atha trayodaśo 'dhyāyaḥ

AS.Sū.13.1 athāto 'gryasaṅgrahaṇīyamadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.13.2 śreṣṭhamudakamāśvāsanastambhanakledanānām |

snānaṃ surā ca śramaharāṇām |

kṣīraṃ jīvanīyānām |

māṃsaṃ bṛṃhaṇīyānām |

rasaḥ prīṇanānām |

lavaṇamannadravyarucikarāṇām |

tindukamannadravyārucikarāṇām |

amlaṃ hṛdyānām |

kukkuṭo balyānām |

tailaṃ vātaśleṣmapraśamanānām |

sarpirvātapittapraśamanānām |

madhu śleṣmapittapraśamanānām |

svedo mārdavakarāṇām |

vyāyāmaḥ sthairyakarāṇām |

kṣāraḥ puṃstvopaghātinām |

āmaṃ kapitthamakaṇṭhyānām |

āvikaṃ sarpirahṛdyānām |

mahiṣīkṣīraṃ svapnajananānām |

mandakaṃ dadhyabhiṣyandakarāṇām |

ikṣurmūtrajananānām |

yavāḥ purīṣajananānām |

jāmbavaṃ vātajananānām |

kulattho 'mlapittajananānām |

māṣāḥ śaṣkulyo 'vikṣīraṃ ca pittaśleṣmajananānām |

durālabhā pittaśleṣmopaśoṣaṇānām |

upavāso jvaraharāṇāṃ |

vṛṣo raktapittapraśamanānām |

kaṇṭakārikā kāsaghnānām |

lākṣā sadyaḥkṣataghnānām |

nāgabalābhyāsaḥ kṣatakṣayaghnānām |

puṣkaramūlaṃ hidhmāśvāsakāsapārśvaśūlāruciharāṇām |

ajāpayaḥ śoṣaghnastanyakararaktasaṅgrahaṇapraśamanānām |

mṛdbhṛṣṭaloṣṭaprasādaḥ charditṛṣṇātiyogapraśamanānām |

aruṣkaraścitrakamūlaṃ ca śuṣkārśaḥpraśamanānām |

kuṭajo raktarśaḥpraśamanānām |

lājāśchardighnānām |

yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānām |

takrābhyāso 'rśaḥśvayathugrahaṇīdoṣaghṛtavyāpatpraśamanānām |

kravyānmāṃsābhyāso 'rśaḥśoṣagrahaṇīdoṣaghnānām |

mustaṃ saṅgrahaṇīyadīpanīyapācanīyānām |

ativiṣā saṅgrahaṇīyapācanīyasarvadoṣaharāṇām |

bilvaṃ saṅgrahaṇīyadīpanīyavātakaphapraśamanānām |

udīcyaṃ nirvāpaṇadīpanīyachardyatīsāraharāṇām |

kaṭvaṅgaṃ saṅgrahaṇīyadīpanīyānām |

kuṭajatvak śleṣmapittaraktasaṅgrahaṇīyopaśoṣaṇīyānām |

utpalakumudakiñjalko 'nantā ca saṅgrahaṇīyaraktapittapraśamanānām |

kāśmaryaphalaṃ raktasaṅgrahaṇīyaraktapittapraśamanānām |

gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānām |

pṛśniparṇī raktasaṅgrahaṇīyadīpanīyapācanīyavātaharavṛṣyāṇām |

sālaparṇī vṛṣyasarvadoṣaharāṇām |

balā saṅgrahaṇīyabalyavātaharāṇām |

pippalīmūlaṃ dīpanīyapācanīyānāhaharāṇām citrakamūlaṃ dīpanīyapācanīyagudaśophaśūlaharāṇām |

gokṣurako mūtrakṛcchrānilaharāṇām |

haridrā pramehaharāṇām |

raktāvaseko vidradhivisarpapiṭakāgaṇḍamālāpaharāṇām |

eraṇḍatailābhyāso vardhmagulmānilaśūlaharāṇām |

laśuno gulmānilaharāṇām |

hiṅguniryāsaḥśchedanīyapācanīyānulomikavātakaphapraśamanānām |

amlavetaso bhedanīyadīpanīyānulomikavātakaphapraśamanānām |

uṣṭrīkṣīramudaraśvayathughnānām |

ayorajaḥ pāṇḍurogaghnānām |

khadiraḥ kuṣṭhaghnānām |

viḍaṅgaḥ kṛmighnānām |

rāsnā vātaharāṇām |

eraṇḍamūlaṃ vṛṣyavātaharāṇām |

guggulurmedonilaharāṇām |

amṛtā saṅgrahaṇīyadīpanīyavātaśleṣmaśoṇitavibandhapraśamanānām |

madanaphalaṃ vamanāsthāpanānuvāsanopayoginām |

trivṛtsukhavirecanānām |

caturaṅgulo mṛduvirecanānām |

snukpayastīkṣṇavirecanānām |

pratyakpuṣpī śirovirecanānām |

triphalātimiraghnānām |

guggulurvraṇyānām |

śirīṣo viṣaghnānām |

āmalakaṃ vayasthāpanānām |

harītakī pathyānām |

kṣīraghṛtābhyāso rasāyanānām |

samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharāṇām |

saṅkalpo nakraretaśca vṛṣyāṇām ||

AS.Sū.13.3 daurmanasyamavṛṣyāṇām |

tailagaṇḍūṣābhayāso dantabalarucikarāṇām |

candanodumbaraṃ dāhanirvāpaṇalepanānām |

rāsnāgaruṇī śītāpanayanapralepanānām |

lāmajjakośīre dāhatvagdoṣasvedāpanayanapralepanānām |

kuṣṭhaṃ vātaharābhyaṅgopanāhopayoginām |

madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyabalyavirecanīyaropaṇīyānām |

ajīrṇāśanaṃ grahaṇīdūṣaṇānām |

viruddhavīryāśanaṃ ninditavyādhikarāṇām |

gurubhojanaṃ durvipākānām |

atimātrāśanamāmadoṣahetūnām |

yathāgnyabhyavahāro 'gnisandhukṣaṇānām |

yathāsātmyamāhāravihārau sevyānām |

ekāsanaśayanabhojanaṃ sukhanāśakarāṇām |

viṣamāśanamagnivaiṣamyakarāṇām |

kāle bhojanamārogyakarāṇām |

sudarśanamannaṃ śraddhājananānām |

vegadhāraṇamanārogyakarāṇām |

tṛptirāhāraguṇānām |

anaśanamāyuṣo hrāsakarāṇām |

pramitāśanaṃ gavedhukānnaṃ ca karśanīyānām |

uddālakānnaṃ rūkṣaṇīyānām madyaṃ saumanasyajananānām |

madyākṣepo dhīdhṛtismṛtiharāṇām |

strīṣvatiprasaṅgaḥ śoṣakarāṇām |

śukravegavinigrahaḥ ṣāṇḍhyakarāṇām pādābhyāmudvartanamannaśraddhājananānām |

sūnādarśanamannāśraddhājananānām ||

AS.Sū.13.4 mithyāyogo vyādhimukhānām |

rajasvalāgamanamalakṣmīmukhānām |

brahmacaryamāyuṣyāṇam |

paradāragamanamanāyuṣyāṇām |

ayathāprāṇamārambhaḥ prāṇoparodhinām |

viṣādo rogavarddhanānām |

harṣaḥ prīṇanānām |

śokaḥ śoṣaṇānām |

āśvāso balakarāṇām |

nirvṛtiḥ puṣṭikarāṇām |

puṣṭiḥ svapnakarāṇām |

svapnaḥ tandrīkarāṇām |

sarvarasābhyāso balakarāṇām |

ekarasābhyāso daurbalyārocakānyatamadoṣaprakopakarāṇām |

garbhaśalyamāhāryāṇām |

agnirāmastambhaśītaśūlodveṣṭakapraśamanānām |

ajīrṇamuddhāryāṇām |

bālo mṛdubheṣajārhāṇām |

vṛddho yāpyānām |

garbhiṇī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānām |

saumanasyaṃ garbhadhāraṇānām |

asaumanasyaṃ duḥkhajanānām |

sannipāto duścikitsyānām |

āmaviṣamacikitsyānām |

jvaraḥ śīghrarogāṇām |

kuṣṭhaṃ dīrgharogāṇām |

rājayakṣmā rogasamūhānām |

prameho 'nuṣaṅgiṇām |

jalaukaso 'nuśastrāṇām |

bastiryantrāṇām |

himavānauṣadhabhūmīnām |

soma auṣadhīnām |

marubhūmirārogyadeśānām |

ānūpabhūmirahitadeśānām |

nirdeśakāritvamāturaguṇānām |

anirdeśakāritvamariṣṭānām |

bhiṣakcikitsāṅgānām |

siddhirvaidyāṅgānām |

nāstiko varjyānām |

laulyaṃ kleśakarāṇām |

ātmavattopakāriṇām |

śāstrasahitastarkaḥ sādhakānām |

dṛṣṭakarmatā nissaṃśayakarāṇām |

asamarthatā bhayaṃkarāṇām |

tadvidyasambhāṣā buddhivarddhanānām |

ācāryaḥ śāstrādhigamahetūnām |

āyurvedo 'mṛtānām |

sadvaidyadveṣaḥ prāṇatyāgahetūnām |

sadvacanamanuṣṭheyānām |

vāyuḥ prāṇasaṃjñāpradānahetūnām |

sarvasanyāsaḥ sukhānāmiti |

tatrodakāgnimṛdbhṛṣṭaloṣṭaprasādatakrābhyāsaraktāvasekairaṇḍatailābhyāsoṣṭrīkṣīramadanaphalamadyākṣepaikarasagarbhiṇīnāmekaikasmāt samudāyācca nirddhāraṇam |

puṣkaramūlādīnāṃ tu samudāyādeveti ||

AS.Sū.13.5 bhavati cātra |

agryāṇāṃ śatamuddiṣṭaṃ pañca pañcāśaduttaram |

alametadvijānīyāddhitāhitaviniścaye ||

iti trayodaśo 'dhyāyaḥ |