atha trayodaśo 'dhyāyaḥ |

AS.ni.13.1 athātaḥ pāṇḍuśophavisarpanidānaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.13.2 pittapradhānāḥ kupitā yathoktaiḥ kopanairmalāḥ |

tatrānilena balinā kṣiptaṃ pittaṃ hṛdi sthitam ||

AS.ni.13.3 dhamanīlena samprāpya vyāpnuvatsakalāṃ tanum |

śleṣmatvagraktamāṃsāni pradūṣyāntaramāśritam ||

AS.ni.13.4 tvaṅmāṃsayostat kurute tvaci varṇānpṛthagvidhān |

pāṇḍuhāridraharitān pāṇḍutvaṃ teṣu cādhikam ||

AS.ni.13.5 yato 'taḥ pāṇḍurityuktaḥ sa rogaḥ tena gauravam |

dhātūnāṃ syācca śaithilyamojasaśca guṇakṣayaḥ ||

AS.ni.13.6 tato 'lparaktamedasko niḥsāraḥ syācchlathendriyaḥ |

mṛdyamānairivāṅgairnā dravatā hṛdayena ca ||

AS.ni.13.7 śūnākṣikūṭavadanaḥ kopanaḥ ṣṭhīvanolpavāk |

annadviṭśiśiradveṣī śīrṇaromā hatānalaḥ ||

AS.ni.13.8 sannasakthī jvarī śvāsī karṇakṣveḍī śramī bhramī |

sa pañcadhā pṛthagdoṣaiḥ samastairmṛttikādanāt ||

AS.ni.13.9 prāgrūpamasya hṛdayaspandanaṃ rūkṣatā tvaci |

aruciḥ pītamūtratvaṃ svedābhāvo 'lpavāhnitā ||

AS.ni.13.10 sādaḥ śramo 'nilāttatra gātraruktodakampanam |

kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā ||

AS.ni.13.11 śophānāhāsyavairasyaviṭśoṣāḥ pārśvamūrdharuk |

pittāddharitapītābhasirāditvaṃ jvarastamaḥ ||

AS.ni.13.12 tṛṭsvedamūrcchā śītecchā daurgandhyaṃ kaṭuvaktratā |

varcobhedo 'mlako dāhaḥ kaphācchuklasirāditā ||

AS.ni.13.13 tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ |

kāsaśchardiśca nicayānmiśraliṅgo 'tidussahaḥ ||

AS.ni.13.14 mṛt kaṣāyānilaṃ pittamūṣarā madhurā kapham |

dūṣayitvā rasādīṃśca raukṣyādbhuktaṃ virūkṣya ca ||

AS.ni.13.15 srotāṃsyapakvaivāpūrya kuryādrudhvā ca pūrvavat |

pāṇḍurogaṃ tataḥ śūnanābhipādāsyamehanaḥ ||

AS.ni.13.16 purīṣaṃ kṛmivanmuñcedbhinnaṃ sāsṛkkaphaṃ naraḥ |

yaḥ pāṇḍurogī seveta pittalaṃ tasya kāmalām ||

AS.ni.13.17 koṣṭhaśākhāśrayaṃ pittaṃ dagdhvāsṛṅmāṃsamāvahet |

hāridranetramūtratvaṅnakhavaktraśakṛttayā ||

AS.ni.13.18 dāhāvipākatṛṣṇāvān bhekābho durbalendriyaḥ |

bhavet pittolbaṇasyāsau pāṇḍurogādṛte 'pi ca ||

AS.ni.13.19 upekṣayā ca śophāḍhyā sā kṛchrā kumbhakāmalā |

haritaśyāvapītatvaṃ pāṇḍuroge yadā bhavet ||

AS.ni.13.20 vātapittādbhramastṛṣṇā strīṣvaharṣo mṛdujvaraḥ |

tandrābalānalabhraṃśo loḍharaṃ taṃ halīmakam ||

AS.ni.13.21 alasaṃ ceti śaṃsanti teṣāṃ pūrvamupadravāḥ |

śophapradhānāḥ kathitāḥ sa evāto nigadyate ||

AS.ni.13.22 pittaraktakaphān vāyurduṣṭo duṣṭān bahiḥsirāḥ |

nītvā ruddhagatistairhi kuryāt tvaṅmāṃsasaṃśrayam ||

AS.ni.13.23 utsedhaṃ saṃhataṃ śophaṃ tamāhurnicayādataḥ |

sarvam hetuviśeṣaistu rūpabhedānnavātmakam ||

AS.ni.13.24 doṣaiḥ pṛthagdvayaiḥ sarvairabhighātādviṣādapi |

dvidhā vā nijamāgantuṃ sarvāṅgaikāṅgajaṃ ca tam ||

AS.ni.13.25 pṛthūnnatagrathitatāviśeṣaiśca tridhā viduḥ |

sāmānyahetuḥ śophānāṃ doṣajānāṃ viśeṣataḥ ||

AS.ni.13.26 vyādhikarmopavāsādikṣīṇasya bhajato drutam |

atimātramathānyasya gurvamlasnigdhaśītalam |

lavaṇakṣāratīkṣṇoṣṇaśākāmbusvapnajāgaram ||

AS.ni.13.27 mṛdgrāmyamāṃsavallūramajīrṇaśramamaithunam |

padātermārgagamanaṃ yānena kṣobhiṇāpi vā ||

AS.ni.13.28 śvāsakāsātisārārśojaṭharapradarajvarāḥ |

viṣūcyalasakacchardigarbhavīsarpapāṇḍavaḥ ||

AS.ni.13.29 anye ca mithyopakrāntāstairdoṣā vakṣasi sthitāḥ |

ūrdhvaṃ śophamadho bastau madhye kurvanti madhyagāḥ ||

AS.ni.13.30 sarvāṅgāḥ sarvagataṃ pratyaṅgeṣu tadāśrayāḥ |

tatpūrvarūpaṃ davathuḥ sirāyāmo 'ṅgagauravam ||

AS.ni.13.31 vātācchophaścalo rūkṣaḥ khararomāruṇāsitaḥ |

saṅkocaspandaharṣārtitodabhedaprasuptimān ||

AS.ni.13.32 kṣiprotthānaśamaḥ śīghramunnamet pīḍitastanuḥ |

snigdhoṣṇamardanaiḥ śāmyedrātrāvalpo divā mahān ||

AS.ni.13.33 tvakca sarṣapalipteva tasmiṃścimicimāyate |

pītaraktāsitābhāsaḥ pittādātāmraromakṛt ||

AS.ni.13.34 śīghrānusārapraśamo madhye prāgjāyate tanoḥ |

satṛḍdāhajvarasvedadavakledamadabhramaḥ ||

AS.ni.13.35 śītābhilāṣī viḍbhedī gandhī sparśāsaho mṛduḥ |

kaṇḍūmān pāṇḍuromatvakkaṭhinaḥ śītalo guruḥ ||

AS.ni.13.36 snigdhaḥ ślakṣṇaḥ sthira styāno nidrācchardyagnisādakṛt |

ākrānto nonnamet kṛcchraśamajanmā niśābalaḥ ||

AS.ni.13.37 sravennāsṛk cirāt picchāṃ kuśaśastrādivikṣataḥ |

sparśoṣṇakāṅkṣī ca kaphādyathāsvaṃ dvandvajāstrayaḥ ||

AS.ni.13.38 saṅkarāddhetuliṅgānāṃ nicayānnicayātmakaḥ |

abhighātena śastrādicchedabhedakṣatādibhiḥ ||

AS.ni.13.39 himānilodadhyanilairbhallātakapikacchujaiḥ |

rasaiśśūkaiścasaṃsparśācchravayathuḥ syādvisarpavān ||

AS.ni.13.40 bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ ||

AS.ni.13.41 viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt |

daṃṣṭrādantanakhāpātādaviṣaprāṇināmapi ||

AS.ni.13.42 viṇmūtraśukropahatamalavadvastrasaṅkarāt |

viṣavṛkṣānilasparśādgarayogāvacūrṇanāt ||

AS.ni.13.43 mṛduścalo 'valambī ca śīghradāharujākaraḥ |

navo 'nupadravaḥ śophaḥ sādhyo 'sādhyaḥ pureritaḥ ||

AS.ni.13.44 syādvisarpo 'bhighātāntairdoṣairdūṣyaiśca śophavat |

tryadhiṣṭhānaṃ ca taṃ prāhurbāhyāntarubhayāśrayāt ||

AS.ni.13.45 yathottaraṃ ca duḥsādhyāstatra doṣā yathāyatham |

prakopaṇaiḥ prakupitā viśeṣeṇa vidāhibhiḥ ||

AS.ni.13.46 dehe śīghraṃ visarpanti te 'ntarantaḥsthitā bahiḥ |

bahiḥsthā dvitaye dvisthāḥ vidyāttatrāntarāśrayam ||

AS.ni.13.47 marmopatāpātsammohādayanānāṃ vighaṭṭanāt |

tṛṣṇātiyogādvegānāṃ viṣamaṃ ca pravartanāt ||

AS.ni.13.48 āśu cāgnibalabhraṃśādato bāhyaṃ viparyayāt |

tatra vātāt parīsarpo vātajvarasamavyathaḥ ||

AS.ni.13.49 śophasphuraṇanistodabhedāyāmārtiharṣavān |

pittāddrutagatiḥ pittajvaraliṅgo 'tilohitaḥ ||

AS.ni.13.50 kaphātkaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk |

svadoṣaliṅgaiścīyante sarve sphoṭairupekṣitāḥ ||

AS.ni.13.51 te pakvabhinnāḥ svaṃ svaṃ ca bibhrati vraṇalakṣaṇam |

vātapittājjvaracchardimūrchātīsāratṛḍbhramaiḥ ||

AS.ni.13.52 astibhedāgnisadanatamakārocakairyutaḥ |

karoti sarvamaṅgaṃ ca dīptāṅgārāvakīrṇavat ||

AS.ni.13.53 yaṃ yaṃ deśaṃ visarpaśca visarpati bhavetsa saḥ |

śāntāṅgārāsito nīlo rakto vāśu ca cīyate ||

AS.ni.13.54 agnidagdha iva sphoṭaiḥ śīghragatvāddrutañca saḥ |

marmānusārī vīsarpaḥ syādvāto 'tibalastataḥ ||

AS.ni.13.55 vyathetāṅgaṃ haretsaṃjñāṃ nidrāṃ ca śvāsamīrayet |

hidhmāṃ ca sa gato 'vasthāmīdṛśīṃ labhate na nā ||

AS.ni.13.56 kvaciccharmāratigrasto bhūmiśayyāsanādiṣu |

ceṣṭamānastataḥ kliṣṭo manodehaśramodbhavām ||

AS.ni.13.57 duṣprabodho 'śnute nidrāṃ so 'gnivīsarpa ucyate ||

AS.ni.13.58 kaphena ruddhaḥ pavano bhitvā taṃ bahudhā kapham |

raktaṃ vā vṛddharaktasya tvaksirāsnāvamāṃsagam ||

AS.ni.13.59 dūṣayitvā ca dīrghāṇuvṛttasthūlakharātmanām |

granthīnāṃ kurute mālāṃ raktānāṃ tīvrarugjvarām ||

AS.ni.13.60 śvāsakāsātisārāsyaśoṣahidhmāvamibhramaiḥ |

mohavaivarṇyamūrcchāṅgabhaṅgāgnisadanairyutām ||

AS.ni.13.61 ityayaṃ granthivīsarpaḥ kaphamārutakopajaḥ ||

AS.ni.13.62 kaphapittāt jvaraḥ stambho tandrānidrāśirorujaḥ |

aṅgāvasādavikṣepapralāpārocakabhramāḥ ||

AS.ni.13.63 mūrchāgnihānirbhedo 'sthnāṃ pipāsendriyagauravam |

āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati ||

AS.ni.13.64 prāyeṇāmāśaye gṛhṇannekadeśañca nātiruk |

piṭakairavakīrṇo 'tipītalohitapāṇḍuraiḥ ||

AS.ni.13.65 mecakābho 'sitaḥsnigdho malinaḥśophavān guruḥ |

gambhīrapākaḥ prājyoṣmā spṛṣṭaḥ klinno 'vadīryāte ||

AS.ni.13.66 paṅkavacchīrṇamāṃsaśca spaṣṭasnāyusirāgaṇaḥ |

śavagandhī ca vīsarpaḥ kardamākhyamuśanti tam ||

AS.ni.13.67 sarvajo lakṣaṇaiḥ sarvaiḥ sarvadhātvabhidarpaṇaḥ |

bāhyahetoḥ kṣatāt kruddhaḥ saraktaṃ pittamīrayan ||

AS.ni.13.68 visarpaṃ mārutaḥ kuryāt kulatthasadṛśaiścitam |

sphoṭaiḥ śophajvararujādāhāḍhyaṃ śyāvalohitam ||

AS.ni.13.69 asādhyau kṣatasarvotthau sarve cākrāntamarmakāḥ ||

AS.ni.13.70 śīrṇasnāyusirāmāṃsāḥ praklinnāḥ śavagandhayaḥ ||

iti trayodaśo 'dhyāyaḥ ||