atha viṃśo 'dhyāyaḥ

AS.Sū.20.1 athāto doṣabhedīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ |

vāyvākāśadhātubhyāṃ vāyuḥ |

āgneyaṃ pittam |

ambhaḥpṛthivībhyāṃ śleṣmā |

tatra pakvāśayaḥ kaṭiḥ sakthinī pādāvasthi śrotraṃ sparśanaṃ ca vātasthānāni |

atra ca pakvāśayo viśeṣeṇa |

nābhirāmāśayaḥ svedo lasīkā rudhiraṃ cakṣuḥ sparśanaṃ ca pittasthānāni |

atra nābhirviśeṣeṇa |

uraḥ kaṇṭhaḥ śiraḥ kloma parvāṇyāmāśayo raso medo ghrāṇaṃ rasanaṃ ca śleṣmasthānāni |

atrāpyuro viśeṣeṇa |

itthamadhomadhyordhvasanniveśinā doṣatrayeṇa śarīramagāramiva sthūṇātritayena sthirīkṛtam |

ataśca doṣā dehasya sthirīkaraṇāt sthūṇā ityucyante |

dhāraṇāddhātavaḥ |

malinīkaraṇādāhāramalatvācca malāḥ |

dūṣaṇasvabhāvāddoṣā iti ||

AS.Sū.20.2 ta ete pratyekaṃ pañcadhā bhidyante |

tadyathā prāṇodānavyānasamānāpānabhedairvāyuḥ |

tatra prāṇo mūrddhanyavasthitaḥ kaṇṭhoraścaro buddhīndriyahṛdayamanodhamanīdhāraṇaṣṭhīvanakṣavathūdgārapraśvāsocchvāsānnapraveśādikriyaḥ |

udāna urasyavasthitaḥ kaṇṭhanāsikānābhicaro vākpravṛttiprayatnorjābalavarṇasrotaḥprīṇanadhīdhṛtismṛtimanobodhanādikriyaḥ |

vyāno hṛdyavasthitaḥ kṛtsnadehacaraḥ śīghrataragatiḥ gatiprasāraṇākuñcanotkṣepāvakṣepanibheṣonmeṣajṛmbhaṇānnāsvādanasrotoviśodhanasvedāsṛksrāvaṇādikriyo yonau ca śukrapratipādano vibhajya cānnasya kiṭṭāt sāraṃ tena kramaśo dhātūṃstarpayati |

samāno 'ntaragnisamīpasthastatsandhukṣaṇaḥ pakvāmāśayadoṣamalaśukrārtavāmbuvahaḥ srotovicārī tadavalambanānnadhāraṇapācanavivecanakiṭṭādhonayanādikriyaḥ |

apānastvapānasthito bastiśroṇimeḍhravṛṣaṇavaṅkṣaṇorucaroviṇmūtraśukrārtavagarbhaniṣkramaṇādikriya iti ||

AS.Sū.20.3 pācakarañjakasādhakālocakabhrājakatvabhedaiḥ pittam |

tatra yadāmāśayapakvāśayamadhyasthaṃ pañcamahābhūtātmakatve 'pi tejoguṇotkarṣāt kṣapitasomaguṇaṃ tataśca tyaktadravasvabhāvaṃ sahakārikāraṇairvāyukledādibhiranugrahāddahanapacanādikriyayā labdhāgniśabdaṃ pittamannaṃ pacati sārakiṭṭau vibhajati śeṣāṇi ca pittasthānāni tatrasthamevānugṛhṇāti tat pācakamityucyate |

āmāśayasyaṃ tu rasasya rañjanādrañjakam |

hṛdayasthaṃ buddhimedhābhimānotsāhairabhipretārthasādhanātsādhakam |

dṛṣṭisthaṃ rūpālocanādālocakam |

tvaksthaṃ tvaco bhrājanāt bhrājakam |

tadabhyaṅgapariṣekālepādīn pācayati chāyāśca prakāśayati ||

AS.Sū.20.4 avalambakakledakabodhakatarpakaśleṣakatvabhedaiḥ śleṣmā |

sa tūrasthaḥ svavīryeṇa trikasyānnavīryeṇa ca saha hṛdayasya ca śeṣāṇāṃ ca śleṣmasthānānāṃ tatrastha evodakakarmaṇāvalambanādavalambaka ityucyate |

āmāśayasthito 'nnasaṅghātasya kledanāt kledakaḥ |

rasanāsthaḥ samyagrasabodhanāt bodhakaḥ |

śirasthaścakṣurādīndriyatarpaṇāt tarpakaḥ |

parvastho 'sthisandhiśleṣaṇāt śleṣaka iti ||

AS.Sū.20.5 evamamīṣu sthāneṣu bhūyiṣṭhamavikṛtāḥ sakalaśarīravyāpino 'pi vātapittaśleṣmāṇo vartante |

teṣāṃ vṛddhiheturvakṣyate nidāneṣu |

sāmānyataśca vṛddhikṣayalakṣaṇamuktaṃ pūrvādhyāye |

vṛddhirhi dvedhā cayaprakopabhedena |

tatroṣṇaguṇopahitā rukṣādayo vāyoḥ sañcayamāpādayanti |

śītaguṇopahitāḥ prakopamuṣṇaguṇopahitāḥ snigdhādayaḥ praśamam |

śītaguṇopahitāstīkṣṇādayaḥ pittasya cayamuṣṇaguṇopahitāḥ kopaṃ śītaguṇopahitā mandādayaḥ praśamam |

śītaguṇopahitāḥ snigdhādayaḥ kaphasya cayamuṣṇaguṇopahitāḥ kopaṃ tathā tu rūkṣādayaḥ praśamam ||

AS.Sū.20.6 cayo vṛddhiḥ svadhāmnyeva pradveṣo vṛddhihetuṣu |

viparītaguṇecchā ca kopastūnmārgagāmitā ||

AS.Sū.20.7 liṅgānāṃ darśanaṃ sveṣāmasvāsthyaṃ rogasambhavaḥ |

svasthānasthasya samatā vikārāsambhavaḥ śamaḥ ||

AS.Sū.20.8 dehe 'kruddho 'nilavaśāt kṛtsne 'rddhe 'vayave 'pi vā |

doṣo vikāraṃ kurute khe varṣamiva toyadaḥ ||

AS.Sū.20.9 atha prakupitā vātādayo nānāvidhairvikāraiḥ śarīramupatapanti |

āviṣkṛtatamāstu vāyoraśītirvikārāḥ tadyathā |

nakhabhedo vipādikā pādaśūlaṃ pādabhraṃśaḥ suptapādatā vātakhuḍatā gulphagrahaḥ piṇḍikodveṣṭanaṃ gṛddhrasī jānubhedo jānuviśleṣaḥ ūrusāda ūrustambhaḥ paṅgutvaṃ gudabhraṃśo gudārtirvṛṣaṇākṣepo meḍhrastambho vaṅkṣaṇānāhaḥ śreṇibhedo viṅbheda udāvartaḥ khañjatvaṃ kubjatvaṃ vāmanatvaṃ trikagrahaḥ pṛṣṭhagrahaḥ pārśvāvamarda udarāveṣṭo hṛnmoho hṛddravo vakṣodgharṣastathā vakṣoparodho vakṣastodo bāhuśoṣastathā grīvāstambho manyāstambhaḥ kaṇṭhoddhvaṃso hanustambhastālvoṣṭhabhedo dantabhedo dantaśaithilyaṃ mūkatvaṃ vāksaṅgaḥ pralāpaḥ kaṣāyāmyatā mukhaśoṣo rasājñatvaṃ ghrāṇanāśaḥ karṇaśūlamaśabdaśrutiruccaiḥśrutirbādhiryaṃ vartmastambho vartmasaṅkocastimiramakṣiśūlamakṣivyudāso bhrūvyudāsaḥ śaṅkhabhedo lalāṭabhedaḥ śirorukkeśabhūmisphuṭanamarditamekāṅgarogaḥ sarvāṅgaroga ākṣepako daṇḍakaḥ śramo bhramo vepathurjṛmbhā glānirviṣādo raukṣyaṃ pāruṣyaṃ śyāvāruṇābhāsatvamasvapno 'navasthitacittatā ca ||

AS.Sū.20.10 pittavikārāḥ punaroṣaḥ ploṣo davo davathurvidāho 'ntardāhastvagdāho 'ṃsadāho dhūmako 'mlaka ūṣmādhikyamatisvedo 'ṅgagandho 'vayavasadanaṃ śoṇitakledo māṃsakledastvaṅmāṃsāvadaraṇaṃ carmadaraṇaṃ raktakoṭho raktavisphoṭo raktamaṇḍalāni raktapittaṃ haritatvaṃ hāridratvaṃ nīlikā kakṣyā kāmalā tiktāsyatā lohitagandhāsyatā pūtimukhatvaṃ tṛṣṇādhikyamatṛptirāsyapāko galapāko 'kṣipākaḥ pāyupāko meḍhrapāko jīvādānaṃ tamaḥpraveśo haritahāridranetramūtraśakṛttvaṃ ca ||

AS.Sū.20.11 śleṣmavikārāstu tṛptistandrā nidrādhikyaṃ staimityaṃ gurugātratālasyaṃ mukhamādhuryaṃ prasekaḥ śleṣmodgiraṇaṃ malādhikyaṃ balāso hṛdayopalepaḥ kaṇṭhopalepo dhamanīpraticayo galagaṇḍo 'tisthaulyaṃ śītāgnitvamudardaḥ śvetāvabhāsatā śvetanetramūtraśakṛttvaṃ ca ||

AS.Sū.20.12 tatra sarvāṅgīṇastīvraḥ santāpo dāhaḥ |

svedāratimānoṣaḥ |

prādeśikaḥ svedarahito 'gnyarciṣeva dāhaḥ ploṣaḥ |

mukhoṣṭhatāluṣu dāho davaḥ |

cakṣurādīndriyeṣu dāho davathuḥ |

pāṇipādāṃsamūleṣu vividhaḥ santāpo vidāhaḥ |

koṣṭhe dāho 'ntardāhaḥ |

śirogrīvākaṇṭhatāluṣu dhūmāyanaṃ dhūmakaḥ |

sāntardāhahṛdayaśūlodgāro 'mlakaḥ |

śoṇitasya kṛṣṇatādaurgandhyatanutvāni kledaḥ |

māṃsasya tu kṛṣṇatā dairgandhyaṃ ca |

bāhyatvaksaṃhatiścarmakothaḥ |

koṣṭhagauravādāhārāspṛhā tṛptiḥ |

anye punarāhurannānabhinandatā tṛptiriva tṛptirarocakaḥ |

nidrārttasyeva viṣayāgrahaṇaṃ tandrā |

staimityaṃ tu pramīlaka ityanyaiḥ paṭhitam |

upalepa ivopalepaḥ |

tadatiśayaḥ praticayo 'tipūraṇam |

agneratimandatā śailyam |

uraso 'bhiṣyanda udardaḥ |

keṣāñcicchītavepathurudardaḥ |

anye punarāhuḥ ||

AS.Sū.20.13 śītapānīyasaṃsparśācchītakāle viśeṣataḥ |

sarāgakaṇḍūḥ śophaḥ syādudardaḥ sa kaphodbhava iti ||

AS.Sū.20.14 mahāvikārāstu yathāsvamevopadekṣyante |

kṣudravikārāḥ punaryadevāṅgamāviśanti tadupapadameva nāma labhante |

yathā nakhaśaṅkhalalāṭabhedāḥ sāntardāhakaṇṭhahṛdayopalepādayaḥ |

teṣāṃ hi tathaiva svarūpamupadiṣṭaṃ bhavati ||

AS.Sū.20.15 sarveṣu teṣu teṣvanukteṣu cānyeṣvasaṅkhyeyatvādvikāreṣvimānyeva doṣāṇāmātmaliṅgāni sakalaśarīravyāpīnyavyabhivārīṇi ca |

tathā karmāṇyupakramaśca |

tatrātmaliṅgānyāyuṣkāmīye nirdiṣṭāni ||

AS.Sū.20.16 karmāṇi tu vāyoḥ sraṃsavyāsasaṅgasādhedatodaharṣatarṣavarttāṅgamardakampavyathaveṣṭabhaṅgaśūlaśoṣasvāpapāruṣyasauṣiryasaṅkocaspandanāni kaṣāyarasatvaṃ śyāvāruṇavarṇatā ca |

pittasya dāhoṣmapākasvedakledakothasrāvarāgāḥ kaṭvamlarasatvaṃ śuklāruṇavarjyavarṇatā ca |

śleṣmaṇaḥ kaṇḍūsthairyagauravopadehasnehaśaityabandhacirakāritvāni madhuralavaṇarasatvaṃ śvetavarṇatā ceti ||

AS.Sū.20.17 kapilabalastveṣāṃ svalakṣaṇāni rasato nirdideśa |

kaṭvamlalavaṇaṃ pittaṃ svādvamlalavaṇaḥ kaphaḥ |

kaṣāyatiktakaṭuko vāyurdṛṣṭo 'numānataḥ ||

AS.Sū.20.18 suśrutaḥ punaḥ paṭhati |

pittaṃ vidgdhamamlatāmupaiti śleṣmā lavaṇatām |

tadevametāni vāyvādirūpakarmāṇyavahitaḥ samyagupalakṣayedāgamapratyakṣānumānaiḥ |

anantaraṃ ca deśakālamātrādīn pramāṇīkṛtyāśvevopakrameteti |

bhavanti cātra ||

AS.Sū.20.19 vakṣyante 'taḥ paraṃ doṣā vṛddhikṣayavibhedataḥ |

pṛthak trīn viddhi saṃsargastridhā tatra tu tānnava ||

AS.Sū.20.20 trīneva samayā vṛddhyā ṣaḍekasyātiśāyane |

trayodaśa samasteṣu ṣaḍ dvyekātiśayena tu ||

AS.Sū.20.21 ekaṃ tulyādhikaiḥ ṣaṭ ca tāratamyavikalpanāt |

pañcaviṃśatirityevaṃ vṛddhaiḥ kṣīṇaiśca tāvataḥ ||

AS.Sū.20.22 ekaikavṛddhisamatākṣayaiḥ ṣaṭ te punaśca ṣaṭ |

ekakṣayadvandvavṛddhyā saviparyayayāpi te ||

AS.Sū.20.23 bhedā dviṣāṣṭirnirdiṣṭāstriṣaṣṭiḥ svāthyakāraṇam |

rogyavasthāsu yugapad vṛddhisāmyakṣayānugam ||

AS.Sū.20.24 ṣaṭkaṃ hi durbodhataraṃ vikārairupadekṣyate |

prakṛtisthaṃ yadā pittaṃ vṛddho vāyuḥ kaphakṣaye |

sthānādādāya gātreṣu yatra yatra visarpati ||

AS.Sū.20.25 tadā bhedaśca dāhaśca tatra tatrānavasthitau |

gātroddeśe tathā syātāṃ balahānipariśramau ||

AS.Sū.20.26 prakutisthaṃ kaphaṃ kṣīṇe pitte vāyuryadā balī |

karṣet kuryāt tadā śūlaṃ saśaityastambhagauravam ||

AS.Sū.20.27 prakṛtisthaṃ yadā vātaṃ pittaṃ vṛddhaṃ kaphakṣaye |

saṃruṇaddhi tadā dāhaḥ śūlaṃ cāsyopajāyate ||

AS.Sū.20.28 prakṛtisthaṃ kaphaṃ vṛddhaṃ pittaṃ vāyukṣaye yadā |

sannirundhyāttadā kuryāt satandrāgaurava jvaram ||

AS.Sū.20.29 prakṛtisthaṃ yadā vāyuṃ vṛddhaḥ pittakṣaye kaphaḥ |

sannirundhyāttadā kuryācchītakaṃ gauravaṃ jvaram ||

AS.Sū.20.30 prakṛtisthaṃ yadā pittaṃ vṛddhaḥ śleṣmānilakṣaye |

sannirundhyāttadā kuryānmandāgnitvaṃ śirograham ||

AS.Sū.20.31 nidrātandropalepāṃśca hṛdrogaṃ gātragauravam |

ṣṭhīvanaṃ pittakaphayornakhādīnāṃ ca pītatām ||

AS.Sū.20.32 ye doṣavṛddhikṣayayorvikārāḥ kīrtitāḥ pṛthak |

śeṣeṣvapi tu tāneva kalpayettadyathāyatham ||

AS.Sū.20.33 saṃsargādrasarudhirādibhistathaiṣāṃ doṣāṇāṃ kṣayasamatāvivṛddhibhedaiḥ |

ānantyaṃ taratamayogataśca yātān jānīyādavahitamānaso yathāsvam ||

iti viṃśo 'dhyāyaḥ ||