utt.44.45 karavīrāgarunataṃ sugandhā sinduvārakam |

āsphoṭagundrā ca hitā pralepaḥ ślaiṣmike viṣe ||

AS.Utt.44.46 bimbīvidulabandhūkakovidārapalāśakāḥ |

suvahāriṣṭakabrāhmīguḍūcīviśvasairyakāḥ ||

AS.Utt.44.47 siddhārthakā devadāru viḍaṅgānīndravāruṇī |

śatāvarīlāṅgalikīrājavṛkṣapunarnavāḥ ||

AS.Utt.44.48 jīvantī vāyasī bhārṅgī katakendrayavārjunāḥ |

misivyāghrapadīsiṃhapucchīmaṇḍalaparṇikāḥ ||

AS.Utt.44.49 śvadaṃṣṭrā kolabṛhatī revatī śvetapuṣpikā |

prapunnāṭaḥ kuravakaḥ pralepo vātike viṣe ||

AS.Utt.44.50 sarvatraiva ca śasyante bodhiśleṣmātakākṣakāḥ ||

AS.Utt.44.51 udīrṇadoṣān balino viṣe mahati vābhayen |

kākaṇḍakīkośavatī lodhrendrayavasaindhavaiḥ ||

AS.Utt.44.52 paṭolapatramaricakaraghāṭapriyaṅgubhiḥ |

kṛṣṇāśukanasānīpanimbasaptāhvayaṣṭibhiḥ ||

AS.Utt.44.53 virecayecca triphalātrivṛttrikaṭusaindhavaiḥ |

sadantīpūgamṛdvīkā viḍaṅgairathavā pacet |

ebhiḥ palārdhikaiḥ prasthaṃ samabrāhmīrasaṃ ghṛtāt ||

AS.Utt.44.54 pañcamūlaśṛtaṃ kṣīraṃ toyaṃ vā śodhanauṣadhaiḥ |

yathāsvaṃ kalkitairyuktaṃ pṛthagdadyādvirecanam ||

AS.Utt.44.55 pippalīpippalīmūlaśuṇṭhīndrayavasaindhavaiḥ |

pāṭhājamodāyaṣṭyāhvamustāsarṣapadārubhiḥ ||

AS.Utt.44.56 laghunā pañcamūlena saralena ca sādhitā |

peyā saṃsarjane yojyā saghṛtā viṣanāśinī ||

AS.Utt.44.57 ādhmānahidhmāśvāseṣu pṛṣṭhagrīvāvabhañjane |

saṅkocastambhakampeṣu śūleṣvardhāvabhedake ||

AS.Utt.44.58 vātarogeṣu cānyeṣu parvabhedārditādiṣu |

eraṇḍavilvasaralacirivilvārkapāṭalīḥ ||

AS.Utt.44.59 śigrupāṭhā kuśavṛṣaṃ vidulaṃ ca jale pacet |

kanīyaḥ paścamūlaṃ ca tasmin maṇḍaṃ pacet ghṛtāt ||

AS.Utt.44.60 dviguṇe tulyagokṣīre piṣṭairyaṣṭīniśānataiḥ |

surāhvavellasaralaśatāhvālodhragairikaiḥ ||

AS.Utt.44.61 payasyākuṣṭhāgāṅgeyīkṛṣṇāmadanasaindhavaiḥ |

bastau pratyāgateśnīyāt pañcamūlānvitaiḥ rasaiḥ ||

AS.Utt.44.62 nāvanaṃ gaurave śophe lālāsrāve hanugrahe |

girikarṇī phalasaro bandhūkaṃ kiṇihī sitā ||

AS.Utt.44.63 ṣaḍgranthālaśunavyoṣabṛhatīvellasaindhavam |

apāmārgaphalaṃ bhārṅgī nākulī sarpagandhikā ||

AS.Utt.44.64 śyāmā yavaphalā bījaṃ phaṇijjakaśirīṣayoḥ |

vārtākarasapiṣṭāni nasyaṃ viṣaharaṃ param ||

AS.Utt.44.65 viriktaśirasaścāsya sarpirmaṇḍonu nāvanam ||

AS.Utt.44.66 netroparodhaśvayathukaṇḍūnidrāsamāgame |

vacāmanohvātrikaṭutriphalālodhragairikāḥ ||

AS.Utt.44.67 śaṅkho nīlotpalaṃ tāmraṃ hema pravālakam |

jīvantī laśunaṃ kuṣṭhaṃ katakaṃ mārkavaṃ natam ||

AS.Utt.44.68 prapaiṇḍarīkaṃ madhukaṃ karañjaphalasaindhavam |

niśe phaṇijjakaṃ tutthaṃ srotoñjanarasāñjane |

meṣaśṛṅgayāśca kusumaṃ piṣṭaṃ govāriṇāñjanam ||

AS.Utt.44.69 surasaprasavavyoṣavilvamūlasurāhvayam |

haridrā chāgalīmūtraṃ lūtākīṭaghnamañjanam ||

AS.Utt.44.70 śirīṣapadmakośīrapāṭalīsinduvārakam |

kṣīriśuṅganatodīcyasārivākuṣṭhacandanam ||

AS.Utt.44.71 śelusvarasapiṣṭoyamagado nāvaneñjane |

pāne pralepe seke ca lūtāsu paramaṃ hitaḥ ||

AS.Utt.44.72 payasyā madhumṛdvīkāśvadaṃṣṭrākṣīramoraṭāḥ |

gojīvidārīyaṣṭyāhvamadhukāni ca tadguṇaḥ ||

AS.Utt.44.73 tathā śirīṣakusumaṃ candralekhodbhavaṃ phalam |

surālā kaṭabhī jātiḥ śvetā ca girikarṇikā ||

AS.Utt.44.74 tadvacca yuñjyāttagarakuṣṭhanāgabalābalāḥ ||

AS.Utt.44.75 haridrāyugalaṃ nāgadantī lodhraṃ ca śābaram |

śirīṣapuṣpaṃ tagaraṃ sahadevā śatāvarī ||

AS.Utt.44.76 punarnavā nāgabalā sarpagandhā kuṭannaṭam |

gavādanī dantaśaṭhasomavalkendurājayaḥ |

viṣeṣu sarveṣvagadaḥ sakṣaudraḥ sarvakarmakṛt ||

AS.Utt.44.77 sarpākṣī candanaṃ vakraṃ mṛgākṣī gandhanākulī |

elā mahāsugandhā ca bastamūtreṇa kalkitaḥ |

lepe pāne ca lūtāsu nānena sadṛśogadaḥ ||

AS.Utt.44.78 kaṭabhīmūlatagarasamaṅgodavadārubhiḥ |

bṛhatīdvayagāṅgeyīrocanācandanairghṛtam ||

AS.Utt.44.79 siddhaṃ caturguṇakṣīraṃ pānābhyañjanayorhitam |

lūtākaṇabhakīṭānāṃ viṣe paramadāruṇe ||

AS.Utt.44.80 nivṛtte dāhaśophādau karṇikāṃ pātayedvraṇāt ||

AS.Utt.44.81 kusumbhapuṣpaṃ godantaḥ svarṇakṣīrī kapotaviṭ |

trivṛtā saindhavaṃ dantī karṇikāpātanaṃ tathā ||

AS.Utt.44.82 haridrā gugguluḥ kiṇvaṃ vaṃśalekhaḥ kapotaviḍ |

tadvacca saindhavaṃ kuṣṭhaṃ dantīkaṭukadaugdhikam |

rājakrośātakīmūlaṃ kiṇvo vā mathitodbhavaḥ ||

AS.Utt.44.83 karṇikāpātasamaye bṛṃhayeta viṣāpahaiḥ ||

AS.Utt.44.84 ṛtukāle ca lūtānāṃ yāvantaḥ śukravindavaḥ |

dehe patanti tāvatyo jāyante karṇikāḥ samam ||

AS.Utt.44.85 godantadantī trivṛtā haridre saindhavaṃ tilāḥ |

madhukaṃ nimbapatrāṇi ghṛtaṃ ca vraṇaśodhanam ||

AS.Utt.44.86 kāntāviḍaṅgakhadiranimbakampillakāmbudaiḥ |

sarjailādhātakīlohaiḥ siddhaṃ sarpirvraṇāpaham ||

AS.Utt.44.87 śirīṣakaṭabhīśelukṣīrivṛkṣārjunatvacaḥ |

kalkacūrṇaparīṣekaiḥ kīṭalūtāvraṇāpahāḥ ||

AS.Utt.44.88 śatāhvālodhrakāsīsadārvījambvasthirocanāḥ |

harītakī pūgaphalaṃ cūrṇoyaṃ vraṇaropaṇaḥ ||

AS.Utt.44.89 lākṣā rajanyau mañjiṣṭhā haritālaṃ manaśśilā |

sarpirmadhu ca lepoyaṃ tvagviśuddhikaraḥ param ||

AS.Utt.44.90 romasañjananaṃ kuryādyaduktaṃ vraṇasādhane ||

AS.Utt.44.91 snehakāryamaśeṣaṃ ca sarpiṣaiva samācaret |

viṣasya vṛddhaye tailamagneriva tṛṇolapam ||

iti catuścatvāriṃśo 'dhyāyaḥ ||