atha navamo 'dhyāyaḥ |

AS.Śā.9.1 athāto vikṛtivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Śā.9.2 svasthānāmāturāṇāṃ vā puruṣāṇāṃ dehāntarābhilāṣiṇāmauṣadhaviṣayamatītāḥ sakalaśarīravyāpino doṣā ghanā ghanā iva varṣamāyuṣaḥ kṣayaṃ sūcayanto 'kasmātsvabhāvaviparyāsaṃ janayanti |

tatsamāsato riṣṭamityāhuḥ ||

AS.Śā.9.3 tatra gauraḥ śyāmaḥ kṛṣṇo gauraśyāmaḥ kṛṣṇaśyāma iti dehaprakṛtivarṇāḥ | tadbhedāśca padmagaurādayaḥ |

nīlaśyāmatāmrahāridraśuklādayastu vikṛtayaḥ |

tatra prakṛtivikṛtivarṇau yugapadaṅge 'ṅgaikadeśe vā maraṇāya |

etena glānyupacayaśokaharṣaraukṣyasnehādayastathā prakṛtibhedīyoktānāṃ mahadupacayasūkṣmadīrghāṇāṃ sarveṣāṃ ca doṣādibhāgena pratiniyatānāṃ bhāvānāmnimittato 'nyathātvamuktaṃ bhavati ||

AS.Śā.9.4 chāyāstu śarīre pañca |

tatra khādamalakhaṅgākāśanīlanirmalā sasnehā saprabheva |

vātāt pāṃsubhasmarūkṣā rajo 'ruṇā śyāvā niṣprabhā svedamalagandhiḥ |

tejaso hutahutāśanavidyuttaptatapanīyaraktā dṛṣṭisukhā |

ambhaso vaiḍūryendranīlavimalā ghanā susnigdhā |

bhuvo rucirābhā ghanā sthirā snigdhā śuddhā śyāmā śvetā ca |

tāsāṃ vāyavyā vināśāya kleśāya cātimahate |

śeṣāstu sukhodayāḥ ||

AS.Śā.9.5 sapta prabhā raktā pītā pāṇḍurā sitāsitā śyāvā haritā ca |

tāḥ snigdhā vikāsinyo 'malāḥ śubhāḥ |

viparītāstvaśubhāḥ ||

AS.Śā.9.6 tayorviśeṣāḥ |

chāyāvarṇamākrāmatyāsannā ca lakṣyate pañcabhūtātmikā ca |

prabhā tu varṇaṃ prakāśayati viprakṛṣṭāllakṣyate tejaḥprabhavaiva ca ||

AS.Śā.9.7 yasya dṛṣṭau praticchāyāmayī kumārikā na dṛśyate sa parāsuḥ ||

AS.Śā.9.8 yasyātapādarśādiṣvakasmāt praticchāyā chinnā bhinnā hīnādhikākulā naṣṭā jihmā 'nyathā vā vikṛtā vā dṛśyate |

yasya lalāṭaṃ na svidyati yasya keśaromāṇyanabhyaktānyabhyaktavad dṛśyante |

nayane cātipraviṣṭe nirgate vistṛte saṅkṣipte saṅkṣiptabhruṇī vinatabhruṇī jihmo viṣame vibhrāntadarśane hīnadarśane nakulābhe kapotābhe alātavarṇe nīlādivikṛtavarṇe aticale stabdhasraste prasrute atyunmiṣite atinimiṣite lulitapakṣmaṇī vā |

nāsikā vātivivṛtātisaṃvṛtā kuṭilā sphuṭitā piṭakācitā śuṣkā vā sa gatāyuḥ ||

AS.Śā.9.9 yasyādhodharauṣṭho yātyuttarauṣṭhaścordhvamubhau vā pakvajambūnīlau |

dantā vātirūkṣāstāmrāḥ śyāmāḥ paṅkitāḥ puṣpitāḥ saśarkarā vā sahasā vā patanti |

jihvā vā jihmāstabdhā suptāvaliptā gurvī śyāvā śūnā śuṣkā visarpiṇī kaṇṭakāciteva vā |

yasya gaṇḍalalāṭahanubandhāni sthānāccyutānīva srastāni |

yasya na dhatte śiraḥ śirodharāṃ pṛṣṭhaṃ vā svabhāram |

hanū vā vṛṣaṇāvato viparyayo vā |

yasya mūtramatyuṣṇam |

yasya viṣadoṣādvinā svebhyaḥ saromakūpebhyo raktaṃ pravartate |

yasyānimittamaṅgānyatilaghūnyatigurūṇi vā syuḥ samumūrṣuḥ ||

AS.Śā.9.10 yasyaiko 'neko vā svaro gadgado vyaktaḥ kṣāmo dīno vā sahasā lakṣyate |

yo vā vivakṣurmuhyati |

yasyā vā vadato bhṛśamūrdhvamuro rujati |

yasyocchvāso 'tidīrgho 'tihrasvaḥ pūtigandhiḥ sugandhirvā |

yasyāṅgulaya āyamyamānā na sphuṭeyuḥ |

yasyānyo 'nyo 'pi kṣutagatamūtraṇādiṣu svabhāvātītaḥ śabdaḥ |

yasyeṣṭo 'niṣṭo vā mālyaphalacandanakuṇapādigandho dehamukhamalavraṇavastrādiṣu |

yasya śarīraṃ vairasyātsaurasyādvātyarthaṃ yūkāmakṣikādayastyajanti bhajanti vā |

yasya satatoṣmasvaṅgāvayaveṣu śautyaṃ śīteṣu vā kumudotpalānukāryatiśaityamatisvedo 'tistambho vigatamāṃsaśoṇiteṣviva ca sraṃsaḥ |

yasya ca yogotiyogo vā śarīre yugapanmahābhūtānāṃ dṛśyate |

sarve te kālapakvā iti |

bhavati cātra ||

AS.Śā.9.11 yasyāpūrvāssirālekhā bālendvākṛtayo 'pi vā |

lalāṭe bastiśīrṣe vā ṣaṇmāsānna sa jīvati ||

AS.Śā.9.12 padminīpatravattoyaṃ śarīre yasya dehinaḥ |

plavate plavamānasya ṣaṇmāsaṃ tasya jīvitam ||

AS.Śā.9.13 haritābhāḥ sirā yasya romakūpāśca saṃvṛtāḥ |

so 'mlābhilāṣī puruṣaḥ pittānmaraṇamaśnute ||

AS.Śā.9.14 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhni mukhe 'pi vā |

sasnehaṃ mūrdhni dhūmo vā māsāntaṃ tasya jīvitam ||

AS.Śā.9.15 mūrdhni bhruvorvā kurvanti sīmantāvartakā navāḥ |

mṛtyuṃ svasthasya ṣaḍrātrātrirātrādāturasya tu ||

AS.Śā.9.16 yasya snātānuliptasya pūrvaṃ śuṣyatyuro bhṛśam |

ārdreṣu sarvagātreṣu so 'rdhamāsaṃ na jīvati ||

AS.Śā.9.17 urasyūṣmā bhavedyasya jaṭhare cātiśītatā |

bhinnaṃ purīṣaṃ tṛṣṇā ca yathā pretastathaiva saḥ ||

AS.Śā.9.18 mūtraṃ purīṣaṃ niṣṭhyūtaṃ śukraṃ cāpsu nimajjati |

niṣṭhyūtaṃ bahurvarṇaṃ vā yasya māsātsa naśyati ||

AS.Śā.9.19 svarasya durbalībhāvaṃ hāniṃ vā balavarṇayoḥ |

rogavṛddhimayuktyā ca dṛṣṭvā maraṇamādiśet ||

AS.Śā.9.20 apasvaraṃ bhāṣamāṇaṃ prāptaṃ maraṇamātmanaḥ |

śrotāraṃ cāsya śabdasya dūrataḥ parivarjayet ||

AS.Śā.9.21 ūrdhvaśvāsaṃ gatoṣmāṇaṃ śūlopahatavaṅkṣaṇam |

śarma cānadhigacchantaṃ buddhimān parivarjayet ||

AS.Śā.9.22 yo jātaśītapiṭakaḥ śītāṅgo vā vidahyate |

uṣṇadveṣī ca śītārtaḥ sa pretādhipagocaraḥ ||

AS.Śā.9.23 yasya rajjurivacchāyā kaṇṭhe saktopalakṣyate |

avaśyaṃ kṛṣyate jantuḥ so 'cirādyamakiṅkaraiḥ ||