atha caturtho 'dhyāyaḥ |

AS.ni.4.1 athātaḥ śvāsahidhmānidānaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.4.2 kāsavṛdhyā bhavecchrūvāsaḥ pūrvairvā doṣakopanaiḥ |

āmātisāravamathuviṣapāṇḍujvarairapi ||

AS.ni.4.3 rajodhūmānilairmarmaghātādatihimāmbunā |

kṣudrakastamakaśchinno mahānūrdhvaśca pañcamaḥ ||

AS.ni.4.4 kaphoparuddhagamanaḥ pavano viṣvagāsthitaḥ |

prāṇodakānnavāhīni duṣṭaḥ srotāṃsi dūṣayan ||

AS.ni.4.5 urasthaḥ kurute śvāsamāmāśayasamudbhavam ||

AS.ni.4.6 prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā |

ānāhaḥ śaṅkhabhedaśca tatrāyāsātibhojanaiḥ ||

AS.ni.4.7 preritaḥ prerayet kṣudraṃ svayaṃsaṃśamanaṃ marut ||

AS.ni.4.8 pratilomaṃ sirā gacchannudīrya pavanaḥ kapham |

parigṛhya śirogrīvamuraḥpārśve ca pīḍayan ||

AS.ni.4.9 kāsaṃ ghurghurakaṃ mohamaruciṃ pīnasaṃ tṛṣam |

karoti tīvravegaṃ ca śvāsaṃ prāṇopatāpinam ||

AS.ni.4.10 pratāmyettasya vegena niṣṭhyūtānte kṣaṇaṃ sukhī |

kṛcchrācchayānaḥ śvasiti niṣṇṇaḥ svāsthyamṛcchati ||

AS.ni.4.11 ucchritākṣo lalāṭena svidyatā bhṛśamartimān |

viśuṣkāsyo muhuḥ śvāsī kāṅkṣatyuṣṇaṃ savepathuḥ ||

AS.ni.4.12 meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate |

sa yāpyastamakaḥ sādhyo navo vā balino bhavet ||

AS.ni.4.13 jvaramūrchāyutaḥ śītaiḥ śāmyet pratamakastu saḥ ||

AS.ni.4.14 chinnācchvasiti vicchinnaṃ marmacchedarujārditaḥ |

sasvedamūrchaḥ sānāho bastidāhanirodhavān ||

AS.ni.4.15 adhodṛgviplutākṣaśca muhyan raktaikalocanaḥ |

śuṣkāsyaḥ pralapandīno naṣṭacchāyo vicetanaḥ ||

AS.ni.4.16 mahatā mahatā dīno nādena śvasiti krathan |

uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam ||

AS.ni.4.17 praṇaṣṭajñānavijñāno vibhrāntanayanānanaḥ |

vakṣaḥ samākṣipan baddhamūtravarcā viśīrṇavāk ||

AS.ni.4.18 śuṣkakaṇṭho muhurmuhyan karṇaśaṅkhaśiro 'tiruk ||

AS.ni.4.19 dīrghamūrdhvaṃ śvasityūrdhvānna ca pratyāharatyadhaḥ |

śleṣmāvṛtamukhasrotāḥ kruddhagandhavahārditaḥ ||

AS.ni.4.20 marmasu chidyamāneṣu paridevī niruddhavāk ||

AS.ni.4.21 ete sidhyeyuravyaktā vyaktāḥ prāṇaharā dhruvam ||

AS.ni.4.22 śvāsaikahetuprāgrūpasaṅkhyāgrakṛtisaṃśrayāḥ |

hidhmā bhaktodbhavā kṣudrā yamalā mahatīti ca ||

AS.ni.4.23 gambhīrā ca maruttatra tvarayāyuktisevitaiḥ |

rūkṣatīkṣṇakharāsātmyairannapānaiḥ prapīḍitaḥ ||

AS.ni.4.24 karoti hidhmāmarujāṃ mandaśabdāṃ kṣavānugām |

śamaṃ sātmyānnapānena yā prayāti ca sānnajā ||

AS.ni.4.25 āyāsāt pavanaḥ kruddhaḥ kṣudrāṃ hidhmāṃ pravartayet |

jatrumūlapravisṛtāmalpavegāṃ mṛduṃ ca sā ||

AS.ni.4.26 vṛddhimāyāsyato yāti bhuktamātre ca mārdavam ||

AS.ni.4.27 cireṇa yamalairvegairāhāre yā pravartate |

pariṇāmonmukhe vṛddhiṃ pariṇāme ca gacchati ||

AS.ni.4.28 kampayantī śirogrīvāmādhmātasyātitṛṣyataḥ |

pralāpacchardyatīsāranetraviplutijṛmbhiṇaḥ ||

AS.ni.4.29 yamalā veginī hidhmā pariṇāmavatī ca sā ||

AS.ni.4.30 dhvastabhrūśaṅkhayugmasya sāsraviplutacakṣuṣaḥ |

stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāṃ ca muṣṇatī ||

AS.ni.4.31 rundhatī mārgamannasya kurvatī marmaghaṭṭanam |

pṛṣṭhato namanaṃ śoṣaṃ mahāhidhmā pravartate ||

AS.ni.4.32 mahāmūlā mahāśabdā mahāvegā mahābalā |

ṣakvāśayādvā nābhervā pūrvavadyā pravartate ||

AS.ni.4.33 tadrūpā sā muhuḥ kuryāt jṛmbhāmaṅgaprasāraṇam |

gambhīreṇānunādane gambhīrā tāsu sādhayet |

ādye dve varjayedantye sarvaliṅgāṃ ca veginīm ||

AS.ni.4.34 sarvāśca sañcitāmasya sthavirasya vyavāyinaḥ |

vyādhibhiḥ kṣīṇadehasya bhaktacchedakṣatasya vā ||

AS.ni.4.35 sarve 'pi rogā nāśāya natvevaṃ śīghrakāriṇaḥ |

hidhmāśvāsau yathā tau hi mṛtyukāle kṛtālayau ||

iti caturtho 'dhyāyaḥ |