atha ṣaṣṭho 'dhyāyaḥ |

AS.Ci.6.1 athātaḥ śvāsahidhmācikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.6.2 śvāsahidhmā yatastulyahetvādyāḥ sādhanaṃ tataḥ |

tulyameva tadārtaṃ ca pūrvaṃ svedairupācaret ||

AS.Ci.6.3 snigdhairlavaṇatailāktaṃ srotassu grathitaḥ kaphaḥ |

tairlīno 'pi vilīnosya koṣṭhaṃ prāptaḥ sunirharaḥ ||

AS.Ci.6.4 bhavet kheṣu mṛdutvaṃ ca mārute cānulomatā |

svinnaṃ ca bhojayedannaṃ snigdhamānūpajai rasaiḥ ||

AS.Ci.6.5 dadhyuttareṇa vā dadyāttato 'smai vamanaṃ mṛdu |

viśeṣāt kāsavamathuhṛdgrahasvarasādine ||

AS.Ci.6.6 pippalīsaindhavakṣaudrayuktaṃ vātāvirodhi yat |

nirhṛte sukhamāproti sakaphe duṣṭavigrahe ||

AS.Ci.6.7 srotaḥsu ca viśuddheṣu caratyavihato 'nilaḥ |

dhmānodāvartatamake mātuluṅgāmlavetasaiḥ ||

AS.Ci.6.8 hiṅgupīlubiḍayuktamannaṃ syādanulomanam |

sasaidhavaṃ phalāmlaṃ vā koṣṇaṃ dadyādvirecanam ||

AS.Ci.6.9 ete hi kaphasaṃruddhagatiprāṇaprakopajāḥ |

tasmāttanmārgaśudhyarthamūrdhvādhaḥ śodhanaṃ hitam ||

AS.Ci.6.10 udīryate bhṛśataraṃ mārgarodhādvahajjalam |

yathā tathānilastasya mārgamasmādviśodhayet ||

AS.Ci.6.11 aśāntau kṛtasaṃśuddherdhūmairlīnaṃ malaṃ haret |

haridrāpatrameraṇmūlaṃ lākṣāṃ manaḥśilām ||

AS.Ci.6.12 sadevadārvalaṃ māṃsīṃ piṣṭvā vartiṃ prakalpayet |

tāṃ ghṛtāktāṃ pibeddhūmaṃ yavān vā ghṛtasaṃyutān ||

AS.Ci.6.13 madhūcchiṣṭaṃ sarjarasaṃ ghṛtaṃ vā guruvāguru |

candanaṃvājaśṛṅgaṃ vā bālānvā snāva vā gavām ||

AS.Ci.6.14 ṛṣyagodhakuraṅgaiṇacarmaśṛṅgakhurāṇi vā |

gugguluṃ vā manohvāṃ vā sālaniryāsameva vā ||

AS.Ci.6.15 sallakīṃ gugguluṃ lohaṃ padmakaṃ ca ghṛtāplutam ||

AS.Ci.6.16 avaśyaṃ svedanīyānāmasvedyānāmapi kṣaṇam |

svedayet sasitākṣīrasukhoṣṇasnehasecanaiḥ ||

AS.Ci.6.17 utkārikopanāhaiśca svedādhyāyoktabheṣajaiḥ |

uraḥ kaṇṭhaṃ ca mṛdubhiḥ sāme tvāmavidhiṃ caret ||

AS.Ci.6.18 atiyogoddhataṃ vātaṃ dṛṣṭvā pavananāśanaiḥ |

snigdhai rasādyairnātyuṣṇairabhyaṅgaiśca śamaṃ nayet ||

AS.Ci.6.19 anutkliṣṭakaphāsvinnadurbalānāṃ hi śodhanāt |

vāyurlabdhāspado marma saṃśoṣyāśu haredasūn ||

AS.Ci.6.20 kaṣāyalehasnehādyaisteṣāṃ saṃśamayedataḥ |

kṣīṇakṣatātisārāsṛkpittadāhānubandhajān ||

AS.Ci.6.21 madhurasnigdhaśītādyairhidhmāśvāsānupācaret |

kulatthadaśamūlānāṃ kvāthe syurjāṅgalā rasāḥ |

yūṣāśca śigruvārtākakāsaghnavṛṣamūlakaiḥ ||

AS.Ci.6.22 pallavairnimbakulakabṛhatīmātuluṅgajaiḥ |

vyāghrīdurālabhāśṛṅgībilvamadhyatrikaṇṭakaiḥ ||

AS.Ci.6.23 sāmṛtāgnikulatthaiśca yūṣaḥ syāt kvathitairjalai |

tadvadrāsnābṛhatyādibalāmudgaiḥ sacitrakaiḥ ||

AS.Ci.6.24 peyā ca citrakājājīśṛṅgīsauvarcalairhitā |

daśamūlena vā kāsaśvāsahidhmārujāpahā ||

AS.Ci.6.25 daśamūlaśaṭhīrāsnābhārṅgībilvardhipauṣkaraiḥ |

kulīraśṛṅgīcapalātāmalakyamṛtauṣadhaiḥ ||

AS.Ci.6.26 pibet kaṣāyaṃ jīrṇe 'smin peyāṃ tairevasādhitām |

śāliṣaṣṭikagodhūmayavamudgakulatthabhuk ||

AS.Ci.6.27 kāsahṛdgrahapārśvārtihidhmāśvāsapraśāntaye |

saktūnvārkāṅkurakṣīrabhāvitānāṃ samākṣikān |

yavānāṃ daśamūlādiniḥkvāthalulitān pibet ||

AS.Ci.6.28 anne ca yojayet kṣārahiṅvājyabiḍadāḍimān |

sapauṣkaraśaṭhīvyoṣamātuluṅgāmlavetasān ||

AS.Ci.6.29 daśamūlasya vā kvāthamathavā devadāruṇaḥ |

pibedvā vāruṇīmaṇḍaṃ hidhmāśvāsī pipāsitaḥ ||

AS.Ci.6.30 pippalīpippalīmūlapathyājantughnacitrakaiḥ |

kalkitairlepite rūḍhe nikṣipet ghṛtabhājane ||

AS.Ci.6.31 takraṃ māsasthitaṃ taddhi dīpanaṃ śvāsakāsajit |

pāṭhāṃ madhurasāṃ dāru saralaṃ ca niśi sthitam ||

AS.Ci.6.32 surāmaṇḍe 'lpalavaṇaṃ pibet prasṛtasammitam |

śirīṣakundakadalīkusumaṃ pippalīyutam ||

AS.Ci.6.33 taṇḍulāmbuplutaṃ hidhmāśvāsakāsaharaṃ param |

āranālena piṣṭvā vā mātuluṅgarasānvitān ||

AS.Ci.6.34 hiṅgusauvarcalakaṇākolamudgān jalena vā |

koṣṇena bhārṅgīṃ śuṇṭhīṃ ca kṣāraṃ vā maricānvitam ||

AS.Ci.6.35 svakvāthapiṣṭāṃ lulitāṃ bāṣpikāṃ pāyayeta vā |

svarasaṃ saptaparṇasya puṣpāṇāṃ vā śirīṣataḥ ||

AS.Ci.6.36 hidhvāśvāse madhukaṇāyuktaṃ pittakaphānuge |

utkārikā tugākṛṣṇāmadhūlīguḍanāgaraiḥ ||

AS.Ci.6.37 pittānubandhe yoktavyā pavane tvanubandhini |

śvāviṭchaśāmiṣakaṇāghṛtaśalyakaśoṇitaiḥ ||

AS.Ci.6.38 suvarcalārasavyoṣasarpirbhiḥ sahitaṃ payaḥ |

anuśālyodanaṃ peyaṃ vātapitte 'nubandhini ||

AS.Ci.6.39 caturguṇāmbusiddhaṃ vā chāgaṃ saguḍanāgaram |

pippalīmūlamadhukaguḍagośvaśakṛdrasān |

hidhmābhiṣyandakāsaghnān lihyānmadhughṛtānvitān ||

AS.Ci.6.40 gogajāśvavarāhoṣṭrakharameṣājaviḍrasān ||

AS.Ci.6.41 samadhvaikaikaśo lihyādbahuśleṣmāthavā pibet |

catuṣpāccarmaromasthikhuraśṛṅgodbhavāṃ maṣīm ||

AS.Ci.6.42 tathaiva vājigandhāyā lihyācchvāsī kapholbaṇaḥ |

kṣāraṃ vā triphalāpāṭhābṛhatīphalamūlajam ||

AS.Ci.6.43 muktāpravālavaiḍūryaśaṅkhasaugandhikāñjanam |

masāragallasphaṭikakācailālavaṇadvayam ||

AS.Ci.6.44 apāmārgaphalaṃ tāmramayo rūpyaṃ śaṇāt phalam |

jyotīrasena tallihyādayo vaikaṃ madhudravam ||

AS.Ci.6.45 śaṭhīpauṣkaradhātrīrvā pauṣkaraṃ vā kaṇānvitam |

gairikāñjanakṛṣṇā vā svarasaṃ vā kapitthajam ||

AS.Ci.6.46 rasena vā kapitthasya dhātrīsaindhavapippalīḥ |

ghṛtakṣaudreṇa vā pathyā viḍaṅgoṣaṇapippalīḥ ||

AS.Ci.6.47 lihyādvā pippalīdrākṣāpathyāśṛṅgīdurālabhāḥ |

ghṛtamākṣikatailairvā tryūṣaṇaṃ kṣārasaṃyutam |

pippalīkṣaudrayuktau vā rasau dhātrīkapitthayoḥ ||

AS.Ci.6.48 sitopalātvāmalakī drākṣā gośvaśakṛdrasam |

kolalājamadhudrākṣāpippalīnāgarāṇi vā ||

AS.Ci.6.49 guḍatailaniśādrākṣākaṇārāsnoṣaṇāni vā |

pibedrasāmbumadyādyairlehauṣadharajāṃsi vā ||

AS.Ci.6.50 jīvantīmustasurasatvagelādvayapauṣkaram |

caṇḍātāmalakīlohabhārṅgīnāgaravālakam ||

AS.Ci.6.51 karkaṭākhyāśaṭhīkṛṣṇānāgakesaracorakam |

upayuktaṃ yathākāmaṃ cūrṇaṃ dviguṇaśarkaram ||

AS.Ci.6.52 pārśvarugjvarakāsaghnaṃ hidhmāśvāsaharaṃ param |

jīvantī corakaḥ śṛṅgī pauṣkaraṃ surasaḥ śaṭhī ||

AS.Ci.6.53 pippalītvagbiḍakṣāraśuṇṭhīhiṅvamlavetasam |

elātāmalakībhārṅgīvṛkṣāmlaṃ ceti cūrṇitam ||

AS.Ci.6.54 rasena mātuluṅgasya madyena haviṣāthavā |

līḍhaṃ prayuktamanne vā kevalaṃ copayojitam ||

AS.Ci.6.55 hidhmāśvāsavibandhārśaḥkāsahṛtpārśvaśūlanut |

śaṭhītāmalakībhārṅgīcaṇḍāvālakapauṣkaram ||

AS.Ci.6.56 śarkarāṣṭaguṇaṃ cūrṇaṃ hidhmāśvāsaharaṃ param |

tulyaṃ guḍaṃ nāgaraṃ ca bhakṣayennāvayeta vā ||

AS.Ci.6.57 laśunasya palāṇḍorvā mūlaṃ gṛñjanakasya vā |

candanādvā rasaṃ dadyānnārīkṣīreṇa nāvanam ||

AS.Ci.6.58 saśarkarāṃ pippalī vā madhukaṃ vā madhudravam |

stanyena makṣikāviṣṭhāmalaktakarasena vā ||

AS.Ci.6.59 sasaindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena vā ghṛtam |

kalkitairmadhuradravyaistat pibennāvayeta vā ||

AS.Ci.6.60 sakṛduṣṇaṃ sakṛcchītaṃ vyatyāsāt sasitaṃ madhu |

tadvat payastahāsiddhamadhobhāgauṣadhairghṛtam ||

AS.Ci.6.61 kaṇāsauvarcalakṣāravayasthāhiḍgucorakaiḥ |

sakāyasthairghṛtaṃ mastu daśamūlarase pacet ||

AS.Ci.6.62 tat pibejjīvanīyairvā lihyāt samadhu sādhitam |

tejovatyabhayā kuṣṭhaṃ pippalī kaṭurohiṇī ||

AS.Ci.6.63 pūkīkaṃ pauṣkaraṃ mūlaṃ palāśaścitrakaḥ śaṭhī |

paṭudvayaṃ tāmalakī jīvantī bailvapeśikā ||

AS.Ci.6.64 vacāpatraṃ ca tālīsaṃ karṣāṃśaistairviṃpācayet |

hiṅgupādairghṛtaprasthaṃ pītamāśu nihanti tat ||

AS.Ci.6.65 śvāsānilārśograhaṇīhidhmāhṛtpārśvavedanāḥ |

siddhaṃ vā puramañjiṣṭhālākṣāsarjarasaiḥ pibet ||

AS.Ci.6.66 sapadmakamanohvālairghṛtaprasthaṃ picūnmitaiḥ |

vatsakādipratīvāpaṃ siddhaṃ vā prathame gaṇe ||

AS.Ci.6.67 sapañcalavaṇaṃ sarpiḥ śvāsakāsānapohati |

hiṃsrāviḍaṅgapūtīkatrikaṭutriphalāgnikaiḥ ||

AS.Ci.6.68 kolamātrairghṛtaprasthaṃ pācayet salilāḍhake |

kṣīraprasthadvayopetaṃ tat kāsaśvāsapīnasān ||

AS.Ci.6.69 arśāṃsyarocakaṃ gulmaṃ kṣayaṃ hidhmāṃ ca nāśayet |

saindhavārdhāṃśayuktaṃ vā purāṇaṃ pāyayedghṛtam |

dhānvantaraṃ vṛṣaghṛtaṃ dādhikaṃ tryūṣaṇādi vā ||

AS.Ci.6.70 śītāmbusekaḥ sahasā trāsavikṣepabhīśucaḥ |

harṣerṣyocchvāsarodhāśca hitaṃ kīṭaiśca daṃśanam ||

AS.Ci.6.71 yat kiñcit kaphavātaghnamuṣṇaṃ vātānulomanam |

tat sevyaṃ prāyaśo yacca sutarāṃ mārutāpaham ||

AS.Ci.6.72 vātakṛdvā kaphaharaṃ kaphakṛdvānilāpaham |

kāryaṃ naikāntikaṃ tābhyāṃ prāyaḥ śreyo 'nilāpaham ||

AS.Ci.6.73 sarveṣāṃ bṛṃhaṇe hyalpaḥ śakyaśca prāyaśo bhavet |

nātyarthaṃ śamane 'pāyo bhṛśośakyaśca karśane ||

AS.Ci.6.74 śamanairbṛṃhaṇaiścāto bhūyiṣṭhaṃ tānupācaret |

kāsaśvāsakṣayacchardihidhmāścānyonyabheṣajaiḥ ||

iti ṣaṣṭho 'dhyāyaḥ ||