athāṣṭamo 'dhyāyaḥ |
AS.ni.8.1 athāto 'tīsāragrahaṇīdoṣanidānaṃ vyākhyāsyāmaḥ |
iti ha smāhurātreyādayo maharṣayaḥ ||
AS.ni.8.2 atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ ||
AS.ni.8.3 kṛśaśuṣkāmiṣāsātmyatilapiṣṭavirūḍhakaḥ |
madyarūkṣātimātrānnairarśobhiḥ snehavibhramāt ||
AS.ni.8.4 kṛmibhyo vegarodhācca tadvidhaiḥ kupito 'nilaḥ |
visraṃsayatyadhobdhātuṃ hatvā tenaiva cānalam ||
AS.ni.8.5 vyāpadyānuśakṛt koṣṭhaṃ purīṣaṃ dravatāṃ nayan |
prakalpate 'tisārāya lakṣaṇaṃ tasya bhāvinaḥ ||
AS.ni.8.6 todo hṛdgudakoṣṭheṣu gātrasādo malagrahaḥ |
ādhyānamavipākaśca tatra vātena vijjalam ||
AS.ni.8.7 alpālpaṃ śabdaśūlāḍhyaṃ vibaddhamupaveśyate |
rūkṣaṃ saphenamacchaṃ ca grathitaṃ vā muhurmuhuḥ ||
AS.ni.8.8 tathā dagdhaguḍābhāsaṃ sapicchāparikartikam |
śuṣkāsyo bhraṣṭapāyuśca hṛṣṭaromā viniṣṭanan ||
AS.ni.8.9 pittena pītamasitaṃ hāridraṃ śādvalaprabham |
saraktamatidurgandhaṃ tṛṇmūrcchāsvedadāhavān ||
AS.ni.8.10 saśūlaḥ pāyusantāpapākavān śleṣmaṇā ghanam |
picchilaṃ tantumacchvetaṃ snigdhamāmaṃ kaphānvitam ||
AS.ni.8.11 abhīkṣṇaṃ guru durgandhaṃ vibaddhamanubaddharuk |
nidrāluralaso 'nnadviḍalpālpaṃ sapravāhikam ||
AS.ni.8.12 saromaharṣaḥ sotkleśo gurubastigudodaraḥ |
kṛte 'pyakṛtasaṃjñaśca sarvātmā sarvalakṣaṇaḥ ||
AS.ni.8.13 bhayena kṣobhite citte sapitto drāvayecchakṛt |
vāyustato 'tisāryeta kṣipramuṣṇaṃ dravaṃ plavam ||
AS.ni.8.14 vātapittasamaṃ liṅgairāhustadvacca śokataḥ |
atīsāraḥ samāsena dvedhā sāmo nirāmakaḥ ||
AS.ni.8.15 sāsṛṅnirasrastatrādye gauravādapsu majjati |
śakṛddurgandhamāṭopaviṣṭambhārtiprasekinaḥ ||
AS.ni.8.16 viparīto nirāmastu kaphāt pakvo 'pi majjati ||
AS.ni.8.17 atīsāreṣu yo nātiyatnavān grahaṇīgadaḥ |
tasya syādagnividhvaṃsakarairanyasya sevitaiḥ ||
AS.ni.8.18 sāmaṃ śakṛnirāmaṃ vā jīrṇe yenātisāryate |
so 'tisāro 'tisaraṇādāśukārī svabhāvataḥ ||
AS.ni.8.19 sāmaṃ sānnamajīrṇe 'nne jīrṇe pakvaṃ tu naiva vā |
akasmādvā muhurbaddhamakasmācchithilaṃ muhuḥ ||
AS.ni.8.20 cirakṛdgrahaṇīdoṣaḥ sañcayāccopaveśayet ||
AS.ni.8.21 sa caturdhā pṛthagdoṣaiḥ sannipātācca jāyate |
prāgrūpaṃ tasya sadanaṃ cirāt pacanamamlakaḥ ||
AS.ni.8.22 praseko vaktravairasyamarucistṛṭ klamo bhramaḥ |
ānaddhodaratā chardiḥkarṇakṣveḍāntrakūjanam ||
AS.ni.8.23 sāmānyalakṣaṇaṃ kārśyaṃ dhūmakastamako jvaraḥ |
mūrchā śirorugviṣṭambhaḥ śvayathuḥ karapādayoḥ ||
AS.ni.8.24 tatrānilāttāluśoṣastimiraṃ karṇayoḥ svanaḥ |
pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṃ viṣūcikā ||
AS.ni.8.25 raseṣu gṛddhiḥ sarveṣu kṣuttṛṣṇā parikartikā |
jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute ||
AS.ni.8.26 vātahṛdrogagulmārśaḥ plīhapāṇḍutvaśāṅkitaḥ |
cirādduḥkhaṃ dravaṃ śuṣkaḥ tanvāmaṃ śabdaphenavat ||
AS.ni.8.27 punaḥpunaḥ sṛjedvarcaḥ pāyurukśvāsakāsavān |
pittena nīlaṃ pītābhaṃ pītābhaḥ sṛjati dravam ||
AS.ni.8.28 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ |
śleṣmaṇā pacyate duḥkhamannaṃ chardirarocakaḥ ||
AS.ni.8.29 āsyopadehaniṣṭhīvakāsahṛllāsapīnasāḥ |
hṛdayaṃ manyate styānamudaraṃ stimitaṃ guru ||
AS.ni.8.30 udgāro duṣṭamadhuraḥ sadanaṃ strīṣvaharṣaṇam |
bhinnāmaśleṣmasaṃsṛṣṭaguruvarcaḥpravartanam ||
AS.ni.8.31 akṛśasyāpi daurbalyaṃ sarvaje sarvasaṅkaraḥ ||
AS.ni.8.32 sirāvibhāge ye coktā viṣamādyāstrayo 'gnayaḥ |
te 'pi syurgrahaṇīdoṣāḥ samastu svāsthyakāraṇam ||
AS.ni.8.33 vātavyādhyaśmarīkuṣṭhamehodarabhagandarāḥ |
arśāsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ ||