atha pañcadaśo 'dhyāyaḥ |

AS.ni.15.1 athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.15.2 sarvārthānarthakaraṇe viśvasyāsyaikakāraṇam |

aduṣṭaduṣṭaḥ pavanaḥ śarīrasya viśeṣataḥ ||

AS.ni.15.3 sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ |

sraṣṭā dhātā vibhurviṣṇuḥ saṃhartā mṛtyurantakaḥ ||

AS.ni.15.4 tadaduṣṭau prayatnena yatitavyamataḥ sadā |

tasyoktaṃ doṣavijñāne karma prākṛtavaikṛtam ||

AS.ni.15.5 samāsādvyāsato doṣabhedīye nāma dhāma ca |

pratyekaṃ pañcadhā cāro vyāpāraśceha vaikṛtam ||

AS.ni.15.6 tasyocyate vibhāgena sanidānaṃ salakṣaṇam |

asaṅkhyamapi saṅkhyāyai yadaśītyā pureritam ||

AS.ni.15.7 dhātukṣayakarairvāyuḥ kupyatyatiniṣovitaiḥ |

caran srotaḥsu rikteṣu bhṛśaṃ tānyeva pūrayan ||

AS.ni.15.8 tebhyo 'nyadoṣapūrṇebhyaḥ prāpya vāvaraṇaṃ balī |

tatra pakvāśayaṃ kruddhaḥ śūlānāhāntrakujanam ||

AS.ni.15.9 malarodhāśmavardhmārśastrikapṛṣṭhakaṭīgraham |

karotyadharakāye ca tāṃstān kṛcchrānupadravān ||

AS.ni.15.10 āmāśaye tṛḍvamathuśvāsakāsaviṣūcikāḥ |

kaṇṭhoparodhamudgārān vyādhīnūrdhvaṃ ca nābhitaḥ ||

AS.ni.15.11 śrotrādiṣvindriyavadhaṃ tvaci sphuṭanarūkṣate |

rakte tīvrāṃ rujāṃ svāpaṃ tāpaṃ rāgaṃ vivarṇatām ||

AS.ni.15.12 aruṃṣyannasya viṣṭambhamaruciṃ kṛśatāṃ bhramam |

māṃsamedogato granthīṃstodāḍhyān karkaśān bhramam ||

AS.ni.15.13 gurvaṅgaṃ cātiruk stabdhaṃ muṣṭidaṇḍahatopamam |

asthisthaḥ sakthisandhyasthiśūlaṃ tīvraṃ balakṣayam ||

AS.ni.15.14 majjastho 'sthiṣu sauṣiryamasvapnaṃ santataṃ rujam |

śukrasya śīghramutsargaṃ saṅgaṃ vikṛtimeva vā ||

AS.ni.15.15 tadvadgarbhasya śukrasthaḥ sirāsvādhmānariktate |

tatsthaḥ snāvasthitaḥ kuryātgṛdhrasyāyāmakubjatāḥ ||

AS.ni.15.16 vātapūrṇadṛtisparśaṃ śophaṃ sandhigato 'nilaḥ |

prasāraṇākuñcanayoḥ pravṛttiṃ ca savedanām ||

AS.ni.15.17 sarvāṅgasaṃśrayastodabhedasphuraṇabhañjanam |

stambhanākṣepaṇasvāpasandhyākuñcanakampanam ||

AS.ni.15.18 yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhurmuhuḥ |

tadāṅgamākṣipatyeṣa vyādhirākṣepakaḥ smṛtaḥ ||

AS.ni.15.19 adhaḥpratihato vāyurvrajannūrdhvaṃ hṛdāśritāḥ |

nāḍīḥ praviśya hṛdayaṃ śiraḥ śaṅkhau ca pīḍayan ||

AS.ni.15.20 ākṣipet parito gātraṃ dhanurvaccāsya nāmayet |

kṛcchrāducchvasiti stabdhasrastamīlitadṛk tataḥ ||

AS.ni.15.21 kapota iva kūjecca nissaṃjñaḥ so 'patantrakaḥ ||

AS.ni.15.22 sa eva cāpatānākhyo mukte tu marutā hṛdi |

aśnuvīta muhuḥ svāsthyaṃ muhurasvāsthyamāvṛte ||

AS.ni.15.23 garbhapātasamutpannaḥ śoṇitātisravotthitaḥ |

abhighātasamutthaśca duścikitsyatamo hi saḥ ||

AS.ni.15.24 manye saṃstabhya vāto 'ntarāyacchan dhamanīryadā |

vyāpnoti sakalaṃ dehaṃ jatrurāyamyate tadā ||

AS.ni.15.25 antardhanurivāṅgaṃ ca vegaiḥ stambhaṃ ca netrayoḥ |

karoti jṛmbhāṃ daśanaṃ daśanānāṃ kaphodvamam ||

AS.ni.15.26 pārśvayorvedanāṃ vākyahanupṛṣṭhaśirograhat |

antarāyāma ityeṣa bāhyāyāmaśca tadvidhaḥ ||

AS.ni.15.27 dehasyabahirāyāmāt pṛṣṭhato hriyate śiraḥ |

uraścetkṣipyate tatra kandharā cāvamṛdyate ||

AS.ni.15.28 danteṣvāsye ca vaivarṇyaṃ prasvedaḥ stabdhagātratā |

bāhyāyāmaṃ dhanuṣkampaṃ bruvate veginaṃ ca tam ||

AS.ni.15.29 vraṇaṃ marmāśritaṃ prāpya samīraṇasamīraṇāt |

vyāyacchanti tanuṃ doṣāḥ sarvāmāpādamastakam ||

AS.ni.15.30 tṛṣyataḥ pāṇḍugātrasya vraṇāyāmaḥ sa varjitaḥ |

gate vege bhavet svāsthyaṃ sarveṣvākṣepakeṣu tu ||

AS.ni.15.31 jihvātilekhanācchuṣkabhakṣaṇādabhighātataḥ |

kupito hanumūlasthaḥ sraṃsayitvānilo hanū ||

AS.ni.15.32 karoti vivṛtāsyatvamathavā saṃvṛtāsyatām |

hanusraṃsaḥ sa tena syāt kṛcchrāccarvaṇabhāṣaṇam ||

AS.ni.15.33 vāgvāhinīsirāsaṃstho jihvāṃ stambhayate 'nilaḥ |

jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā ||

AS.ni.15.34 śirasā bhārabharaṇādatihāsyaprabhāṣaṇāt |

uttrāsavakrakṣavathukharakārmukakarṣaṇāt ||

AS.ni.15.35 viṣamādupadhānācca kaṭhinānāṃ ca carvaṇāt |

vāyurvivṛddhastaistaiśca vātalairūrdhvamāsthitaḥ ||

AS.ni.15.36 vakrīkaroti vaktrārdhamuktaṃ hasitamīkṣitam |

tato 'sya kampate murdhā vāksaṅgaḥ stabdhanetratā ||

AS.ni.15.37 dantacālaḥ svarabhraṃśaḥ śrutihāniḥ kṣavagrahaḥ |

gandhājñānaṃ smṛtermoṣastrāsaḥ suptasya jāyate ||

AS.ni.15.38 niṣṭhīvaḥ pārśvato yāyādekasyākṣṇornimīlanam |

jatrorūrdhavaṃ rujāstīvrāḥ śarīrārdhe 'dhare 'pi vā ||

AS.ni.15.39 tamāhurarditaṃ kecidekāyāmamathāpare |

raktamāśritya pavanaḥ kuryānmūrdhadharāḥ sirāḥ ||

AS.ni.15.40 rūkṣāḥ savedanāḥ kṛṣṇāḥ so 'sādhyaḥ syāt sirāgrahaḥ |

gṛhītvārdhaṃ tanorvāyuḥ sirāḥ snāyūrviśoṣya ca ||

AS.ni.15.41 pakṣamanyataraṃ hanti sandhibandhān vimokṣayan |

kṛtsno 'rdhakāyastasya syādakarmaṇyo vicetanaḥ ||

AS.ni.15.42 ekāṅgarogaṃ taṃ kecidanye pakṣavadhaṃ viduḥ |

sarvāṅgarogaṃ tadvacca sarvakāyāśrite 'nile ||

AS.ni.15.43 śuddhavātahataḥ pakṣaḥ kṛcchrasādhyatamo mataḥ |

kṛcchrastvanyena saṃsṛṣṭo vivarjyaḥ kṣatahetukaḥ ||

AS.ni.15.44 āmabaddhāyanaḥ kuryāt saṃstabhyāṅgaṃ kaphānvitaḥ |

asādhyaṃ hatasarvehaṃ daṇḍavaddaṇḍakaṃ marut ||

AS.ni.15.45 aṃsamūlasthito vāyuḥ sirāḥ saṅkocya tatragāḥ |

bāhupraspanditaharaṃ janayatyapavāhukam ||

AS.ni.15.46 talaṃ pratyaṅgulīnāṃ yā kaṇḍarā bāhupṛṣṭhataḥ |

bāhuceṣṭāpaharaṇī viśvācī nāma sā smṛtā ||

AS.ni.15.47 vāyuḥkaṭyāṃ sthitaḥ sakthnaḥ kaṇḍarāmākṣipedyadā |

tadā khañjo bhavejjantuḥ paṅguḥ sakthnordvayorapi ||

AS.ni.15.48 kampate gamanārambhe khañjanniva ca yāti yaḥ |

kalāyakhañjaṃ taṃ vidyānmuktasandhiprabandhanam ||

AS.ni.15.49 śītoṣṇadravasaṃśuṣkagurusnigdhairniṣevitaiḥ |

jīrṇājīrṇe tathāyāsasaṅkṣobhasvapnajāgaraiḥ ||

AS.ni.15.50 saśleṣmamedaḥpavanamāmamatyarthasañcitam |

abhibhūyetaraṃ doṣamurū cet pratipadyate ||

AS.ni.15.51 sakthyāsthanā prapūryāntaḥ śleṣmaṇā stimitena tat |

tadā stabhnāti tenorū stabdhau śītāvacetanau ||

AS.ni.15.52 parakīyāviva gurū syātāmatibhṛśavyathau |

dhyānāṅgamardastaimityatandrācchardyarucijvaraiḥ ||

AS.ni.15.53 saṃyutaḥ pādasadanakṛcchroddharaṇasuptibhiḥ |

tamūrustambhamityāhurāḍhyavātamathāpare ||

AS.ni.15.54 vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ |

jñeyaḥ kroṣṭukaṇīrṣastu sthūlaḥ kroṣṭukaśīrṣavat ||

AS.ni.15.55 ruk pāde viṣamanyaste śramādvā jāyate yadā |

vātena gulphamāśritya tamāhurvātakaṇṭakam ||

AS.ni.15.56 pārṣṇi pratyaṅgulīnāṃ yā kaṇḍarā mārutārditā |

sakthyutkṣepaṃ nigṛhṇāti gṛdhrasīṃ tāṃ pracakṣate ||

AS.ni.15.57 viśvācī gṛddhrasī coktā khallī tīvrarujānvitā |

hṛṣyete caraṇau yasya bhvetāṃ ca prasuptavat ||

AS.ni.15.58 pādaharṣaḥ sa vijñeyaḥ kaphamārutakopajaḥ |

pādayoḥ kurute dāhaṃ pittāsṛkasahito 'nilaḥ ||

AS.ni.15.59 viśeṣataścaṅkramite pādadāhaṃ tamādiśet ||

iti pañcadaśo 'dhyāyaḥ ||