atha saptamo 'dhyāyaḥ |

AS.ni.7.1 athāto 'rśasāṃ nidānaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.7.2 arivadviśasantītyarśāṃsi tāni punarbahuprakārāṇi subahūpadravāṇi ca pāyumeḍhrādisaṃśrayā māṃsakīlāḥ |

samāsatastu dvividhānyarśāṃsi sahajāni janmottarakālajāni ca |

punaśca dvividhāni śuṣkāṇyārdrāṇi ca |

sarveṣāṃ punaradhiṣṭānaṃ medo māṃsaṃ tvak ca |

sthūlāntrapratibaddho 'rdhapañcāṅgulo hi gudaḥ |

tasmin pūrva muktā valīsaṃjñāstisraḥ peśyo 'dhyardhāṅgulāḥ |

tāḥ pravāhiṇī visarjanī saṃvaraṇī ca |

romāntādadhyardhayavaṃ gudauṣṭhamāhuḥ |

prathamā tu gudauṣṭhādaṅgulamātro ||

AS.ni.7.3 tatra sahajānāṃ gudavalībījopataptirāyatanam |

tasyā dvividho hetuḥ mātāpitrorapacāro daivaṃ ca |

tābhyāṃ sannipātaprakopaḥ |

tasmāttānyasādhyāni |

etena kulajāḥ sarve vikārā vyākhyātāḥ ||

AS.ni.7.4 viśeṣatastu sahajāni durdarśanaparuṣapāṇḍūpacitadāruṇānyantarmukhāni bahūpadravopadrutāni bhavati ||

AS.ni.7.5 athetarāṇi ṣaḍvidhāni pṛthagdoṣaiḥ saṃsṛṣṭaiḥ sannipatitaiḥ śoṇitena ca |

tatra vātaśleṣmottarāṇi śuṣkāṇi raktapittottarāṇyārdrāṇi ||

AS.ni.7.6 doṣaprakopahetustu prāguktaḥ |

sa yadā malopacayamādadhāti punaścotkaṭakaviṣamakaṭhināsanasevanādudbhrāntayānoṣṭrādiprayāṇādativyavāyadbāstinetrāsamyakpraṇidhānādinā gudakṣaṇanādabhīkṣṇaṃ śītāmbusaṃsparśāccailaloṣṭatṛṇādisaṅgharṣāt pratatātipravāhaṇādvātamūtrapurīṣavegodīraṇadhāraṇāt strīṇāṃ camagarbhabhraṃśādgarbhotpīḍanādviṣamaprasūterevaṃvidhaścāparaḥ kupito vāyurapānastaṃ malamupacitamadhogatamāsādya gudavalīṣvādhatte |

tatastāsvabhiṣyaṇṇāsvarśāṃsi sambhavanti ||

AS.ni.7.7 teṣāṃ pūrvarūpāṇi kṛcchrāt paktirāntrakūjanamudgārabāhulyamamlako 'nnāśraddhāviṣṭambhośmagarbhābhanābhitvamāṭopo 'dhastāt kṛcchreṇa saśabdasya ca vāyoḥ pravṛttirbahumūtratvamalpapurīṣatā gudaparikartanaṃ sakthiradanamakṣṇoḥ śvayathuravimalendriyatvamālasyaṃ tandrā kārśyaṃ daurbalyamāśaṅkā grahaṇīdoṣaśophodarapāṇḍurogagulmeṣu |

jāteṣu caitāni liṅgāni pravyaktatarāṇi bhavanti ||

AS.ni.7.8 taiḥ khalvadhomārgoparodhādvāyurapāno nivartamānaḥ samānavyānodānaprāṇān pittaśleṣmāṇau ca prakopayannana lamupamṛdnāti ||

AS.ni.7.9 atha sarva evārśaso bhavatyatikṛśo vivarṇaḥ kṣāmo dīnaḥ pracuravibaddhavātamūtrapurīṣo 'śmarīśarkarāvānaniyatavibaddhamuktāmapakvabhinnaśuṣkavarcāstathāntarāśvetapāṇḍuharitapītaraktāruṇatanusāndrīpacchilopaveśī nābhivaṅkṣaṇoddeśapracuraparikartikānvitaḥ sagudaśūlapravāhikāpraharṣapramoho 'lpaśukraprajo 'lpabhuk sirāsantatagātraḥ krodhano durupacāraḥ krodhano durupacāraḥ kāsaśvāsapīnasatṛṣṇārocakapāṇipādavadanākṣikūṭaścayathukṣavathuvepathuvamathuparītastaimirikaḥ śiraḥśūlī kṣāmabhinnasvaraḥ karṇarogī sajvaraḥ sāṅgamardaḥ sarvaparvāsthiśūlo 'ntarāntarā hṛdayakukṣipārśvapṛṣṭhabastitrikagrahopataptaḥ pradhyānaparaḥ paramalasaśca ||

AS.ni.7.10 tatra vātolbaṇāni śuṣkamlānakaṭhinaparuṣarūkṣaśyāvāruṇāni tīkṣṇasphuṭitamukhāni viṣamamadhyāni kadamba puṣpatuṇḍikerīkarkandhusiddhārthavimbīkharjūraphalapramāṇāni vakrāṇi mitho visadṛśāni kaṭīpārśvādiṣvadhikavedanāni saśūlodāvartakarāṇi gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva |

kṛṣṇatvaṅnakhanayanavadanamalāśca bhavanti ||

AS.ni.7.11 pittolbaṇāni nīlāgrāṇi raktapītakṛṣṇāni mṛduśithilāni sparśāsahāni visragandhīni tanūni tanuraktasrāvīṇi dāhapākavanti jvaramohārucikarāṇi yakṛtprakāśāni śukajihvājalaukāvaktrasadṛśāni yavamadhyāni praklinnāni bhinnapītavarcāṃsi hāridratvaṅnakhādikarāṇi ca ||

AS.ni.7.12 śleṣmolbaṇāni mahāmūlāni sthirasnigdhapāṇḍuvṛttopacitāni gurustabdhaślakṣṇapicchilāni suptasuptāni sparśakṣamāṇi karīrapanasāsthigostanākārāṇyatimātrotthānapravāhikāvaṅkṣaṇānāhanābhiparikartikāhṛllāsaprasake kāsaśvāsapīnasārucicchardikṛchramūtrapramehaśītajvaraśophaśirogauravendriyopalepāgnimārdavaklaibyāmavikāraprabalāni na bhidyante na sravanti kaṇḍūbahulāni saśleṣmavasāprakāśātimalopaveśīni śuklatvaṅnakhādi karāṇica |

lakṣaṇasaṅkarāt saṃsargasannipātajāni vibhajet ||

AS.ni.7.13 raktolbaṇāni tu vaṭaprarohavidrumakākanandikāphalābhāni pittalakṣaṇāni ca tathā gāḍhapurīṣapratipīḍitānyatyarthaṃ duṣṭamuṣṇamasṛk sahasā visṛjanti |

tasyātipravṛttau raktakṣayopadravā bhavantīti |

bhavati cātra ślokaḥ ||

AS.ni.7.14 mudgakodravajūrṇāhvakarīracaṇakādibhiḥ |

rūkṣaiḥ saṅgrāhibhirvāyuḥ sve sthāne kupito balī ||

AS.ni.7.15 adhovahāni srotāṃsi saṃsrudhyādhaḥ praśoṣayan |

purīṣaṃ vātaviṇmūtrasaṅgaṃ kurvīta dāruṇam ||

AS.ni.7.16 tena tīvrarujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet |

ādhmānamudarāveṣṭo hṛllāsaḥ parikartanam ||

AS.ni.7.17 bastau ca sutarāṃ śūlaṃ gaṇḍe śvayathusambhavaḥ |

pavanasyordhvagāmitvaṃ tataśchardyarucijvarāḥ ||

AS.ni.7.18 hṛdrogagrahaṇīdoṣamūtrasaṅgapravāhikāḥ |

bādhiryatimiraśvāsaśirorukkāsapīnasāḥ ||

AS.ni.7.19 manovikārastṛṣṇāsrapittagulmodarādayaḥ |

te te ca vātajā rogā jāyante bhṛśadāruṇāḥ ||

AS.ni.7.20 durnāmnāmityudāvartaḥ paramo 'yamupadravaḥ |

vātābhibhūtakoṣṭhānāṃ tairvināpi sa jāyate ||

AS.ni.7.21 sahajāni tridoṣāṇi yāni cābhyantare balau |

sthitāni tānyasādhyani yāpyantegnibalādibhiḥ ||

AS.ni.7.22 dvandvajāni dvitīyāyāṃ balau yānyāśritāni ca |

kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca ||

AS.ni.7.23 bāhyāyāṃ tu balau jātānyekadoṣolbaṇāni ca |

arśāṃsi sukhasādhyāni nacirotpatitāni ca ||

AS.ni.7.24 meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu |

gaṇḍūpadāsyarūpāṇi picchilāni mṛdūni ca ||

AS.ni.7.25 vyāno gṛhītvā śleṣmāṇaṃ karotyarśastvaco bahiḥ |

kīlopamaṃ sthirakharaṃ carmakīlaṃ tu taṃ viduḥ ||

AS.ni.7.26 vātena todapāruṣyaṃ pittādasitaraktatā |

śleṣmaṇā snigdhatā tasya grathitatvaṃ savarṇatā ||

AS.ni.7.27 arśasāṃ praśame yatnamāśu kurvīta buddhimān |

tānyāśu hi gudaṃ badhvā kuryurbaddhagudodaram ||

iti saptamo 'dhyāyaḥ ||