atha ṣaṣṭho 'dhyāyaḥ |

AS.ni.6.1 athāto madātyayanidānaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.6.2 tīkṣṇokṣṇarūkṣasūkṣmāmlaṃ vyavāyyāśukaraṃ laghu |

vikāśi viśadaṃ madyamojaso 'smādviparyayaḥ ||

AS.ni.6.3 tīkṣṇādayo viṣe 'pyuktāścittopaplāvino guṇāḥ |

jīvitāntāya jāyante viṣe tūtkarṣavṛttitaḥ ||

AS.ni.6.4 tīkṣṇādibhirguṇairmadyaṃ mandādīnojaso guṇān |

daśabhirdaśa saṅkṣobhya ceto nayati vikriyām ||

AS.ni.6.5 ādye made dvitīye tu pramādāyatane sthitaḥ |

durvikalpahato mūḍhaḥ sukhamityavabudhyate ||

AS.ni.6.6 madhyamottamayoḥ sandhiṃ prāpya rājasatāmasaḥ |

niraṅkuśa iva vyālo na kiñcinnācarejjaḍaḥ ||

AS.ni.6.7 iyaṃ bhūmiravadyānāṃ dauśśīlyasyedamāspadam |

eko 'yaṃ bahumārgāyā durgaterdeśikaḥ param ||

AS.ni.6.8 niśceṣṭaḥ śavavacchete tṛtīye tu made sthitaḥ |

maraṇādapi pāpātmā gataḥ pāpatarāṃ daśām ||

AS.ni.6.9 dharmādharmaṃ sukhaṃ duḥkhamarthānartha hitāhitam |

yadāsakto na jānāti kathaṃ tacchīlayedbudhaḥ ||

AS.ni.6.10 madye moho bhayaṃ śokaḥ krodho mṛtyuśca saṃśritāḥ |

sonmādamadamūrcchāyāḥ sāpasmārāpatānakāḥ ||

AS.ni.6.11 yatraikaḥ smṛtivibhraṃśastatra sarvamasādhu yat |

ayuktiyuktamannaṃ hi vyādhaye maraṇāya vā |

madyaṃ trivargadhīdhairyalajjāderapi nāśanam ||

AS.ni.6.12 nātimādyanti balinaḥ kṛtāhārā mahāśanāḥ |

snigdhāḥ satvavayoyuktā madyanityāstadanvayāḥ |

medaḥkaphādhikā mandavātapittā dṛḍhāgnayaḥ ||

AS.ni.6.13 viparyaye 'timādyanti visrabdhāḥ kupitāśca ye |

madyena cāmlarūkṣeṇa sājīrṇe bahunāti ca ||

AS.ni.6.14 vātāt pittāt kaphāt sarvaiścatvāraḥ syurmadātyayāḥ |

sarve 'pi sarvairjāyante vyapadeśastu bhūyasā ||

AS.ni.6.15 sāmānyaṃ lakṣaṇaṃ teṣāṃ pramoho hṛdayavyathā |

viḍbhedaḥ satataṃ tṛṣṇā saumyāgneyo jvaro 'ruciḥ ||

AS.ni.6.16 śiraḥpārśvāsthirukkampo marmabhedastrikagrahaḥ |

urovibandhastimiraṃ kāsaśvāsaprajāgarāḥ ||

AS.ni.6.17 svedo 'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ |

pralāpaśchardirutkleśo bhramo duḥsvapnadarśanam ||

AS.ni.6.18 viśeṣājjāgaraśvāsakampamūrdharujo 'nilāt |

svapne bhramatyutpatati pretaiśca saha bhāṣate ||

AS.ni.6.19 pittāddāhajvarasvedamohātīsāratṛḍbhramāḥ |

deho haritahāridro raktanetrakapolatā |

śleṣmaṇā chardihṛllāsanidrodardāṅgagauravam ||

AS.ni.6.20 sarvaje sarvaliṅgatvam muktvā madyaṃ pibettu yaḥ |

sahasānucitaṃ cānyattasya dhvaṃsakavikṣayau ||

AS.ni.6.21 bhavetāṃ mārutāt kaṣṭau durbalasya viśeṣataḥ |

dhvaṃsake śleṣmaniṣṭhīvaḥ kaṇṭhaśoṣo 'tinidratā ||

AS.ni.6.22 śabdāsahatvaṃ tandrā ca vikṣaye 'ṅgaśiro 'tiruk |

hṛtkaṇṭharodhaḥ sammohaḥ kāsastṛṣṇā vamirjvaraḥ ||

AS.ni.6.23 nivṛtto yastu madyebhyo jitātmā buddhipūrvakṛt |

vikāraiḥ spūśyate jātu na sa śārīramānasaiḥ ||

AS.ni.6.24 rajomohāhitāhāraparasya syustrayo gadāḥ |

rasāsṛkcetanāvāhisrotorodhasamudbhavāḥ |

madamūrcchāyasanyāsā yathottarabalottarāḥ ||

AS.ni.6.25 mado 'tra doṣaiḥ sarvaiśca raktamadyaviṣairapi |

saktānalpadrutābhāṣaścalaskhalitaceṣṭitaḥ ||

AS.ni.6.26 rūkṣaśyāvāruṇatanurmade vātodbhave bhavet |

pittena krodhano raktapītābhaḥ kalahapriyaḥ ||

AS.ni.6.27 svalpasambaddhavāk pāṇḍuḥ kaphād dhyānaparo 'lasaḥ |

sarvātmā sannipātena raktāt stabdhāṅgadṛṣṭitā ||

AS.ni.6.28 pittaliṅgaṃ ca madyena vikṛtehāsvarāṅgatā |

viṣātkampo 'tinidrā ca sarvebhyo 'bhyadhikaśca saḥ |

lakṣayellakṣaṇotkarṣādvātādīn śoṇitādiṣu ||

AS.ni.6.29 aruṇaṃ nīlakṛṣṇaṃ vā khaṃ paśyan praviśettamaḥ |

śīghraṃ ca pratibudhyeta hṛtpīḍā vepathurbhramaḥ ||

AS.ni.6.30 kārśyaṃ śyāvāruṇā chāyā mūrcchāye mārutātmake |

pittena raktaṃ pītaṃ vā nabhaḥ paśyan viśettamaḥ ||

AS.ni.6.31 vibudhyeta ca sasvedo dāhatṛṭtāpapīḍitaḥ |

bhinnaviṇnīlapītābho raktapītākulekṣaṇaḥ ||

AS.ni.6.32 kaphena meghasaṅkśāśaṃ paśyannākāśamāviśet |

tamaścirācca budhyeta sahṛllāsaprasekavān ||

AS.ni.6.33 gurubhiḥ stamitairaṅgairārdracarmāvanaddhavat |

sarvākṛtistribhirdoṣairapasmāra ivāparaḥ ||

pātayatyāśu niśceṣṭaṃ vinā bībhatsaceṣṭitaiḥ ||

AS.ni.6.34 doṣeṣu madamūrcchāyāḥ kṛtavegeṣu dehinām |

svayamevopaśāmyanti sannyāso nauṣadhairvinā ||

AS.ni.6.35 vāgdehamanasāṃ ceṣṭāmākṣipyātibalā malāḥ |

sannyāsaṃ sannipatitāḥ prāṇāyatanasaṃśrayāḥ ||

AS.ni.6.36 kurvanti tena puruṣaḥ kāṣṭhabhūto mṛtopamaḥ |

mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate ||

AS.ni.6.37 agādhe grāhabahule salilaugha ivātaṭe |

sannyāse vinimajjantaṃ naramāśu nivartayet ||

AS.ni.6.38 madamānaroṣatoṣaprabhṛtibhiraribhirnijaiḥ pariṣvaṅgaḥ |

yuktāyuktaṃ ca samaṃ yuktiviyuktena madyena ||

AS.ni.6.39 balakāladeśasātmyaprakṛtisahāyāmayavayāṃsi |

pravibhajya tadanurūpaṃ yadi pibati tataḥ pibatyamṛtam ||

iti ṣaṣṭho 'dhyāyaḥ ||