athāṣṭaviṃśo 'dhyāyaḥ |

AS.Sū.28.1 athāto bastividhiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.28.2 bastiranilapradhāneṣu doṣeṣu prayujyate |

bastinā dīyate bastiṃ vā pūrvamanvetyato bastiḥ ||

AS.Sū.28.3 sa ca sarvopakramāṇāṃ pradhānatamaḥ śīghraṃ bṛṃhaṇādikāritvādvikṛtāniloccheditvācca ||

AS.Sū.28.4 anilo hi doṣāṇāṃ netā |

sarvaśarīraceṣṭaikakāraṇam |

pañcātmatayā aṅgapratyaṅgavyāpī |

vidhātā vividhabāhyādhyātmikabhāvānāṃ sargasthitipralayānāṃ hetuḥ mārgatrayajānāmapi rogāṇāmiti ||

AS.Sū.28.5 sukhatvādeva ca bastirbālavṛddhakṛśasthūlakṣīṇadhātvindriyeṣu ca strīṣu cānilopasargādaprajāsu kṛcchraprajāsucopadiśyate |

tathāgnibalavarṇamedhāsvarāyuḥsukhaprado vayaḥsthāpanaḥ paṅgūrustambhabhagnasaṅkucitānilādhmānaśūlārocakodāvartaparikartikādiṣu hita iti ||

AS.Sū.28.6 sa tu bastistrividhaḥ |

āsthāpanamanuvāsanamuttarabastiśca |

tatrāsthāpanaṃ doṣadūṣyādyanusāreṇa nānādravyasaṃyogādinirvṛttam |

tasya bhedāḥ |

utkleśanaṃ saṃśodhanaṃ saṃśamanaṃ lekhanaṃ bṛṃhaṇaṃ vājīkaraṇaṃ picchābastirmādhutailikamityādayaḥ |

mādhutailikasya paryāyāḥ yāpano yuktaratho doṣaharaḥ snigdhabasatiriti |

teṣāṃ nāmabhireva svarūpamākhyātam ||

AS.Sū.28.7 tadvayaḥsthāpanāddoṣasthāpanādvāsthāpanamityucyate śarīrārohaṇāddoṣanirharaṇādacintyaprabhāvatayā yasminnūhāsambhavānnirūha iti ||

AS.Sū.28.8 anuvāsanaṃ yathārhauṣadhasiddhaḥ snehanārthaḥ snehaḥ snehavidhau sa caturdhābhihitaḥ |

tasya bhedo mātrābastiḥ |

sa peyasnehahrasvamātrātulyaḥ ||

AS.Sū.28.9 sevyaḥ sadā ca mādhutailikavat |

bālavṛddhādhvabhārayānavyāyāmacintāstrīnityastrīnṛpeśvarasukumāradurbalānilabhagnālpāgnibhirniṣparihāratayā sukho balyo varṇyaḥ sṛṣṭamalo doṣaghnaśca tathāpi tau nājīrṇe yojyau na ca divāsvapnaḥ sevyaḥ |

yataśca so 'nnamanuvasannapi na duṣyatyanuvāsaramapi vā dīyata ityanuvāsanam ||

AS.Sū.28.10 uttarabastirapi snehonuvāsanavacchodhanaṃ nirūhavadapi kecidāhuḥ sa nirūhāduttaramuttareṇa vā mārgeṇa dīyata ityuttarabastiḥ ||

AS.Sū.28.11 tatrāsthāpyā gulmaplīhānāhaśūlaśuddhātīsārajīrṇajvarapratiśyāyāḍhyarogahṛdayakukṣipārśvagrahaparvābhitāpapārśvayoniśūlāṅgasuptiśoṣakampagauravātilāghavāntrakūjanavātavarcomūtraśukrasaṅgāśmarīśarkarāvṛddhiśukrārtavastanyanāśarajaḥkṣayonmādaretodoṣakrimiṇakoṣṭhaviṣamāgnisaśabdālpālpogragandhotthānādayo doṣabhedīyoktāśca vātavyādhayo viśeṣeṇaite hi paraṃ bastinā nāśamupayānti mūlacchedena vṛkṣavat ||

AS.Sū.28.12 anāsthāpyāstvatisnigdhotkliṣṭadoṣakṣatoraskātikṛśā nirannāḥ kṛtavamanavirecananasyaprasaktacchardiniṣṭhīvikākāsaśvāsahikkārśobaddhacchidradakāderādhmānālasakaviṣūcikāmātīsārārocakālpāgnigudaśophakuṣṭhamadhumehārtāḥ |

garbhiṇī cāpravṛttāṣṭamamāsā |

tatrātisnigdhotkliṣṭadoṣayordoṣānukleśyodaraṃ mūrcchāṃ śvayathuṃ vā nirūho janayet |

kṣatoraskasyātikṛśasya ca kṣobhamāpannaḥ śarīramāśu pīḍayet |

anirannasya vakṣyate |

kṛtavamanavirekayostu riktaṃ dehaṃ kṣataṃ kṣāra iva dahet |

snehabastistu sadyo 'gnimavasādya śleṣmāmayāya syāt ||

AS.Sū.28.13 kṛtanasyasyāmyavibhraṃśaṃ viṛvtodhvasrotastayā kuryāt |

anuvāsanaṃ tu doṣotkleśam |

prasaktacchardyādīnāṃ vāyurnirūhamūrdhvaṃ nayet |

anuvāsanaṃ ca |

arśasasyāvṛtamārgatvādanāgacchanbastiḥ prāṇān hiṃsyāt |

snehaḥ punararśāṃsyabhiṣyandyādhmānāya syāt |

baddhodarādyādhmānāntānāṃ bhṛśataramādhmānānmṛtyuḥ |

alasakārtādīnāṃ cāmadoṣāt |

arocakārtādīnāṃ yathāsvamāmayavṛddhiḥ |

garbhiṇyāḥ pūrvokto doṣaḥ ||

AS.Sū.28.14 ya evāsthāpyāsta evānuvāsyāḥ |

rūksātidīptāgrayaḥ kevalānilārtāśca viśeṣeṇa |

ete paramanuvāsa nenāpyāyyante |

mūlasekena vṛkṣavat |

ya evānāsthāpyāsta evānanuvāsyāḥ |

tathā nirannanavajvarapāṇḍurogakāmalāpramehapratiśyāyaplīhakaphodarāḍhyavātavarcobhedārtapītaviṣagarapittakaphābhiṣyandagurukoṣṭhātisthūlaślīpadagalagaṇḍāpacīkrimiṇakoṣṭhāḥ |

tatrātisnigdhādīnāṃ yathāsvamuktāḥ pṛthagdoṣāḥ |

api ca ||

AS.Sū.28.15 abhukte riktakoṣṭhasya prayuktamanuvāsanam |

saradūragasūkṣmatvaiḥ kṣipramūrdhvaṃ prapadyate ||

AS.Sū.28.16 tena vāyorjayo na syādvātasthāne hyatiṣṭhatā |

kāyāgnerāśu nāśaśca viśeṣādanivartanāt ||

AS.Sū.28.17 snehaḥsadyośitāhāraruddhe tvāmāśaye 'nilam |

pakvasthaṃ hanti pakvasthaścyavate cānnapākataḥ ||

AS.Sū.28.18 nirūhaśca samīraśca tīkṣṇavegāvubhāvapi |

tāvannamūrcchitau tīkṣṇāvadho 'nnena sahāgatau ||

AS.Sū.28.19 ūrdhvaṃ vā śakṛtā sārddhaṃ saṃsthitau koṣṭha eva vā |

samalāhāraviṣṭabdhau haretāmāśu jīvitam ||

AS.Sū.28.20 bhuktavānanuvāsyo 'smānna nirūhyastu bhuktavān |

pāṇḍurogārtādīnāṃ doṣānutkleśya snehabastirudaraṃ janayet |

praiśyāyādimatāṃ bhūya eva doṣaṃ vardhayet ||

AS.Sū.28.21 tayostu netraṃ suvarṇādidhātumaṇiśaṅkhaśṛṅgadantāsthiveṇunalakhadirakadaratiniśatindukādidārusāramayamṛjvakakaśaṃ gopucchākṛtigulikāmukhamūnavarṣavārṣikasaptadvādaśaṣoḍaśavarṣāṇāṃ viṃśatiprabhṛtiṣu ca kramāt pañcaṣaṭsaptāṣṭanavadvādaśāṅgulapramāṇam |

mūle 'gre cāturāṅguṣṭhakaniṣṭhikāpariṇāhamardhāggulāt prabhṛtyardhāṅgulapravṛddhatryaṅgulaparyantapraveśamūlacchidram vanamudgamudgamāṣakalāyaklinnakalāyarkakandhuvāhyagracchidram mūlachidrapramāṇāṅgulairagre yathāsvaṃ sanniviṣṭakarṇikaṃ karṇikāntaḥpratibaddhasūtrāntargṛhītāgrapidhānaghanacailavarti |

mūle dvyaṅgulāntarāle karṇikādvayaṃ kārayet |

varṣāntareṣu ca vayobalaśarīrāṇyavekṣya netrapramāṇamutkarṣayet ||

AS.Sū.28.22 tatojāvivarāhahariṇagomahiṣānyatamajaṃ snehamudgavimṛditaṃ vigatacchidrasirāgranthiskandhaṃ nātivartulaṃ mṛdu dṛḍhaṃ kaṣāyaraktaṃ sukhasaṃsthāpyauṣadhapramāṇa nyubjaṃ vivṛtānanaṃ niveśya bastiṃ karṇakayordṛḍhena sūtreṇa ghanaṃ samaṃ ca badhvā parivarttya punaścānyadvastimukhabandhanārthaṃ sūtramupadhāyānuguptaṃ nidhāpayet ||

AS.Sū.28.23 bastyabhāve plavanīcchāgalāṅkapādamadhūcchiṣṭopadigdhaghanasūkṣmatāntavānyatamaṃ niveśayet ||

AS.Sū.28.24 āsthāpanamātrā tu prathame varṣe prakuñcaḥ |

tataḥ paraṃ prativarṣaṃ prakuñcamabhivardhayedāṣaṭprasṛtāt |

tataścordhvaṃ prasṛtābhivṛddhiḥ |

prāptānatītāṣṭādaśasaptatestu dvādaśa prasṛtāḥ |

paraṃ cāto daśaiva |

anye punardvādaśaprasṛtasyāpyaṣṭāvicchanti ||

AS.Sū.28.25 yathāsvamāsthāpanamātrā pādahīnā mādhutailike prayojyā |

anuvāsane svevamevāsthāpanasya pāda iti ||

AS.Sū.28.26 athāsthāpanīyamāturaṃ snehasvedopapannaṃ kṛtavamanavirekamāsevitapeyādisaṃsargakramamupajātabalamanuvāsanārhaṃ pūrvamevānuvāsayet |

śītavasantayordivā anyathā rātrāvavekṣya vā doṣādīn |

anyathā hi shehoktāmayaprādurbhāvaḥ ||

AS.Sū.28.27 dhanvantarīyāḥ punarāhaḥ |

na rātrau praṇayedbastiṃ snehotkleśo hi rātrijaḥ |

ahni sthānasthite doṣe vahnaucannarasānvite ||

AS.Sū.28.28 sphuṭasrotomukhaṃ dehaṃ sneho yat parisarpati |

alpapittakaphaṃ rūkṣaṃ bhṛśaṃ vātarujārditam ||

AS.Sū.28.29 bhuktaṃ jīrṇāśanaṃ kāmaṃ rātrāvapyanuvāsayet |

kevalānilanipīḍitaṃ tvaśuddhamapyanirūpitabalaṃ cāpyanuvāsayedātyayikatvāt vyādheḥ |

tasya vidhirvamanādadhikataraṃ kṛtamaṅgalamanusukhamabhyaktamuṣṇāmbusnātaṃ yuktasnehamucitāt pādahīnaṃ dravapūrvaṃ laghūṣṇaṃ sānupānamaśanamaśitavantaṃ kṛtacaṅkramaṇamutsṛṣṭaviṇmūtramaśanārdrahastamaśaṅkanīyaparicārakaṃ nivāte veśmani pratata śayane nātyucchrite svāstṛte īṣadunnamitapādadeśe vāmapāśvana prākśirasaṃ saṃveśayet |

atisnigdhāśino hyubhayamārgasaṃsargāt sneho madamūrcchāgnisādahṛllāsān janayati |

rūkṣāśino viṣṭambhaṃ balavarṇahāniṃ vā |

alpamātradravāśino visṛṣṭaviṇmūtrasya cānāvṛtena tadāvṛtāt vyāpadam |

ciramaśitavato vidāhābhimukhabhaktasya jvaraṃ kuryāt |

yataśca vāmapārśvāśrayāṇi vahnigrahaṇīgudavalāmukhāni tāni tatpārśvaśāyino nimnāni bhavantyatastadauṣadhamaskhalitamāpnoti praveśanirgamāviti |

saṃviṣṭaṃ cainamṛjusthitadehaṃ svabāhūpadhānaṃ prasāritavāmasakthimākuñcitetaraṃ tasyaiva copariprasāritadākṣaṇabāhuṃ kārayet ||

AS.Sū.28.30 pūrvameva tu vaidyo varttyā supihitāgracchidraṃ netraṃ bhājanasyopari kṛtvā dakṣiṇapādāṅguṣṭhāṅgulībhyāṃ karṇikāyā upariṣṭānniṣpīḍyāvibandhāya śatāhvāsaindhavacūrṇāvacūrṇitaṃ prageva netrasparśāt pūrvavadābhimantritaṃ yathārhaṃ yathārhauṣadhāvipakva sukhoṣṇaṃ bastau snehamāsicyāvalīkocchvāsaṃ nissāritavātabudbudamauṣadhānte sūtreṇa dvistrirvā bastimukhamāveṣṭya dakṣiṇapāṇau netramuparidhāya tiṣṭhet |

tato ghṛtābhyakte pāyau vāmahastapradeśinyābhyaktapraveśapradeśamapanītavartyuttānavāmahastāṅguṣṭhodarapihitāgraṃ madhyamāpradeśinyupagṛhītakarṇikamṛjvanupṛṣṭhavaṃśamanusukhamekamanā lāghavena niṣkampamadrutamavilambitaṃ netramākarṇikaṃ praveśayet |

āturo 'pi tadanulomayannavalambeta |

tataśca vaidyo bastimukhaṃ dakṣiṇahastāṅguṣṭhapradośinībhyāmamuñcannetramacālayan hastadvayenottānenaikagrahaṇenaivānilādhiṣṭhānabhūtaṃ kiñcidavaśeṣayan śanaiśśanairavegamanupīḍayet |

anyathā hi vyāpado bhavanti |

tāḥ sasādhanāḥ siddhiṣu vakṣyante ||

AS.Sū.28.31 anye tu triṃśanmātrāḥ pīḍanakālamāhuḥ |

na ca bastau dīyamāne kṣavakāsahāsajṛmbhāspandanānyācaret |

viṇmūtrānilavege tu netramākṛṣya vegānte śeṣaṃ praṇayet |

ante cottānasya sthijau pāṇitalena tricaturo vārāṃstāḍayet |

tathā tatpārṣṇibhyām |

pādataśca śayyāṃ trirutkṣipet |

sopadhānasya ca prasāritasarvāṅgasya pārṣṇike muṣṭinā hanyāt |

tathā pārṣṇyaṅgulipādatalapiṇḍikāḥ |

sarujaṃ cāṅgaṃ snehena pratilomaṃ vākśatamātraṃ śanairvimṛdnīyāt |

evamāśu sneho na nivartate |

samanugacchati cāsamantātsirāḥ |

tataḥ paraṃ tu snehoktamācārmanuvartate ||

AS.Sū.28.32 dīptāniṃ ca sāyaṃ laghvannaṃ bhojayet |

naiva cānāgatasnehaṃ dvitīye 'hani |

na ca tamanuvāsayet |

āgamanakālastu paro yāmatrayam |

tataḥ paramanāgacchantamahorātramupekṣeta |

tadāpyanivartamāne phalavartibhirlavaṇāranālaprāyairvā tīkṣṇabastibhiḥ śodhayet |

snehavyāpatsiddhiṃ cāvekṣeta |

atiraukṣyādanāgacchannacejjāḍyādyupadravāy syāt tathāpyupekṣyaḥ |

śīghranivṛtte tu vinā malena kevale sneha snehamanyaṃ punaryojayet |

na hyasāvatiṣṭhan kāryakaro bhavati |

sukhoṣitaṃ cainaṃ tathākṛtavamanavirekāsthāpanānyatamaṃ prāyaḥ śuṇṭhīdhānyakvāthamitaraccoṣṇodakaṃ vā snehaśeṣajaraṇāya vātakaphopaśāntaye ca pāyayet ||

AS.Sū.28.33 tato 'nnakāle yathoktamannamaśnīyāt |

na cānuvāsitaṃ peyāṃ pāyayet |

sā hi sasnehakoṣṭhamenamabhiṣyandayati |

punaśca tṛtīye 'hanyanuvāsayet pañcame vā |

yadā vā snehapaktiḥ syādataśca dāptāgnirūkṣavātolbaṇavyāyāmanityān pratyaham |

evamamunā krameṇa doṣādyanusāratastricaturaiḥ snehabastibhirupasnigdhaṃ śodhanenāsthāpanena srotoviśuddhyarthamāsthāpayet |

vātādhikyādasnigdhaṃ tu snehanena ||

AS.Sū.28.34 athainaṃ tṛtīye pañcame vāhani kiñcidāvṛtte mādhyāhne kṛtamaṅgalasvastyayanamabhyaktadehaṃ sveditamutsṛṣṭamalamanāśitaṃ nātikṣudhitamavekṣyāturamāryāvalokitaṃ nāthamāryatārāmātmabhuvaṃ dhātāramaśvināvindramātreyaṃ saptarṣīn kāśirājaṃ videhapatiprabhṛtīnagniveśādīṃśca tantrakārān dīpagandhaphalabalidhūrpairyajña iva prakalpitabhāgān kṛtvauṣadhīvṛddhavaidyadvijātīṃśca saṃpūjya tadvidyasahito doṣauṣadhādibalena yathārhamupakalpayedvastim ||

AS.Sū.28.35 tatra viṃśatimātrāṇi palānyauṣadhānāṃ madanaphalāṣṭakaṃ ca kvāthakalpena vipacet |

kvāthāccaturthāṃśāṃ snehamanile ṣaṣṭhāṃśaṃ pitte svasthavṛtte cāṣṭamāṃśaṃ tu kaphe |

sarvasya cāṣṭamāṃśaṃ kalkasya syādyāvatā nātyacchasāndratā bhevet |

guḍasya palaṃ yuktyā madhusaindhave yathāyogyaṃ ca śeṣāṇi kalpayet ||

AS.Sū.28.36 sarvāṇi caikadhyamuṣṇodakakumbhībāṣpābhitaptāni khajamathitāni bastau prakṣipyānuvāsanavannirūhaṃ praṇayet |

nātyuṣṇaśītaṃ nātimṛdutīkṣṇaṃ nātisnigdharūkṣaṃ nātitanusāndraṃ na hīnātimātraṃ nālavaṇātilavaṇaṃ nātyamlaṃ ca |

tatra bāṣpamātrānutāpādauṣadhasya vidāho na bhavati |

khajapramathanāttu kvāthasnehādayaḥ samyak samprayuktāḥ samyageva yogamārabhante |

anyathā punaḥ kvāthādīnāmulbaṇonyatamaṃ yathāsvaṃ doṣamīrayet |

atyuṣṇādīnāṃ tu pṛthagvyāpadaḥ sādhanāni ca siddhiṣūttarakālamupadekṣyante ||

AS.Sū.28.37 api ca |

tiryakpraṇīte hi na yāti dhārā gude vraṇaḥ syāccalite ca netre |

dattaḥ śanairnāśayameti bastiḥ kaṇṭhaṃ pradhāvedatipīḍitastu ||

AS.Sū.28.38 stambhaṃ vidhatte 'timṛdurhimaśca taptāmlatīkṣṇo bhramadāhamohān |

snigdho 'tijāḍyaṃ pavanaṃ tu rūkṣastanvalpamātrālavaṇastvayogam ||

AS.Sū.28.39 karoti mātrābhyadhiko 'tiyogaṃ kṣobha tu sāndraḥ sucireṇa caiti |

dāhātisārau lavaṇo 'ti kuryāttasmātsuyuktaṃ samameva dahyāt ||

AS.Sū.28.40 mātrāṃ tripalikāṃ kuryāt snehamākṣikayoḥ pṛthak |

karṣārdhaṃ māṇimanthasya svasthe kalkapaladvayam ||

AS.Sū.28.41 sarvadravāṇāṃ śeṣāṇāṃ palāni daśa kalpayet |

mākṣikaṃ lavaṇaṃ snehaṃ kalkaṃ kvāthamiti kramāt ||

AS.Sū.28.42 āvapeta nirūhāṇāmeṣa saṃyojane vidhiḥ ||

AS.Sū.28.43 dattamātre tūttānaḥ sopadhāno nirūhavīryeṇa dehavyāptaye tanmanāsthiṣṭhet |

udīrṇavegaścotkuṭiko visṛjet |

āgamanakālastu paro muhūrtaḥ |

tadā hyanāgacchannāśu mṛtyave syāt |

atastatrānulomikaṃ snehakṣāramūtrāmlaṃ snigdhatīkṣṇoṣṇamanyaṃ prayojayet |

phalavartisvedabhayottrāsādīṃśca |

bastivyāpatsiddhiṃ cāvekṣeta ||

AS.Sū.28.44 svayaṃ nivṛtte tu pūrvavad dvitīyaṃ tṛtīyaṃ caturthaṃ ca dadyādyāvadvā sunirūḍhaḥ syāt ||

AS.Sū.28.45 tatrādyo 'nilaṃ svamārgādapakarṣati |

dvitīyaḥ pittam |

tṛtīyaḥ śleṣmāṇamiti ||

AS.Sū.28.46 tasya hīnasamyagatiyogāstu viriktavat |

samyaṅnirūḍhaṃ tu koṣṇasalilāvasiktaṃ tanunā jāṅgalarasena bhojayet |

snātāśitasyāsya calā doṣaśeṣāḥ svasthānamāśrayante ||

AS.Sū.28.47 tataḥ punarvātārtamāturaṃ bṛṃhaṇīyamanyaṃ vā tadvidhamaśitānantaraṃ sāyaṃ vā punaralpalaghvaśitaṃ yathāsvamalilādiṣu daśamūlādisādhitena tailenānuvāsayet |

tasya hīnasamyagatiyogāḥ snehapītavat ||

AS.Sū.28.48 viśeṣastu samyaganuvāsite kiñcitkālaṃ sthitvā snehaḥ sapurīṣonilānugataḥ pravartata iti |

bhavati cātra ||

AS.Sū.28.49 evaṃ kaphe snehabastimekaṃ trīn vā prayojayet |

pñca vā sapta vā pitte navaikādaśa vānile ||

AS.Sū.28.50 punastatopyayugmāṃstu punarāsthāpanaṃ tataḥ |

kaphapittānileṣvannaṃ yūṣakṣīrarasaiḥ kramāt |

AS.Sū.28.51 vātaghnauṣadhaniṣkvāthatrivṛtāsaindhavairyutaḥ |

bastireko 'nile snigdhaḥ svādvamloṣṇo rasānvitaḥ ||

AS.Sū.28.52 gyagrodhādigaṇakvāthapadmakādisitāyutau |

pitte svāduhimau sājyakṣīrekṣurasamākṣikau ||

AS.Sū.28.53 āragvadhādiniṣkvāthavatsakādiyutāstrayaḥ |

rūkṣāḥ sakṣaudragomūtrāstīkṣṇoṣṇakaṭukāḥ kaphe ||

AS.Sū.28.54 trayaśca sannipāte 'pi doṣān ghnanti yataḥ kramāt |

nācāryacarakasyāto bastistribhyaḥ paraṃ mataḥ |

na hi doṣaścaturtho 'sti punardīyeta yaṃ prati ||

AS.Sū.28.55 utkleśanaṃ śuddhikaraṃ doṣāṇāṃ śamanaṃ kramāt |

tridhaiva kalpayedbastimityanye 'pi pracakṣate |

doṣauṣadhādibalataḥ sarvametat pramāṇayet ||

AS.Sū.28.56 samyaṅnirūḍhaliṅgaṃ tu nāsaṃbhāvya nivartayet ||

AS.Sū.28.57 prāksneha ekaḥ pañcānte dvādaśāsthāpanāni ca |

sānvāsanāni karmaivaṃ bastayastriṃśadīritāḥ ||

AS.Sū.28.58 kālaḥ pañcadaśaikotra prāksneho 'nte trayastathā ||

AS.Sū.28.59 ṣaṭ pañca bastyantāratāḥ yogoṣṭau bastayo 'tra tu |

trayo nirūhāḥ snehāśca snehāvādyantayorumau ||

AS.Sū.28.60 snehabastiṃ nirūhaṃ vā naikamevātiśīlayet |

utkleśāgnivadhau snehānnirūhānmaruto bhayam ||

AS.Sū.28.61 tasmānnirūḍhaḥ snehyaḥ syānnirūhyaścānuvāsitaḥ |

snehaśodhanayuktyaivaṃ bastikarma tridoṣajit ||

AS.Sū.28.62 aṣṭādaśāṣṭādaśakān bastīnāṃ yo niṣevate |

vidhinā nā yathoktena sa bhavedajaro 'rujaḥ ||

AS.Sū.28.63 sahasrāyuḥ śrutadharo vītapāpmāmaraprabhaḥ |

vājisyado nāgabalaḥ sthirabuddhīndriyānalaḥ ||

AS.Sū.28.64 bastau rogeṣu nārīṇāṃ yonigarbhāśayeṣu ca |

dvitrāsthāpanaśuddhebhyo vidadhyādvastimuttaram ||

AS.Sū.28.65 āturāṅgulamānena tannetraṃ dvādaśāṅgulam |

vṛttaṃ gopucchavanmūlamadhyayoḥ kṛtakarṇikam ||

AS.Sū.28.66 siddhārthakarpaveśāgraṃ ślakṣṇaṃ hemādisambhavam |

kundāśvamārasumanaḥpuṣpavṛntopamaṃ dṛḍham ||

AS.Sū.28.67 tasya bastirmṛdulaghurmātrā śuktirvikalpya vā ||

AS.Sū.28.68 atha snātāśitasyāsya snehabstividhānataḥ |

ṛjoḥ sukhopaviṣṭasya pīṭhe jānusame mṛdau ||

AS.Sū.28.69 hṛṣṭe meḍhre sthite carjju śanaiḥ srotoviśuddhaye |

mālatīpuṣpavṛntāgrapariṇāhāṃ ghanāmṛjum ||

AS.Sū.28.70 ślakṣṇāṃ śalākāṃ praṇayettayā śuddhe 'nusīvanīm |

āmehanāntaṃ netraṃ ca niṣkampaṃ gudavattataḥ ||

AS.Sū.28.71 pīḍite 'nugate snehe snehabastikramo hitaḥ |

bastīnanena vidhinā dadyāt trīṃścaturo 'pi vā ||

AS.Sū.28.72 anuvāsanavaccheṣaṃ sarvamevāsya cintayet ||

AS.Sū.28.73 strīṇāmārtavakāle tu yonirgṛhṇātyapāvṛteḥ |

vidadhīta tadā tasmādanṛtāvapi cātyaye ||

AS.Sū.28.74 yonivibhraṃśaśūleṣu yonivyāpadyasṛgdare ||

AS.Sū.28.75 netraṃ daśāṅgulaṃ mudgapraveśaṃ caturaṅgulam |

apatyamārge yojyaṃ syāddvyaṅgulaṃ mūtravartmani ||

AS.Sū.28.76 mūtrakṛcchravikāreṣu bālānāṃ śuktireva tu ||

AS.Sū.28.77 uttānāyāḥ śayānāyāḥ samyak saṅkocya sakthinī |

ūrdhvajānvāstricaturānahorātreṇa yojayet ||

AS.Sū.28.78 bastīṃstrirāmatrevaṃ tu snehamātrāṃ vivardhayet |

tryahamevaṃ ca viśramya praṇidadhyāt punastryaham ||

AS.Sū.28.79 paksādvireko vamite tataḥ pakṣānnirūhaṇam |

sadyo nirūḍhaścānvāsyaḥ saptarātrādvirocitaḥ ||

AS.Sū.28.80 yathā kusumbhādiyutāttoyādrāgaṃ haret paṭaḥ |

tathā dravīkṛtāddehādbastirnirharate malān ||

iti aṣṭāviṃśo 'dhyāyaḥ ||