athāṣṭamo 'dhyāyaḥ |

AS.ni.8.1 athāto 'tīsāragrahaṇīdoṣanidānaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.8.2 atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ ||

AS.ni.8.3 kṛśaśuṣkāmiṣāsātmyatilapiṣṭavirūḍhakaḥ |

madyarūkṣātimātrānnairarśobhiḥ snehavibhramāt ||

AS.ni.8.4 kṛmibhyo vegarodhācca tadvidhaiḥ kupito 'nilaḥ |

visraṃsayatyadhobdhātuṃ hatvā tenaiva cānalam ||

AS.ni.8.5 vyāpadyānuśakṛt koṣṭhaṃ purīṣaṃ dravatāṃ nayan |

prakalpate 'tisārāya lakṣaṇaṃ tasya bhāvinaḥ ||

AS.ni.8.6 todo hṛdgudakoṣṭheṣu gātrasādo malagrahaḥ |

ādhyānamavipākaśca tatra vātena vijjalam ||

AS.ni.8.7 alpālpaṃ śabdaśūlāḍhyaṃ vibaddhamupaveśyate |

rūkṣaṃ saphenamacchaṃ ca grathitaṃ vā muhurmuhuḥ ||

AS.ni.8.8 tathā dagdhaguḍābhāsaṃ sapicchāparikartikam |

śuṣkāsyo bhraṣṭapāyuśca hṛṣṭaromā viniṣṭanan ||

AS.ni.8.9 pittena pītamasitaṃ hāridraṃ śādvalaprabham |

saraktamatidurgandhaṃ tṛṇmūrcchāsvedadāhavān ||

AS.ni.8.10 saśūlaḥ pāyusantāpapākavān śleṣmaṇā ghanam |

picchilaṃ tantumacchvetaṃ snigdhamāmaṃ kaphānvitam ||

AS.ni.8.11 abhīkṣṇaṃ guru durgandhaṃ vibaddhamanubaddharuk |

nidrāluralaso 'nnadviḍalpālpaṃ sapravāhikam ||

AS.ni.8.12 saromaharṣaḥ sotkleśo gurubastigudodaraḥ |

kṛte 'pyakṛtasaṃjñaśca sarvātmā sarvalakṣaṇaḥ ||

AS.ni.8.13 bhayena kṣobhite citte sapitto drāvayecchakṛt |

vāyustato 'tisāryeta kṣipramuṣṇaṃ dravaṃ plavam ||

AS.ni.8.14 vātapittasamaṃ liṅgairāhustadvacca śokataḥ |

atīsāraḥ samāsena dvedhā sāmo nirāmakaḥ ||

AS.ni.8.15 sāsṛṅnirasrastatrādye gauravādapsu majjati |

śakṛddurgandhamāṭopaviṣṭambhārtiprasekinaḥ ||

AS.ni.8.16 viparīto nirāmastu kaphāt pakvo 'pi majjati ||

AS.ni.8.17 atīsāreṣu yo nātiyatnavān grahaṇīgadaḥ |

tasya syādagnividhvaṃsakarairanyasya sevitaiḥ ||

AS.ni.8.18 sāmaṃ śakṛnirāmaṃ vā jīrṇe yenātisāryate |

so 'tisāro 'tisaraṇādāśukārī svabhāvataḥ ||

AS.ni.8.19 sāmaṃ sānnamajīrṇe 'nne jīrṇe pakvaṃ tu naiva vā |

akasmādvā muhurbaddhamakasmācchithilaṃ muhuḥ ||

AS.ni.8.20 cirakṛdgrahaṇīdoṣaḥ sañcayāccopaveśayet ||

AS.ni.8.21 sa caturdhā pṛthagdoṣaiḥ sannipātācca jāyate |

prāgrūpaṃ tasya sadanaṃ cirāt pacanamamlakaḥ ||

AS.ni.8.22 praseko vaktravairasyamarucistṛṭ klamo bhramaḥ |

ānaddhodaratā chardiḥkarṇakṣveḍāntrakūjanam ||

AS.ni.8.23 sāmānyalakṣaṇaṃ kārśyaṃ dhūmakastamako jvaraḥ |

mūrchā śirorugviṣṭambhaḥ śvayathuḥ karapādayoḥ ||

AS.ni.8.24 tatrānilāttāluśoṣastimiraṃ karṇayoḥ svanaḥ |

pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṃ viṣūcikā ||

AS.ni.8.25 raseṣu gṛddhiḥ sarveṣu kṣuttṛṣṇā parikartikā |

jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute ||

AS.ni.8.26 vātahṛdrogagulmārśaḥ plīhapāṇḍutvaśāṅkitaḥ |

cirādduḥkhaṃ dravaṃ śuṣkaḥ tanvāmaṃ śabdaphenavat ||

AS.ni.8.27 punaḥpunaḥ sṛjedvarcaḥ pāyurukśvāsakāsavān |

pittena nīlaṃ pītābhaṃ pītābhaḥ sṛjati dravam ||

AS.ni.8.28 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ |

śleṣmaṇā pacyate duḥkhamannaṃ chardirarocakaḥ ||

AS.ni.8.29 āsyopadehaniṣṭhīvakāsahṛllāsapīnasāḥ |

hṛdayaṃ manyate styānamudaraṃ stimitaṃ guru ||

AS.ni.8.30 udgāro duṣṭamadhuraḥ sadanaṃ strīṣvaharṣaṇam |

bhinnāmaśleṣmasaṃsṛṣṭaguruvarcaḥpravartanam ||

AS.ni.8.31 akṛśasyāpi daurbalyaṃ sarvaje sarvasaṅkaraḥ ||

AS.ni.8.32 sirāvibhāge ye coktā viṣamādyāstrayo 'gnayaḥ |

te 'pi syurgrahaṇīdoṣāḥ samastu svāsthyakāraṇam ||

AS.ni.8.33 vātavyādhyaśmarīkuṣṭhamehodarabhagandarāḥ |

arśāsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ ||

iti aṣṭamo 'dhyāyaḥ ||