atha daśamo 'dhyāyaḥ |

AS.Śā.10.1 athāto vikṛtehāvijñānīyamadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Śā.10.2 ghanībhūtamivākāśamākāśamiva yo ghanam |

amūrtāmiva mūrtaṃ ca mūrtaṃ vāmūrtavat sthitam ||

AS.Śā.10.3 tejasvyatejastadvacca śuklaṃ kṛṣṇamasacca sat |

anetrarogaścandraṃ ca bahurūpamalāñchanam ||

AS.Śā.10.4 jāgradrakṣāṃsi gandharvavan pretānanyāṃśca tadvidhān |

rūpaṃ vyākṛti tadvacca yaḥ paśyati sa naśyati ||

AS.Śā.10.5 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm |

dhruvamākāśagaṅgāṃ vā na sa paśyati tāṃ samām ||

AS.Śā.10.6 meghatoyaughanirghoṣavīṇāpaṇavaveṇujān |

śṛṇotyanyāṃśca yaḥ śabdānasato na sato 'pi vā ||

AS.Śā.10.7 niṣpīḍya karṇau śṛṇuyānna yo dhukadhukāsvanam |

tadvadgandharasasparśānmanyate yo viparyayāt ||

AS.Śā.10.8 sarvaśo vā na yo yaśca dīpagandhaṃ na jighrati |

vidhinā yasya doṣāya svāsthyāyāvidhinā rasāḥ ||

AS.Śā.10.9 yaḥ pāṃsuneva kīrṇāṅgo yo 'ṅge ghātaṃ na vetti vā ||

AS.Śā.10.10 antareṇa tapastīvraṃ yogaṃ vā vidhipūrvakam |

jānātyatīndriyaṃ yaśca teṣāṃ maraṇamādiśet ||

AS.Śā.10.11 jihvā śyāvā mukhaṃ pūti savyamakṣi nimajjati |

svagā vā mūrdhni līyante yasya taṃ parivarjayet ||

AS.Śā.10.12 nikaṣanniva yaḥ pādaucyutāṃsaḥ parisarpati |

hīyate balataḥ śaśvadyo 'nnamaśnan hitaṃ bahu ||

AS.Śā.10.13 yolpāśī bahuviṇmūtro bahvāśī cālpamūtraviṭ |

yo vālpāśī kaphenārto dīrghaṃ śvasiti ceṣṭate ||

AS.Śā.10.14 dīrghamucchvasya yo hrasvaṃ niśvasya paritāmyati |

hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate bhṛśam ||

AS.Śā.10.15 śiro vikṣipate kṛcchrādyoñcayitvā prapāṇikau |

yo lalāṭātssrutasvedaḥ ślathasandhānabandhanaḥ ||

AS.Śā.10.16 utthāpyamānaḥ sammuhyedyo balī durbalo 'pi vā |

utthāna eva svapiti yaḥ pādau vikaroti ca ||

AS.Śā.10.17 śayanāsanakuḍyādeḥ yo 'sadeva jighṛkṣati |

ahāsyahāsī sammudyan yo leḍhi daśanacchadau ||

AS.Śā.10.18 uttaroṣṭhaṃ parilihan phūtkārāṃśca karoti yaḥ |

yamabhidravati chāyā kṛṣṇā pītāruṇāpi vā ||

AS.Śā.10.19 bhiṣagbheṣajapānānnagurumitrādviṣaśca ye |

vaśagāḥ sarva evaite vijñeyāḥ samavartinaḥ ||

AS.Śā.10.20 grīvālalāṭahṛdayaṃ yasya svidyati śītalam |

uṣṇo 'paraḥ pradeśaśca śaraṇaṃ tasya devatāḥ ||

AS.Śā.10.21 yo 'ṇujyotiranekāgro duśchāyo durmanāḥ sadā |

baliṃ balibhujo yasya praṇītaṃ nopabhuñjate ||

AS.Śā.10.22 nirnimittaṃ ca yo medhāṃ śobhāmupacayaṃ śriyam |

prāpnotyato vā vibhraṃśaṃ sa prāpnoti yamakṣayam ||

AS.Śā.10.23 guṇadoṣamayī yasya svasthasya vyādhitasya vā |

yātyanyathātvaṃ prakṛtiḥ ṣaṇmāsānn sa jīvati ||

AS.Śā.10.24 bhaktiḥ śīlaṃ smṛtistyāgo buddhirbalamahetukam |

ṣaḍetāni nivartante ṣaḍbhirmāsairmariṣyataḥ ||

AS.Śā.10.25 mattavadgativākkampamohā māsānmariṣyataḥ |

naśyatyajānan ṣaḍahāt keśaluñcanavedanām ||

AS.Śā.10.26 na yāti yasya cāhāraḥ kaṇṭhaṃ kaṇṭhāmayādṛte |

preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate ||

AS.Śā.10.27 yasya nidrā bhavennityā naiva vā na sa jīvati |

vaktramāpūryate 'śrūṇāṃ svidyataścaraṇau bhṛśam ||

AS.Śā.10.28 cakṣuścākulatāṃ yāti yamarājyaṃ gamiṣyataḥ |

yaiḥ purā ramate bhāvairaratistairna jīvati ||

AS.Śā.10.29 kathayenna ca pṛṣṭo 'pi duḥśravaṃ maraṇaṃ bhiṣak |

gatāsorbandhumitrāṇāṃ na cecchettaṃ cikitsitum ||

AS.Śā.10.30 yamadūtapiśācādyairyat parāsurupāsyate |

ghnadbhirauṣadhavīryāṇi tasmāttaṃ parivarjayet ||

AS.Śā.10.31 ariṣṭaṃ nāsti maraṇaṃ dṛṣṭariṣṭaṃ ca jīvitam |

ariṣṭe riṣṭavijñānaṃ na ca riṣṭe 'pyanaipuṇāt ||

AS.Śā.10.32 carakasyeti vacanaṃ suśrutena tu paṭhyate |

dhruvaṃ hi riṣṭe maraṇaṃ brāhmaṇaistat kilāmalaiḥ ||

AS.Śā.10.33 rasāyanatapodānatatparaiśca nivāryate |

kṛṣṇātreyo dvidhā riṣṭaṃ sthirāsthiravibhedataḥ ||

AS.Śā.10.34 doṣāṇāmapi bāhulyādriṣṭābhāsaḥ samudbhavet |

taddoṣāṇāṃ śame śāmyetsthāyyavaśyaṃ tu mṛtyave ||

AS.Śā.10.35 āyurvedaphalaṃ kṛtsnaṃ yadāyurjñe pratiṣṭitam |

riṣṭajñānādṛtastasmātsarvadaiva bhavedbhiṣak ||