atha triṃśo 'dhyāyaḥ |

AS.Sū.30.1 athāto dhūmapānavidhiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.30.2 dhūmo hi śiro 'kṣikarṇaśūlābhiṣyandagauravārdhāvabhedakapīnasakāsaśvāsāsyavairasyaprasekavaisvaryapūtighrāṇamukhahidhmāgalarogadantaśūladaurbalyārucihanumanyāgrahakrimikaṇḍūpāṇḍutvakveśadoṣakṣavathunāśabāhulyatandrātinidrākrathanādijatrūrdhvagatavātakaphavyādhipraśamāya prayujyate |

tathā śiraḥkapālendriyamanobṛṃhaṇaprasādanāya ca ||

AS.Sū.30.3 śītadravyanirvṛtto 'pyagnisaṃyogāduṣṇatayā pittaraktaviruddhaḥ |

sa trividho bhavati |

śamano bṛṃhaṇaḥ śodhanaśca |

tathā kāsaghno vāmano vraṇadhūpanaśca |

tatra śanamaḥ prāyogiko madhyama iti paryāyaḥ |

bṛṃhaṇaḥ snehano mṛduriti |

śodhano virecanastīkṣṇa iti ca ||

AS.Sū.30.4 adhūmārhāstu viriktadattabastirātrijāgaritābhihataśiromadhudadhidugdhamadyasnehayavāgūviṣapayaḥpītamatsyāśitapāṇḍurogapramehodarādhmānordhvavātatimirarohiṇikāraktapittino 'tyuṣṇo 'nyepi ca |

eṣāṃ hi bhramajvaraśiro 'bhitāpendriyopaghātatāluśoṣapākadhūmāyanacchardimūrchāraktapittārditāni mṛtyuṃ vā dhūmo janayati |

atimātraścānyeṣāmapi ||

AS.Sū.30.5 tatra vātakaphānyatarasaṃsṛṣṭaṃ pittamupalakṣya yathāsvaṃ sarpiḥkaṣāyapānanasyāsyālepanāñjanapariṣekān snigdharūkṣaśītān prayuñjīta |

etena sarvadhūmopaghātapratikārā vyākhyātāḥ ||

AS.Sū.30.6 viśeṣatastu sarvasrotogate dhūme bhavantyūṣādhmānanetrarogaśvāsakāsapīnasāṅgasvarasādāmlakāḥ |

tatra ghṛtakṣīrekṣurasadrākṣāśarkaropayogastadvidhaireva vamanam |

kaṭutiktairapi ca nasyagaṇḍūṣāḥ ||

AS.Sū.30.7 pānakālāstvaṣṭau prāyogikasya niśāmūtraśakṛddantadhācanasvedanasyāhāraśastrakarmāntāḥ |

ekādaśa mṛdoḥ |

kṣutavyavāyahasitacirāsitajṛmbhitamūtraśakṛddantadhāvanatarpaṇapuṭapākaśastrakarmāntāḥ |

pañca tīkṣṇasya nasyāñjanacharditasnānāhassvapnāntāḥ |

eṣu hi kāleṣu vātakaphotkleśo bhavati ||

AS.Sū.30.8 netraṃ tu bastinetradravyabhavaṃ gopucchākāramagramūlayoḥ kaniṣṭhikāṅguṣṭhapariṇāhaṃ rājamāṣavāhidhūmavartipraveśācchidramṛju trikośaṃ ślakṣṇaṃ śithilaśalākāgarbhaṃ śamanādiṣu kramādāturāṅgulamānena catvāriṃśaddvātriṃśaccaturviṃśatyaṅgulaṃ kuryāt |

kāsaghne vamane ca daśāṅgulam |

vraṇadhūpanārthe 'ṣṭāṅgulam kalāyaparimaṇḍalaṃ kulatthavāhi srota iti |

evaṃ hi dhūmo dūrāt pravṛtto netrasya parvacchedādūrdhvaṃ tanutayā ca śanaiḥ śliṣyannabādhako bhavati ||

AS.Sū.30.9 kāsaghnādiṣu tu netrābhāve nalavaṃśairaṇḍādīnāmanyatamā nāḍīṃ yojayet ||

AS.Sū.30.10 yathāsvaṃ ca dhūmadravyāṇāṃ kalkena ślakṣṇenākṣamātreṇa dvādaśāṅgulāmiṣīkāmambhasyahorātroṣitāṃ kṛtvā lepayet |

tatra ca navāṅgulagarbhāṃ pañcapralepāmaṅguṣṭhasthūlāṃ yavamadhyāṃ chāyāśuṣkāṃ vartiṃ kṛtvā vigateṣīkāṃ ca snehāktāmaṅgāreṣu pradīpya netramūlacchidre ca nidhāya yathārhaṃ pānāyopanayet ||

AS.Sū.30.11 atha dhūmārhaḥ sumanā ṛjūpaviṣṭaḥ prākkṛtocchvāsaniśvāso vivṛtauṣṭhadaśano netragraniviṣṭadṛṣṭiḥ paryāyeṇaikaikaṃ nāsāpuṭaṃ pidhāyetareṇākṣipya mukhenotsṛjet |

mukhena tu mukhenaiva |

na nāsayā dṛgvighātabhayāt ||

AS.Sū.30.12 tatra prāyogikaṃ dvau dvau trīṃstrīn vāpānāṃ strīṃśca paryāyān |

kaṇṭhādūrdhvamutkliṣṭe doṣe pūrvaṃ nāsayā tato mukhena |

kaṇṭhe tu pūrvamāsyena |

paraṃ cāhorātrasya dviḥ pibet ||

AS.Sū.30.13 snehikaṃ trīṃstrīṃścaturaścaturo vāpānān yāvadbāsrapravṛttistathā sakṛdahorātrasya ||

AS.Sū.30.14 tīkṣṇaṃ nāsābhyāmeva caturaścaturaścāpānān yāvadvā srotolāghavam |

tathā triścaturvāhorātrasya |

tatrākṣepavisargāvāpānamityāhuḥ ||

AS.Sū.30.15 kāsaghnaṃ tu cūrṇaṃ guṭikāṃ vā nirdhūmadīptasthirāṅgārapūrṇe susasthite śarāve prakṣipyānyena mūrdhni pravṛttacchidreṇa śarāveṇāpidhāya nidhāya ca tatsrotasi netraṃ kṛtvā mukhenaiva dhūmaṃ pibet |

uraḥprāptaṃ ca mukhenaivodvamet |

praśānte ca dhūme punaḥ kṣipet |

pibeccādoṣaśuddherlāghavādvā ||

AS.Sū.30.16 tadvadvāmanamapi kṛsarāmanatighanāṃ pītvā pibet |

tadvacca vraṇamapi dhūpayedvaiśadyāya kledavedanopaśamanāya ca ||

AS.Sū.30.17 dhūmasyāyoge doṣotkleśādrogavṛddhiḥ |

atiyoge prāguktamiti |

bhavati cātra ||

AS.Sū.30.18 hṛtkaṇṭhendriyasaṃśuddhiḥ śiraso lāghavaṃ śamaḥ |

yatheritānāṃ rogāṇāṃ samyakpītasya lakṣaṇam ||

AS.Sū.30.19 śamano vātakaphayoḥ saṃsarge svasthakarmaṇi |

bṛṃhaṇo mārute śasto dhūmaḥ saṃśodhanaḥ kaphe ||

iti triṃśo 'dhyāyaḥ ||