caturtho 'dhyāyaḥ |
AS.Ci.4.1 athātaḥ kāsacikitsitaṃ vyākhyāsyāmaḥ |
iti hasmāhurātreyādayo maharṣayaḥ ||
AS.Ci.4.2 kevalānilajaṃ kāsaṃ snehairādāvupācaret |
vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ ||
AS.Ci.4.3 lehairdhūmaistatahābhyaṅgasvedasekāvagāhanaiḥ |
bastibhirbaddhaviḍvātaṃ sapittaṃ tvaurdhvabhaktikaiḥ ||
AS.Ci.4.4 guḍūcīkaṇṭakārībhyāṃ pṛthak triṃśatpalādrase |
prasthaḥ siddho ghṛtādvātakāsanudvahnidīpanaḥ ||
AS.Ci.4.5 kṣārarāsnāvacāhiṅgupāṭhāyaṣṭyāhvadhānyakaiḥ |
dviśāṇaiḥ sarpiṣaḥ prasthaṃ pañcakolayutaiḥ pacet ||
AS.Ci.4.6 daśamūlasya niryūhe pītaṃ maṇḍānupāyinā |
sakāsaśvāsahṛtpārśvagrahaṇīrogagulmanut ||
AS.Ci.4.7 kāśmaryatriphalāvyoṣaśaṭhīdrākṣāparūṣakam |
dve pāṭhe devadārvṛddhisvaguptāgnikagokṣuram ||
AS.Ci.4.8 vyāghnītāmalakīmedākākanāsāśatāvarīḥ |
vidārī ca ghṛtaprasthaḥ karṣāṃśaistairvipācitaḥ ||
AS.Ci.4.9 kṣīreṇa ca jayatyāśu jvarakāsahalīmakān |
gulmāruciyakṛtplīhaśirohṛtpārśvavedanāḥ ||
AS.Ci.4.10 kāmalārśonilāṣṭhīlākṣataśophakṣayāṃśca saḥ |
droṇe 'pāṃ sādhayedrāsnādaśamūlaśatāvarīḥ |
palonmitā dvikuḍavaṃ kulatthaṃ badaraṃ yavam ||
AS.Ci.4.11 tulārdhaṃ cājamāṃsasya tena sādhyaṃ ghṛtāḍhakam |
samakṣīraṃ palāṃśaiśca jīvanīyaiḥ samīkṣya tat ||
AS.Ci.4.12 prayuktaṃ vātarogeṣu pānanāvanabastibhiḥ |
pañcakāsān śiraḥkampaṃ yonivaṅkṣaṇavedanām |
sarvāṅgaikāṅgarogāṃśca saplīhordhvānilān jayet ||
AS.Ci.4.13 vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit |
aśokabījakṣavakajantughnāñjanapadmakaiḥ ||
AS.Ci.4.14 sabiḍaiśca ghṛtaṃ siddhaṃ taccūrṇaṃ vā ghṛtāplutam |
lihyāt payaścānupibedājaṃ kāsābhipīḍitaḥ ||
AS.Ci.4.15 viḍaṅgaṃ nāgaraṃ rāsnāṃ pippalī hiṅgu saindhavam |
bhāṅgarkṣīraśca taccūrṇaṃ pibedvā ghṛtamātrayā |
sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu ||
AS.Ci.4.16 durālabhāṃ śṛṅgaveraṃ śaṭhīṃ rāsnāṃ sitopalām |
lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vātaje ||
AS.Ci.4.17 dusparśāṃ pippalīṃ mustaṃ bhārṅgīṃ karkaṭakīṃ śaṭhīm |
purāṇaguḍatailābhyāṃ cūrṇitānyavalehayet ||
AS.Ci.4.18 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārṅgīṃ tadvadeva ca |
pibet kṛṣṇāṃ ca koṣṇena salilena sasaindhavām ||
AS.Ci.4.19 mustunā sasitāṃ śuṇṭhīṃ dadhnā vā kaṇareṇukāḥ |
pibet badaramajño vā madirādadhimastubhiḥ |
athavā pippalīkalkaṃ ghṛtabhṛṣṭaṃ sasaindhavam ||
AS.Ci.4.20 kāsī sapīnaso dhūmaṃ snaihikaṃ vidhinā pibet |
hidhmāśvāsoktadhūmāṃśca kṣīramāṃsarasāśanaḥ ||
AS.Ci.4.21 grāmyānūpaudakaiḥ śāliyavagodhūmaṣaṣṭikān |
rasairmāṣātmaguptānāṃ yūṣairvā bhojayeddhitān ||
AS.Ci.4.22 yavānīpippalībilvamadhyanāgaracitrakaiḥ |
rāsnājājīpṛthakparṇīpalāśaśāṭhipauṣkaraiḥ ||
AS.Ci.4.23 siddhāṃ snigdhāmlalavaṇāṃ peyāmanilaje pibet |
kaṭīhṛtpārśvakoṣṭhārtiśvāsahidhmāpraṇāśinīm ||
AS.Ci.4.24 daśamūlarase tadvat pañcakolaguḍānvitām |
pibet samatilāṃ peyāṃ kṣaireyīṃ vā sasaindhavām |
mātsyakaukkuṭavārāhairmāṃsairvā sājyasaindhavām ||
AS.Ci.4.25 vāstuko vāyasīśākaṃ kāsaghnaḥ suniṣaṇṇakaḥ |
kaṇṭakāryāḥ phalaṃ patraṃ bālaṃ śuṣkaṃ ca mūlakam ||
AS.Ci.4.26 snehāstailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ |
dadhimastvāranālāmlaphalāmbumadirāḥ pibet ||
AS.Ci.4.27 pittakāse tu sakaphe vamanaṃ sarpiṣā hitam |
tathā madanakāśmaryamadhukakvathitairjalaiḥ |
phalayaṣṭyāhvakalkairvā vidārīkṣurasāplutaiḥ ||
AS.Ci.4.28 pittakāse tanukaphe trivṛtāṃ madhurairyutām |
yuñjyādvirekāya yutāṃ ghanaśleṣmaṇi tiktakaiḥ ||
AS.Ci.4.29 hṛtadoṣo himaṃ snigdhaṃ svādu saṃsarjanaṃ bhajet |
ghane kaphe tu śiśiraṃ rūkṣaṃ tiktopasaṃhitam ||
AS.Ci.4.30 pippalīmustayaṣṭyāhvadrākṣāmūrvāmahauṣadham |
lākāmṛtāphaladrākṣātvakkṣīrīpippalīsitāḥ ||
AS.Ci.4.31 dusparśākarkaṭīśuṇṭhīśaṭhīdrākṣāsitābalāḥ |
nidigdhikāmūlaphalaṃ vaṭabījaṃ rasāñjanam ||
AS.Ci.4.32 kharjūraṃ pippalī vāṃśī śvadaṃṣṭrā ceti pañca te |
ghṛtakṣaudrayutā lehāḥ ślokārdhaiḥ pittakāsinām |
payo 'nupānāṃ śṛṅgīṃ vā lihyātsājyasitāmadhu ||
AS.Ci.4.33 lehaḥ paitte sitādhātrīkṣaudradrākṣāhimotpalaiḥ |
sakaphe sābdamaricaḥ saghṛtaḥ sānile hitaḥ ||
AS.Ci.4.34 mṛdvīkārdhaśataṃ triṃśat pippalīḥ śarkarāpalam |
lehayenmadhunā gorvā kṣīrapasya śakṛdrasam ||
AS.Ci.4.35 tvagelāvyoṣamṛdvīkāpippalīmūlapauṣkaraiḥ |
lājamustaśaṭhīrāsnādhātrīphalabibhītakaiḥ |
śarkarākṣaudrasarpirbhirleho hṛdrogakāsahā ||
AS.Ci.4.36 pippalyāmalakadrākṣālājalākṣāsitopalāḥ |
sañcūrṇya paktvā payasā lihyāt kṣaudrāṣṭabhāgikāḥ ||
AS.Ci.4.37 vidārīkṣumṛṇālānāṃ rasān kṣīraṃ sitopalām |
pibet kṣaudreṇa saṃyojya pittakāsamapohati ||
AS.Ci.4.38 madhurairjāṅgalarasairyavaśyāmākakodravāḥ |
mudgādiyūṣaiḥ śākaiśca tiktakairmātrayā hitāḥ ||
AS.Ci.4.39 ghanaśleṣmaṇi lehāśca tiktakā madhusaṃyutāḥ |
śālayaḥ syustanukaphe ṣaṣṭikāśca rasādibhiḥ |
śarkarāmbho 'nupānārthaṃ drākṣekṣusvarasaḥ payaḥ ||
AS.Ci.4.40 kākolībṛhatīmedādvayaiḥ savṛṣanāgaraiḥ |
pittakāse rasakṣīrapeyāyūṣān prakalpayet ||
AS.Ci.4.41 drākṣāṃ kaṇāṃ pañcamūlaṃ tṛṇākhyaṃ ca pacejjale |
tena kṣīraṃ śṛtaṃ śītaṃ pibet samadhuśarkaram ||
AS.Ci.4.42 sādhitāṃ tena peyāṃ vā suśītāṃ madhunānvitām |
śaṭhīddrīberabṛhatīśarkarāviśvabheṣajam |
piṣṭvā rasaṃ pibet pūtaṃ vastreṇa ghṛtamūrchitam ||
AS.Ci.4.43 mahiṣyajāvīgokṣīradhātrīphalarasaiḥ samaiḥ |
sarpiḥ siddhaṃ pibet tadvanmadhureṇa gaṇena vā ||
AS.Ci.4.44 kvāthīkṛtenekṣurase kṣīrayuktena sādhitam |
saśarkaraṃ pibet prātarlihyādvā mākṣikānvitam ||
AS.Ci.4.45 kṣīrivṛkṣāḍkurakvāthe pakvaṃ kṣīrasamaṃ ghṛtam |
pāyayet pittakāsārtaṃ madhunā vāvalehayet ||
AS.Ci.4.46 medāṃ vidārīṃ kākolīṃ svayaṃguptāphalaṃ balām |
śarkarāṃ jīvakaṃ mudgamāṣaparṇyau durālabhām ||
AS.Ci.4.47 kalkīkṛtya pacet sarpiḥ kṣīreṇāṣṭaguṇena tat |
pānabhojanaleheṣu prayuktaṃ pittakāsajit ||
AS.Ci.4.48 lihyādvā cūrṇameteṣāṃ kaṣāyamathavā pibet |
kaphakāsī pibedādau surakāṣṭhāt pradīpitāt ||
AS.Ci.4.49 snehaṃ parisrutaṃ vyoṣayavakṣārāvacūrṇitam |
snigdhaṃ virecayedūrdhvamadho mūrdhni ca yuktitaḥ ||
AS.Ci.4.50 tīkṣṇairvirekairbalinaṃ saṃsargīṃ cāsya yojayet |
yavamudgakulatthānnairuṣṇarūkṣaiḥ kaṭūtkaṭaiḥ ||
AS.Ci.4.51 kāsamardakavārtākavyāghnīkṣārakaṇānvitaiḥ |
dhānvabailarasaiḥsnehaustilasarṣapanimbajaiḥ ||
AS.Ci.4.52 daśamūlāmbu gharmāmbu madya madhvambu vā pibet |
mūlaiḥ pauṣkaraśamyākapaṭolairanvitaṃ niśām ||
AS.Ci.4.53 pibedvāri sahakṣaudraṃ kāleṣvannasya vā triṣu |
pippalīpippalīmūlaṃ śṛṅgaveraṃ bibhītakam ||
AS.Ci.4.54 devadārvabhayā mustaṃ pippalīviśvabheṣajam |
guḍūcī pippalībhāṅrgīśṛṅgīkarkaṭakasya ca ||
AS.Ci.4.55 vyoṣadāruciḍaṅgāni triphalāśarkarābalāḥ |
nidigdhikāyā mūlatvaṅmaricaiḥ saha yojitā ||
AS.Ci.4.56 śikhikukkuṭapiñchānāṃ maṣī kṣāro yavodbhavaḥ |
viśālā pippalīmūlaṃ trivṛtā ca madhudravāḥ ||
AS.Ci.4.57 kaphakāsaharā lehāḥ sapta ślokārdhayojitāḥ |
madhunā maricaṃ lihyānmadhunaiva ca joṅgakam ||
AS.Ci.4.58 pṛthagrasāṃśca madhunā vyāghrīvārtākabhṛṅgajān |
kāsaghnasyāśvaśakṛtaḥ surasasyāsitasya ca ||
AS.Ci.4.59 devadāruśaṭhīrāsnākarkaṭākhyādurālabhāḥ |
pippalī nāgaraṃ mustaṃ pathyādhātrīsitopalāḥ ||
AS.Ci.4.60 madhutailayutāvetau lehau vātānuge kaphe |
viḍaṅgaṃ saindhavaṃ hiṅgu kuṣṭhaṃ vyoṣaṃ manaḥśilām ||
AS.Ci.4.61 kāse śvāse ca hidhmāyāṃ lihyāt kṣaudraghṛtāplutam |
guḍakṣāroṣaṇakaṇādāḍimaṃ śvāsakāsajit |
kramātpaladvayārdhākṣakarṣārdhākṣapalonmitam ||
AS.Ci.4.62 dve pale dāḍimādaṣṭAu guḍādvyoṣāt palatrayam |
rocanaṃ dīpanaṃ svaryaṃ pīnasaśvāsakāsajit ||
AS.Ci.4.63 pāṭhāśuṇṭhīśaṭhīmūrvāgavākṣīpippalīghanam |
piṣṭvā gharmāmbunā hiṅgusaindhavābhyāṃ yutaṃ pibet |
tadvanmustāśaṭhīśuṇṭhīnāgarātiviṣabhayāḥ ||
AS.Ci.4.64 pibejjvaroktaṃ pathyādi saśṛṅgīkaṃ ca pācanam |
athavā dīpyakatrivṛdviśālāghanapauṣkaram ||
AS.Ci.4.65 sakaṇaṃ kvathitaṃ mūtre kaphakāsī jale 'pi vā |
tailabhṛṣṭaṃ ca vaidehīkalkākṣaṃ sasitopalam ||
AS.Ci.4.66 pāyayet kaphakāsaghnaṃ kulatthasalilāplutam |
sauvarcalābhayādhātrīpippalīkṣāranāgaram ||
AS.Ci.4.67 cūrṇitaṃ sarpiṣā vātakaphakāsaharaṃ pibet |
daśamūlāḍhake prasthaṃ ghṛtasyākṣasamaiḥ pacet ||
AS.Ci.4.68 puṣkarāhvaśaṭhīvilvasurasavyoṣahiṅgubhiḥ |
peyānupānaṃ tat sarvavātaśleṣmāmayāpaham ||
AS.Ci.4.69 nirguṇḍīpatraniryāsasādhitaṃ kāsajidghṛtam |
ghṛtaṃ rase viḍaṅgānāṃ vyoṣagarbhaṃ ca sādhitam ||
AS.Ci.4.70 punarnavsitāṭikāsurasakāsamardāmṛtā |
paṭolabṛhatīphaṇijjakarasaiḥ payaḥsaṃyutaiḥ |
ghṛtaṃ trikaṭunā ca siddhamupayujya sañjāyate |
na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam ||
AS.Ci.4.71 samūlaphalapatrāyāḥ kaṇṭakāryā rasāḍhake |
ghṛtaprasthaṃ balāvyoṣaviḍaṅgaśaṭhidāḍimaiḥ ||
AS.Ci.4.72 sauvarcalayavakṣāramūlāmalakapauṣkaraiḥ |
vṛścīvabṛhatīpathyāyavānīcitrakardhibhiḥ ||
AS.Ci.4.73 mṛdvīkācavyavarṣābhūdurālambhāmlavetasaiḥ |
śṛṅgītāmalakībhārṅgīrāsnāgokṣurakaiḥ pacet ||
AS.Ci.4.74 kalkaistat sarvakāseṣu śvāsahidhmāsu ceṣyate ||
AS.Ci.4.75 kaṇṭakāryāstulāṃ kṣuṇṇāṃ paktvā droṇe 'mbhasaḥ pacet |
tenāḍhakena kvāthasya ghṛtaprasyaṃ picūnmitaiḥ ||
AS.Ci.4.76 rāsnādusparśaṣaṅgranthāpippalīdvayacitrakaiḥ |
sauvarcalayavakṣārakṛṣṇāmūlaiśca tajjayet ||
AS.Ci.4.77 kāsaśvāsakaphaṣṭhīvahidhmārocakapīnasān |
pacedvyāghnītulāṃ kṣuṇṇāṃ vahe 'pāmāḍhakasthite ||
AS.Ci.4.78 kṣipet pūte tu sañcūrṇya vyoṣarāsnāmṛtāgnikān |
śṛṅgīrbhārṅgīghanagranthidhanvayāsān palārdhakān ||
AS.Ci.4.79 sarpiṣaḥ ṣoḍaśapalaṃ catvāriṃśatpalāni ca |
matsyaṇḍikāyāḥ śuddhāyāḥ punaśca tadadhiśrayet ||
AS.Ci.4.80 darvīlepini śīte ca pṛthak dvikuḍavaṃ kṣipet |
pippalīnāṃ tavakṣīryā mākṣikasyānavasya ca ||
AS.Ci.4.81 leho 'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit |
triphalāpippalīpāṭhāsārivābṛhatīdvayam |
maricaṃ padmakaṃ mustamuśīraṃ cākṣasammitam ||
AS.Ci.4.82 paktvā jalāḍhake pādaśeṣe kṣīrapalāṣṭakam |
datvā guḍasya ca palaṃ pacedādarvilepanāt ||
AS.Ci.4.83 lehaḥ kapholbaṇaṃ kāsaṃ sarvameva niyacchati |
sādhitaṃ kṣīramebhirvā tilakṣaudrayutaṃ pibet ||
AS.Ci.4.84 śamanaṃ ca pibeddhūmaṃ śodhanaṃ bahale kaphe ||
AS.Ci.4.85 manaḥśilālamadhukamāṃsīmuste 'ṅgudītvacaḥ |
dhūmaṃ kāsaghnavidhinā pītvā kṣīraṃ pibedanu ||
AS.Ci.4.86 niṣṭhyūtānte guḍayutaṃ koṣṇaṃ dhūmo nihanti saḥ |
vātaśleṣmottarān kāsānacireṇa cirantanān ||
AS.Ci.4.87 prapauṇḍarīkaṃ madhukaṃ śārṅgeṣṭālaṃ manaḥśilām |
maricaṃ pippalīṃ drākṣāmelāṃ surasamañjarīm ||
AS.Ci.4.88 kṛtvā vartiṃ pibeddhūmaṃ kṣaumacailānuvartinī |
ghṛtāktāmanu ca kṣīraṃ pibet tadvat guḍāmbu vā ||
AS.Ci.4.89 nepālītālamaricalākṣāñjanakuṭannaṭaiḥ |
uśīrarohiṣaphaladrāmilīvaṃśalekhanaiḥ ||
AS.Ci.4.90 pūrvakalpena dhūmo 'yaṃ sānupāno vidhīyate |
kārpāsāsthyaśvagandhā ca dhūmaḥ kāsavināśanaḥ |
kośātakīphalānmadhyaiḥ pibedvā samanaḥśilaiḥ ||
AS.Ci.4.91 tamakaḥ kaphakāse tu syāccet pittānubandhajaḥ |
pittakāsakriyāṃ tatra yathāvasthaṃ prayojayat ||
AS.Ci.4.92 kaphānubandhe pavane kuryāt kaphaharāṃ kriyām |
pittānubamdhayorvātakaphayoḥ pittanāśinīm ||
AS.Ci.4.93 vātaśleṣmātmake śuṣke snigdhamārdre virūkṣaṇam |
kāse karma sapitte tu kaphaje tiktasaṃyutam ||