atha trayoviṃśo 'dhyāyaḥ |

AS.Sū.23.1 athāto bheṣajāvacaraṇīyamadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.23.2 bheṣajamavacārayan prāgeva tāvadevamāturaṃ parīkṣeta |

kasminnayaṃ deśe jātaḥ saṃvṛddho vyādhito vā kasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvat balamevāṃvidhaṃ satvamevaṃvidhaṃ sātmmamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti |

prāggrahaṇena kena vā nidānaviśeṣeṇāsyakupito doṣaḥ |

doṣasya hyekasyāpi bahavaḥ prakope hetavaḥ |

tasmādyathāsvalakṣaṇaiḥ karmabhiśca budhvā bhiṣakdoṣamevamavagamayet |

tadyathā |

kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena vā bhayena śokena veti |

tataśca tatpratipakṣamauṣadhaṃ prayujyamānamāśu siddhaye sampadyate |

tatra madhurāmlalavaṇā rasāḥ kaṭutiktakaṣāyāścetaretarapratipakṣāḥ |

tadanantarañcopalabheta |

mṛdumadhyātimātravikalpanayā kathaṃ nidānamāsevitam

ekarūpasyāpi hi hetoḥ mṛdvādivibhāgena pṛthak samavetānāñca doṣāṇāmaṃśāṃśabalavikalpaviśeṣāt vyādherbalābalaviśeṣaḥ |

tatrānekadoṣātmakeṣu vyādhiṣvanekaraseṣu ca bheṣajeṣu rasadoṣaprabhāvamekaikaśo 'bhisamīkṣya vyādhibheṣajaprabhāvatatvaṃ vyavasyeta |

natvevaṃ sarvatra ||

AS.Sū.23.3 na hi viṣamavikṛtisamavetānāṃ nānātmakānāṃ paraspareṇopagṛhītānāmupahatānāñcānyaiśca vikalpanairvikalpitānāmavayavaprabhāvānumānena samudāyaprabhāvatatvamadhyavasituṃ śakyam |

tathāvidhe hi samudāye samudāyaprabhāvamevopalabhya vyādhyauṣadhaprabhāvatatvamavagacchet |

tathā kasya dhāmādhiṣṭhāya vyādhirayamavashtita iti nirūpayet |

pravisṛto hi doṣaḥ svameva sthānamātaṅkāyādhitiṣṭhan mūrddhādīn vā dustaro bhavati |

tataśca sthānaviśeṣeṇa bheṣajaviśeṣaḥ paryeṣitavyaḥ ||

AS.Sū.23.4 tataścaivamālocayet |

kasyāyamauṣadhasya vyādhirāturo vā yogyaḥ |

kiyato vā |

doṣānurūpo hi bhaiṣajyavīryapramāṇavikalpo vyādhivyādhitabalāpekṣo bhavati ||

AS.Sū.23.5 sahasātibalāni saṃśodhanauṣadhānyāgneyavāyavyānyatisaumyānyatimātrāṇi vā |

tathāgnikṣāraśastrakarmāṇyalpasatvamāturamalpabalaṃ vātipāyayeyuḥ |

saṃśamanāni tu vyādhibalādadhikāni tamupaśamayya vyādhiṃ vyādhikṣapitadehe śīghramanyamāvahanti |

śarīrabalādhikāni glānimūrcchāmadamohabalakṣayān |

agnibalādadhikāni glānimagnisādaśca ||

AS.Sū.23.6 api ca |

atisthūlo 'tikṛśo durbalo durbaddhamāṃsaśoṇitāsthyaṃgāvayavo 'lpāgniralpāhāro 'sātmyāhāropacitaḥ sārarahito vā vyādhibalameva tāvadasamarthasoḍhum |

kiṃ punastathāvidho bheṣajamevaṃvegam |

tasmāttādṛśamaviṣādakarairmṛdusukhairuttarottaragurubhiravibhramaiścopācaredauṣadhairviśeṣādabalāḥ |

tāhyanavasthitamṛduviklavahṛdayāḥ prāyaḥsukumārāḥ parāyattāśca |

tato 'pi viśeṣeṇa śiśavaḥ |

tathā balavati vyādhyāture 'lpabalamalpaṃ vā bheṣajamakiñcitkaraṃ bhūya eva doṣamutkleśya vyādhimudīrayet ||

AS.Sū.23.7 yogyamapi cauṣadhamevaṃ parīkṣeta |

idamevaṃrasavīryavipākamevaṃguṇamevaṃdravyamevaṃkarmaivaṃprabhāvamasmin deśe jātamasminnṛtāvevaṃgṛhītamevaṃnihitamevaṃvihitamevaṃniṣiddhamevamupasaskṛtamevaṃsaṃyuktamevaṃyuktamanayā mātrayaivaṃvidhasya puruṣasyaivaṃvidhe kāla etāvantaṃ doṣamapakarṣatyupaśamayati vā |

anyadapi caivaṃvidhaṃ bheṣajamabhūt tanmānena vā viśeṣeṇa prayuktamidamakarot |

sūkṣmāṇi hi doṣauṣadhadūṣyadeśakālabalānalāhārarasasātmyasatvaprakṛtivayasāmavasthāntarāṇi |

yānyanālocitāni nihanyurāturam |

ālocyamānāni tu vipulabuddhimapi cikitsakamākulīkuryuḥ |

kiṃ punaralpabuddhim |

tasmādabhīkṣṇaśaḥ śāstrārthakarmānuśīlanena saṃskurvīta yajñām |

api ca |

santi vyādhayo ye śāstra utsargāpavādairupakramaṃ prati nirdiṣṭāḥ |

tatra prājña eva doṣādigurulāghavena samyagadhyavasyedanyataraniṣṭhāyām ||

AS.Sū.23.8 kālaśca bheṣajasya yogyatāmādadhāti |

sa kṣaṇalavamuhūrtādibhedenāturāvasthayā ca dvidhoktaḥ prāgapi ca |

śītoṣṇavarṣalakṣaṇastrividhaḥ kālaḥ |

tatra śītoṣṇayorvṛṣṭiśītayoścāntare sādhāraṇau vasantajaladātyāyu |

grīṣmavarṣakālayostu prārambho vṛṣṭeḥ prāvṛḍiti vikalpyate |

teṣu sādhāraṇeṣvahassu vamanādīnāṃ pravṛttirnnivṛttiritareṣvayogātiyogabhayāt |

sādhāraṇā hi mandaśītoṣṇavarṣatayā sukhatvāt bhavantyavikalpakāḥ śarīrauṣadhānām |

viparītāstvitare ||

AS.Sū.23.9 tathā hi śītakāle 'timātraśītopahitatvāccharīramatyarthaśītavātaviṣṭabdhamatistabdhabahugurudoṣaṃ bhavati |

tadanu prāptañca bheṣajaṃ saṃśodhanārthamuṣṇasvabhāvamapi śītopahatatvānmandavīryatāṃ gatamayogāya jāyate |

śarīrañca vātaprāyopadravāya |

tadvadvarṣāsvapi samantādatighanena bahalena ghanasampātenāvatate nabhasi uparuddhatejaḥyasareṣu dinakarakareṣu jalapaṭalotplāvanoddāmakardamāyāṃ bhūmāvatyarthopaklinnamavasannānalabalamādānadurbalaṃ śarīraṃ bhavati ||

AS.Sū.23.10 auṣadhagrāmastu jaladodarapratatapramuktadhārāvapātasambhṛtāmbunivahopaplāvitamūlajālasāraviṭapo bahalakomalapallavopacitaskandhaśākhaḥ punariva bālatāmupagato 'lpavīryo bhavati |

aparisaṃsthitatayā ca kṣitimalapnāyābhiramlavipākābhiḥ khagamṛgasarīsṛpādiśavadhātumūtrapurīṣasaṃspṛṣṭābhiradbhiḥ salilaśiśiraśīkarānuviddhaśiśirapavanasampṛktena ca dhārādharoṣmaṇā komalatvādapariṇatasyāsya sutarāṃ vidāho janyate |

tataścāsāvapathyatāmupagato dhruvamayogāya prathamasaṃgṛhītamapicauṣadhaṃ toyadatoyānugatamārutopahate jagatīti ||

AS.Sū.23.11 grīṣme punarādānopahatatvāccharīramuṣṇarūkṣavātātapādhmātamatisvinnamatiśithilamatiyalīnadoṣaṃ bhavati |

bheṣajaṃ punaranuṣṇamapi tapanakaranipātāduṣṇatīkṣṇatāmupagatamatiyogāyopakalpate |

śarīrañca pipāsābhramaklamopadravāya |

tasmātsādhāraṇeṣveva tadantarāleṣu vamanādīni yojayennacedātyayiko vyādhiḥ |

ātyayike tu kṛtrimaguṇopadhānena yathartuguṇaviparītena saṃyogasaṃskārapramāṇavikalpaiścopapādyauṣadhamevāvahito 'vacārayet ||

AS.Sū.23.12 āturāvasthāsu tu kalāḥ kālasaṃjñāḥ |

tadyathāsyāmavasthāyāmasyauṣadhasya kālo 'kālo vā |

nahyaprāptātītakālamauṣadhaṃ yaugikaṃ bhavati |

tasyatvekādaśadhāvacāraṇam |

tadyathā |

abhaktaṃ prāgbhaktaṃ madhyabhaktamadhobhaktaṃ sabhaktamantarabhaktaṃ sāmudgaṃ muhurmuhuḥ sagrāsaṃ grāsāntarā niśi ca ||

AS.Sū.23.13 tatrābhaktaṃ nāma kevalamevauṣadhaṃ nirannopayogādativīryam |

kaphodrekavimuktāmāśayasrotāḥ prātarbalavānupayuñjīta |

itarastu prāgbhaktādikamannasaṃsargeṇa hitaṃ nātiglānikaraṃ bhavati ||

AS.Sū.23.14 prāgbhaktaṃ nāma yadanantarabhaktam |

tadapānānilavikṛtāvadhaḥ kāyasya ca balādhānārthaṃ tadgateṣu ca vyādhiṣu praśamanāya kṛśīkaraṇārthañca yojyam ||

AS.Sū.23.15 madhyabhaktaṃ madhye bhaktasya tat samānānilavikṛtau |

koṣṭhagateṣu ca vyādhiṣu paittikeṣu ca ||

AS.Sū.23.16 adhobhaktaṃ bhaktādanantaram |

tattuvyānavikṛtau prātarāśāntamudānavikṛtau punaḥ sāyamāśāntam |

pūrvakāyasya ca balādhānārthaṃ tadgateṣu vyādhiṣu ca ślaiṣmikeṣu ca praśamāya sthūlīkaraṇārthañca ||

AS.Sū.23.17 sabhaktaṃ yadannena samaṃ sādhitaṃ paścādvā samāloḍitam |

tat bāleṣu sukumāreṣvauṣadhadveṣiṣvarucau sarvāṅgageṣu ca rogeṣu ||

AS.Sū.23.18 antarābhaktaṃ yat pūrvāhṇe bhakte jīrṇe madhyāhne bheṣajamupayujyate |

tasmiṃśca jīrṇe punaraparāhṇe bhojanam |

etena rātrirvyākhyātā |

taddīptāgnervyānajeṣvāmayeṣu ||

AS.Sū.23.19 sāmudgaṃ yadādāvante ca bhuktasya |

tattu laghvalpānnayuktaṃ pācanāvalehacūrṇādi hidhmāyāṃ kampākṣepayorūrdhvādhassaṃśraye ca doṣe ||

AS.Sū.23.20 muhurmuhustu punaḥpunarbhukte yadabhukte vā |

tacchavāsakāsahidhmātṛṭchardiṣu viṣanimitteṣu ca vikāreṣu ||

AS.Sū.23.21 sagrāsaṃ yat grāsasampṛktam |

grāsāntaraṃ yat grāsayorgrāsayormadhye dvayamapyetat prāṇānilavikṛtau |

tathā sagrāsaṃ cūrṇalehavaṭakādikamagnidīpanaṃ vājīkaraṇāni copayuñjīta |

grāsāntaraṃ hṛdroge vamanaṃ dhūmañca |

jatrūrdhvāmayeṣu niśāyām ||

AS.Sū.23.22 tatrādye kāle tṛṣitaḥ pītaśītāmburajīrṇī kṣudhitaḥ kṣāmaśca bheṣajaṃ varjayet |

śeṣeṣu vāhṛdyamasātmyamatitīkṣṇoṣṇogragandhaṃ bhūrimātrañceti |

bhavati cātra ślokaḥ ||

AS.Sū.23.23 rogamādau parīkṣeta tadanantaramauṣadham |

tataḥ karma bhiṣak paścāt jñānapūrvaṃ samācaret ||

AS.Sū.23.24 nivṛtto 'pi punarvyādhiralpenāyāti hetunā |

dehe mārgīkṛte doṣaiḥ śeṣaḥ sūkṣma ivānalaḥ ||

AS.Sū.23.25 tasmāttamanubadhnīyāt prayogeṇānapāyinā |

siddhānāmapi yogānāṃ pūrveṣāṃ dārḍhyamāvahan ||

AS.Sū.23.26 sātatyātsvādvabhāvādvā pathyaṃ dveṣyatvamāgatam |

kalpanāvidhibhistaistaiḥ priyatvaṃ gamayet punaḥ ||

AS.Sū.23.27 manasorthānukūlyena tuṣṭirūrjā rucirbalam |

sukhopabhogatā ca syāt vyādheścātaḥ parikṣayaḥ ||

AS.Sū.23.28 laulyāddoṣakṣayādvyādhivaiṣamyeṇa ca yā ruciḥ |

tāsu pathyopacārajño yogenādyaṃ vikalpayet ||

AS.Sū.23.29 śītoṣṇavarṣānicitaṃ caitraśrāvaṇakārtike |

kramāt sādhāraṇe śleṣmavātapittaṃ hareddrutam ||

AS.Sū.23.30 prāvṛṭśaradvasantānāṃ māseṣveteṣu vā haret |

sādhāraṇeṣu vidhinā trimāsāntaritānmalān ||

AS.Sū.23.31 kṛsvā śītoṣṇavṛṣṭīnāṃ pratīkāraṃ yathāyatham |

prayojayet kriyāṃ prāptāṃ kriyākālaṃ na hāpayet ||

AS.Sū.23.32 saptāhena guṇālābhe kritāmanyāṃ prayojayet |

pūrvasyāṃ śāntavegāyāṃ na kriyāsaṅkaro hitaḥ |

guṇe 'lpepi tu tāmeva viśeṣotkarṣalabdhaye ||

AS.Sū.23.33 bheṣajaṃ nṛpaterhṛdyamalpamalpātyayaṃ śuciḥ |

śuddhāgamaṃ bahuguṇaṃ bahukṛtvaḥ prayojitam ||

AS.Sū.23.34 ananyakāryo 'vahitaḥ tathā tanmantrisammataḥ |

āsvāditaṃ paricaraiḥsvayañcānuprayojayet ||

AS.Sū.23.35 ucito yasya yo deśastajjaṃ tasyauṣadhaṃ hitam |

deśe 'nyatrāpi vasatastattulyaguṇajanma ca ||

AS.Sū.23.36 vīryavadbhāvitaṃ samyak svarasairasakṛllaghu |

rasagandhādisampannaṃ kāle jīrṇe ca mātrayā |

ekāgramanasā yuktaṃ bhaṣajyamamṛtāyate ||

iti trayoviṃśo 'dhyāyaḥ ||