atha pañcamo 'dhyāyaḥ |

AS.ni.5.1 athāto rājayakṣmādinidānaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.5.2 anekarogānugato bahurogapurogamaḥ |

rājayakṣmā kṣayaḥ śoṣo rogarāḍiti ca smṛtaḥ ||

AS.ni.5.3 nakṣatrāṇāṃ dvijānāṃ ca rājño 'bhūdyadayaṃ purā |

yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ ||

AS.ni.5.4 dehauṣadhakṣayakṛteḥ kṣayastatsambhavācca saḥ |

rasādiśoṣaṇācchoṣo rogarāṭ teṣu rājanāt ||

AS.ni.5.5 sāhasaṃ vegasaṃrodhaḥ śukraujaḥsnehasaṅkṣayaḥ |

annapānavidhityāgaścatvārastasya hetavaḥ ||

AS.ni.5.6 tairudīrṇo 'nilaḥ pittaṃ kaphaṃ codīrya sarvataḥ |

śarīrasandhīnāviśya tān sirāśca prapīḍayan ||

AS.ni.5.7 mukhāni srotasāṃ rudhvā tathaivātivivṛtya vā |

sarpannūrdhvamadhastiryagyathāsvaṃ janayet gadān ||

AS.ni.5.8 rūpaṃ bhaviṣyatastasya pratiśyāyo bhṛśaṃ kṣavaḥ |

praseko mukhamādhuryṃa sadanaṃ vahnidehayoḥ ||

AS.ni.5.9 sthālyamatrānnapānādau śucāvapyaśucīkṣaṇam |

makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ ||

AS.ni.5.10 hṛllāsaśchardiraruciraśnato 'pi balakṣayaḥ |

pāṇyoravekṣā pādasya śopho 'kṣṇoratiśuklatā ||

AS.ni.5.11 bāhvoḥ pramāṇajijñāsā kāye baibhatsyadarśanam |

strīmadyamāṃsapriyatā ghṛṇitvaṃ mūrdhaguṇṭhanam ||

AS.ni.5.12 nakhakeśātivṛddhiśca svapne cābhibhavo bhavet |

pataṅgakṛkalāsāhikapiśvāpadapakṣibhiḥ ||

AS.ni.5.13 keśāsthituṣabhasmādirāśau samadhirohaṇam |

śūnyānāṃ grāmadeśānāṃ darśanaṃ śuṣyato 'mbhasaḥ ||

AS.ni.5.14 jyotirgirīṇāṃ patatāṃ jvalatāṃ ca mahīruhām ||

AS.ni.5.15 pīnasaśvāsakāsāṃsamūrdhasvararujo 'ruciḥ |

ūrdhvaṃ viṭsraṃsasaṃśoṣāvadhaścharidistu koṣṭhage ||

AS.ni.5.16 tiryaksthe pārśvarukdoṣe sandhige bhavati jvaraḥ |

rūpāṇyekādaśaitāni jāyante rājayakṣmiṇaḥ ||

AS.ni.5.17 teṣāmupadravān vidyāt kaṇṭhoddhvaṃsamurorujam |

jṛmbhāṅgamardaniṣṭhīvavahnisādāsyapūtitāḥ ||

AS.ni.5.18 tatra vātācchiraḥpārśvaśūlamaṃsāṅgamardanam |

kaṇṭhoddhvaṃsaḥ svarabhraṃśaḥ pittāt pādāsyapāṇiṣu ||

AS.ni.5.19 dāhotisāro 'sṛkchardirmukhagandho jvaro madaḥ |

kaphādarocakaśchardiḥ kāso mūrdhāṅgagauravam ||

AS.ni.5.20 prasekaḥ pīnasaḥ śvāsaḥ svarasādo 'lpavahnitā ||

AS.ni.5.21 doṣairmandānalatvena sopalepaiḥ kapholbaṇaiḥ |

srotomukheṣu ruddheṣu dhātūṣmasvalpakeṣu ca ||

AS.ni.5.22 vidahyamānaḥ svasthāne rasastāṃstānupadravān |

kuryādagacchan māṃsādīnasṛk cordhvaṃ pradhāvati ||

AS.ni.5.23 pacyate koṣṭha evānnamannapaktraiva cāsya yat |

prāyo 'smānmalatāṃ yātaṃ naivālaṃ dhātupuṣṭaye ||

AS.ni.5.24 raso 'pyasya na raktāya māṃsāya kuta eva tu |

avaṣṭabdhaḥ sa śakṛtā kevalaṃ vartate kṣayī ||

AS.ni.5.25 liṅgeṣvalpeṣvapi kṣīṇaṃ vyādhyauṣadhabalākṣamam |

varjayet sādhayedeva sarveṣvapi tato 'nyathā ||

AS.ni.5.26 doṣairvyastaiḥ samastaiśca kṣayāt ṣaṣṭhaśca medasā |

svarasādo bhavettatra kṣāmo rūkṣaścalaḥ svaraḥ ||

AS.ni.5.27 śūkapūrṇābhakaṇṭhatvaṃ snigdhoṣṇopaśayo 'nilāt |

pittāttālugale dāhaḥ śoṣa uktāvasūyanam ||

AS.ni.5.28 limpanniva kaphāt kaṇṭhaṃ mandaḥ khurakhurāyate |

svaro vibaddhaḥ sarvaistu sarvaliṅgaḥ kṣayāt kaṣet ||

AS.ni.5.29 dhūmāyatīva cātyarthaṃ medasā śleṣmalakṣaṇaḥ |

kṛcchralakṣyākṣaraścātra sarvairantyaṃ ca varjayet ||

AS.ni.5.30 arocako bhaveddoṣairjihvāhṛdayasaṃśrayaiḥ |

sannipātena manasaḥ santāpena ca pañcamaḥ ||

AS.ni.5.31 kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt |

sarvotthe virasaṃ śokakrodhādiṣu yathāmalam ||

AS.ni.5.32 chardirdoṣaiḥ pṛthak sarvairdviṣṭairarthaiśca pañcamī |

udāno vikṛto doṣān yūsarvāsvarpdhvamasyati ||

AS.ni.5.33 tāsūtkleśāsyalāvaṇyaprasekārucayo 'gragāḥ |

nābhiṃ pṛṣṭhaṃ rujan vāyuḥ pārśvecāhāramutkṣipet ||

AS.ni.5.34 tato vicchinnamalpālpaṃ kaṣāyaṃ phenilaṃ vamet |

śabdodgārayutaṃ kṛṣṇamacchaṃ kṛcchreṇa vegavat ||

AS.ni.5.35 kāsāsyaśoṣahṛnmūrdhasvarapīḍāklamānvitaḥ |

pittāt kṣārodakanibhaṃ dhūmraṃ haritapītakam ||

AS.ni.5.36 sāsṛgamlaṃ kaṭūṣṇaṃ ca tṛṇmūrchādāhatāpavān |

kaphāt snigdhaṃ ghanaṃ śvetaṃ śleṣmatantugavākṣitam ||

AS.ni.5.37 madhuraṃ lavaṇaṃ bhūriprasaktaṃ lomaharṣaṇam |

mukhaśvayathumādhuryatandrāhṛllāsakāsavān ||

AS.ni.5.38 sarvaliṅgā malaiḥ sarvai riṣṭoktā yāca tāṃ tyajet |

pūtyamedhyāśucidviṣṭadarśanaśravaṇādibhiḥ ||

AS.ni.5.39 tapte citte hṛdi kliṣṭe chardirdviṣṭārthayogajā ||

AS.ni.5.40 vātādīneva vimṛśet kṛmitṛṣṇāmadauhṛde |

śūlavepathuhṛllāsairviśeṣāt kṛmijāṃ vadet ||

AS.ni.5.41 kṛmihṛdrogaliggaiśca smṛtāḥ pañca tu hṛdgadāḥ |

teṣāṃ gulmanidānoktaiḥ samutthānaiśca sambhavaḥ ||

AS.ni.5.42 vātena śūlyate 'tyarthaṃ tudyete sphuṭatīva ca |

bhidyate śuṣyati stabdhaṃ hṛdayaṃ śūnyatā dravaḥ ||

AS.ni.5.43 akasmāddīnatā śoko bhayaṃ śabdāsahiṣṇutā |

vepathurveṣṭanaṃ mohaḥ śvāsarodho 'lpanidratā ||

AS.ni.5.44 pittāttṛṣṇā bhramo mūrcchā svedo 'mlakaḥklamaḥ |

chardanaṃ cāmlapittasya dhūmakaḥ pītatā jvaraḥ ||

AS.ni.5.45 śleṣmaṇā hṛdayaṃ stabdhaṃ bhāri kaṃsāśmagarbhavat |

kāsāgnisādaniṣṭhīvanidrālasyārucijvarāḥ ||

AS.ni.5.46 sarvaliṅgastribhirdoṣaiḥ kṛmibhiḥ śyāvanetratā |

tamaḥpraveśo hṛllāsaḥ śoṣaḥ kaṇḍūḥ kaphasrutiḥ ||

AS.ni.5.47 hṛdayaṃ pratatañcātra krakaceneva dāryate |

cikitsedāmayaṃ ghoraṃ taṃ śīghraṃ śīghrakāriṇam ||

AS.ni.5.48 vātāt pittāt kaphāt tṛṣṇā sannipātādrasakṣayāt |

ṣaṣṭhī syādupasargācca vātapitte tu kāraṇam ||

AS.ni.5.49 sarvāsu tatprakopo hi saumyadhātupraśoṣaṇāt |

sarvadehabhramotkampatāpatṛṭdāhamohakṛt ||

AS.ni.5.50 jihvāmūlagalaklomatālutoyavahāḥ sirāḥ |

saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam ||

AS.ni.5.51 mukhaśoṣo jalātṛptirannadveṣaḥ svarakṣayaḥ |

kaṇṭhauṣṭhajihvākārkaśyaṃ jihvāniṣkramaṇaṃ klamaḥ ||

AS.ni.5.52 pralāpaścittavibhraṃśastṛḍgrahoktāstathāmayāḥ ||

AS.ni.5.53 mārutāt kṣāmatā dainyaṃ śaṅkhatodaḥ śirobhramaḥ |

gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ ||

AS.ni.5.54 śītāmbupānādvṛddhiśca pittānmūrchāsyatiktatā |

raktekṣaṇatvaṃ pratataṃ śoṣo dāho 'tidhūmakaḥ ||

AS.ni.5.55 kapho ruṇaddhi kupitastoyavāhiṣu mārutam |

srotassu sakaphastena paṅkavacchoṣyate tataḥ ||

AS.ni.5.56 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā |

ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakāḥ |

ālasyamavipākaśca sarvaiḥ syāt sarvalakṣaṇā ||

AS.ni.5.57 āmodbhavā ca bhaktasya saṃrodhādvātapittajā |

uṣṇaklāntasya sahasā śītāmbho bhajatastṛṣam ||

AS.ni.5.58 ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryāt pittajaiva sā |

yā ca pānātipānotthā tīkṣṇāgreḥsnehajā ca yā ||

AS.ni.5.59 snigdhagurvamlalavaṇabhojanena kaphodbhavā |

tṛṣṇā rasakṣayoktena lakṣaṇena kṣayātmikā ||

AS.ni.5.60 śoṣamehajvarādyanyadīrgharogopasargataḥ |

yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā ||

iti pañcamo 'dhyāyaḥ ||