atha daśamo 'dhyāyaḥ |

AS.Ci.10.1 athāto 'rśasa cikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.10.2 atha khalu balavantamarśobhirupadrutaṃ yathārhasnehopasnigdhasvinnamanilavedanāvṛddhiśamanārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantaṃ śuciṃ kṛtasvastyayanaṃ bhuktaviṇmūtramavyathaṃ same śucau vivikte deśe sādhāraṇe vyabhre kāle śayyāyāṃ same phalake vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyaṃ uttānamunnatakaṭīdeśaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthisandhimalajjārhairāptaparicārakaiḥ suparigṛhītaṃ kṛtvā tato 'sma ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantramṛjvanusukhaṃ śanaiḥ pāyau praṇidadhyāt |

pravāhaṇapraviṣṭaṃ cārśo 'bhivīkṣyapicuplotakayoranyatareṇāvaguṇṭhitayā śalākayotpīḍya yathoktavidhināgnikṣārābhyāmupācaret samyaṅnirvāpayecca ||

AS.Ci.10.3 mahānti prāṇavataśchitvā dahet |

chatrākārāṇyūrdhvavisṛtāni kṣārasūtreṇa badhvā ||

AS.Ci.10.4 tato yantramapanīyotthāpyāturaṃ svabhyaktagudajaghanavaṅkṣaṇaṃ yathākālamuṣṇodakakoṣṭhe 'vagāhayet |

tato nivātamagāraṃ praveśyācārikamupadiśet ||

AS.Ci.10.5 sāvaśeṣaṃ punardāhayet |

evaṃ saptarātrātsaptarātrādekaikamupakramet |

bahuṣu tu prāgdakṣiṇaṃ tato vāmaṃ vāmāt pṛṣṭhāgrajam |

ekāhāttu sarvāṇi dahato 'tiyogokto deṣaḥ |

tatra śuṣkāṇyagninā kṣāreṇa vā sādhayet |

kṣāreṇaiva mṛdunārdrāṇi |

eṣa sarvapradeśeṣvarśasāṃ dahanavikalpaḥ |

tṛtīye tu gudavalau pratyākhyāyopacarenna vetyeke ||

AS.Ci.10.6 atha samyagdagdhe vātānulomyamannābhiruciragnerdīptirlāghavamindriyaprasādo yathoktopadravanivṛttirbalavarṇopapattiśca |

asamyagdāhe tu kṣārāgnikarmaṇorvidhimīkṣet ||

AS.Ci.10.7 bastivedanāyāṃ kuṣṭhaśatapuṣpādevadārusurabhipunarnavāgarukalkena nābheradhaḥ sarvamālimpet |

mūtrapurīṣapratīghāte varaṇālambusairaṇḍapunarnavāśvadaṃṣṭrāsurabhīsuṣavīkaṣāyaṃ sukhoṣṇaṃ svabhyaktapṛṣṭhakaṭīvaṅkṣaṇagudasya pariṣeke 'vāahe vā yojayet |

kṣīraṃ sasnehaṃ tailameva vā |

dagdheṣu cārśaḥsu śakṛcchaithilyārthaṃ trivṛdvāstukopodakācuñjcuparṇīśākayuktamannamaśnīyāt ||

AS.Ci.10.8 anilānalarakṣaṇottejanārthaṃ dehapuṣṭaye ca snehādīn samyagāsevet |

saṃśodhanāḥ pralepādyāḥ kaṣāyāstailayuktayaḥ |

vraṇādhikāramālocya yoktavyā hatnāmasu ||

AS.Ci.10.9 athānavacāraṇīyaśastrakṣārāgnervātakapholbaṇāni doṣasampūrṇatvānnirgatāni sastambhakaṇḍūśophaśūlāni kṣāracitrakakuṣṭhabilvamūlakasiddhena tailena vā kṛṣṇāhibiḍālauṣṭrajalaukaḥsūkaravasābhirvābhyajya |

piṇḍena svedayeddravasvedena vā |

dhūpayecca saghṛtaśamīpatrārkamūlamānuṣakeśāhinirmokabiḍālacarmabhiḥ |

kuñjaravarāhavṛṣaśakṛtsaktusarjarasairvā |

surasābṛhatīpippalyaśvagandhābhirvā saghṛtābhiḥ |

ariṣṭaśigrupatrakulatthavacābhirvā |

pradihyācca snuhīkṣīrayuktena haridrācūrṇena |

gomūtrapiṣṭairvā kukkuṭaśakṛnniśāpippalīguñjāmūlaiḥ |

gopittapiṣṭābhirvā dantīcitrakasuvarcikābhiḥ |

sudhākṣīrapiṣṭairvā guḍakṛṣṇāsaindhavakuṣṭhaśirīṣabījaiḥ |

tadvacca gajāsthitutthabhallātakalāṅgalīkulīraśṛṅgīvacābhayāhiṃgukuṣṭhabilvaśigrumūlakabījanimbāśvamārapatrapīlumūlaiḥ bastamūtrapiṣṭairvā sudhākāṇḍārkakṣīratumbaprasavakarañjaiḥ |

pippalyādibhirvānuvāsanadravyaiḥ |

ebhirhi pradigdhānya śārṃsi duṣṭamasṛksañcitaṃ picchāṃ ca vimucya praśāmyanti |

ebhiśca tailānyabhyaṅgārthamupakalpayet ||

AS.Ci.10.10 tathā kāsīsasaindhavālapippalīkuṣṭhaśuṇṭhīviḍaṅgavidārīlāṅgalīkaravīrārdrakasvarṇakṣīrīdantīcitrakālarkasūdhāpayobhistailaṃ caturguṇamūtravipakvamapradūṣayat gudamabhyaṅgāt kṣāravadarśāṃsi śātayati |

tailābhyaktaṃ vā pāyupradeśaṃ pakveṣṭakāśakalaistīkṣṇakoṭibhiragnivarṇairmahiṣīmūtranirvāpitairniṣpīḍayan dvikālaṃ saptadināni svedayet |

anantāṃ ca yathoktenāvagāharena |

tato gate saptarātre pūtīkarañjapallavakalkena sasaindhavena snuhī payasā vartiṃ kṛtvā nātiśuṣkāṃ gude vidadhyāt |

kṛtaviṇmūtraṃ cāvagāhe sthāpayet |

prātaḥ sāyaṃ caiṣa vidhiḥ pratyahamekāntaraṃ vā yāvattrirātram |

tato devadālīkṣāraharītakīḥ śīlayet |

evamarśāṃsi śīryante ||

AS.Ci.10.11 atha harītakīpākavidhiḥ |

sajālamūlaṃ jīmūtakamantardhūmaṃ dahet tasyabhasmanorddhāḍhakaṃ gomūtrapātradvayenaikaviṃśatikṛtvo gālayet |

tatastena kṣāramūtreṇa kuṭajacitrakavyādhighātacūrṇaprasṛtatrayānvitena pathyāśatadvayamāghanībhāvāt pacet |

avatīrṇaṃ ca tamavalehaṃ vyoṣarajaḥprasṛtayuktaṃ ghṛtabhāvite bhājane nidadhyāt |

sa lehaḥ sāvalehavijayādvayopayogamabhyasyamāno gudajajaṭharajaghanavaṅkṣaṇaśūlagarānāhagulmapāṇḍurogāśmarīśarkarāśvāsakāsān niyacchati |

sadā ca patrabhaṅgodakena koṣṇenāmbunā vā śaucamācaret |

apravartamānaṃ ca rudhiramucchūnakaṭhineṣvarśaḥsu jalaukābhiḥ sūcīkūrcena vā pravartayet ||

AS.Ci.10.12 agnisāde gudaśophaśūlārtau ca hiṅgvardhakarṣaṃ sauvarcalayavakṣārendrayavapippalīnāṃ pṛthak karṣaṃ mūrvārdhapalaṃ pāṭhāpalaṃ śuṇṭhīdvipalaṃ caikatra cūrṇitamuṣṇāmbusarpirmadyādyairupayojyam |

trilavaṇādicūrṇaṃ vā |

hiṅgvativiṣākuṣṭhasvarjikākṣārabiḍalavaṇāni vā dviguṇottarāṇi prathojayet |

prāṇadāṃ vā takrānupānaṃ saguḍām |

prātaḥ prāgbhaktaṃ vā niranno vā takramaharahastasmin jīrṇe takre sāyaṃ takrapeyāṃ sasaindhavāṃ pibet |

takreṇaiva vā lājasaktūnavalihyāt |

pīlūni vā takrānupānāni prātaḥ pakṣaṃ pakṣārdhaṃ vā prayojayet |

kaṭukikāmūlakalkaṃ vā prātastakreṇa ||

AS.Ci.10.13 śuṇṭhīcitrakapunarnavākvāthasiddhaṃ vā kṣīram |

gomūtraparisrute vā bahukṛtvo jīmūtakakṣāra uṣitā harītakīḥ |

gomūtrārdhadroṇasiddhaṃ vā kṣaudravadabhayāśatam |

vāsiṣṭhaharītajīrvā |

bhallātakāni vā rasāyanopadeśena punarnavāmalaṃbusāṃ vā śophoktavidhinā guḍārdrakaṃ vā ||

AS.Ci.10.14 sakutumanthaṃ vā bhallātakacūrṇayuktaṃ nātilavaṇaṃ takreṇa |

takreṇa vāṣāḍhakārtikamārgaśīrṣāṇāṃ māsānāmanyatamasmin puṣyayoge samuddhṛtaṃ citrakamathavā mastuyūṣakṣīraghṛtatailādyanyatamena ||

AS.Ci.10.15 citrakamūlakvāthaṃ vā lehatāṃ gataṃ samadhuguḍaṃ takrāśī śīlayet |

kalaśe vāntaścitrakamūlatvakkalkaliptaśuṣke jātaṃ dadhi kālaśeyaṃ vā pānabhojaneṣu |

evaṃ bhārṅgyāsphotaguḍūcīpañcakoleṣu takrakalpaḥ ||

AS.Ci.10.16 ghṛtaghaṭe vā hapuṣopakuñcikādhānakājamodājājīśaṭhīkāravīyavānīcitrakapippalīdvayapippalīmūlacūrṇāsutaṃ jātaṃ takram |

takrameva vātimandavahniḥ saptāhasasnehamamlamanamlaṃ vā sānnamanannaṃ vā śīlayet ||

AS.Ci.10.17 tatastakrasiddhāni kramaśo 'rśoghnalaghudīpanīyadravyadhānyapiśitaśākopakalpitāni peyāayūṣarasavyañjanāni |

takraṃ hi paramauṣadhamanilakaphārtīnāṃ viśeṣājjaṭharāśritānām |

tatrāpi viśeṣeṇa durnāmrām |

na hi tadvihatānyarśāṃsi punaḥ prarohanti |

bhūmāvapi tanniṣicyamānamaharahaḥ samūlamucchinatti tṛṇajālamapsvapi ca śaivālam |

tadviśodhiteṣu punardehasrotaḥsūpacīyamāno 'nnarasaḥ puṣṭibalavarṇaujasāmāśu vṛddhaye sampadyate ||

AS.Ci.10.18 madyapaśca seveta cavyacitrakājājīcūrṇānuviddhaṃ śīdhuṃ gauḍaṃ vā |

sauvarcalahapuṣānvitāṃ vā surām ||

AS.Ci.10.19 abhayāpalāṣṭakaṃ dviguṇāmalakamindravāruṇīpalapañcakaṃ ca dviguṇakapitthamadhyaṃ loddhraviḍaṅgailavālukapippalīmaricāni dvipalāṃśāni jarjaritānyudakabhāre vipācya pādaśeṣaṃ rasaṃ pūtaśītaṃ guḍatulādvayena dhātakīpalāṣṭakena saṃyojya ghṛtabhājane 'rdhamāsasthaṃ prātarannakāle vopayuñjīta |

ayamabhayāriṣṭo 'rśograhaṇīpāṇḍuhṛdrogakāmalāyakṣmaviṣamajvaraplīhagulmodaraśvayathukuṣṭhakṛmigranthyarbudaghno 'gnirucivarṇakaraśca ||

AS.Ci.10.20 dantīcitrakatriphalādaśamūlāni pālikānyudakadroṇe sādhayitvā pādaśeṣe pūtaśīte tasmin guḍatulārdhaṃ dhātakīkuḍavaṃ ca prakṣipya ghṛtabhājane māsamuṣito dantyariṣṭaḥ samānaḥ pūrveṇa |

durālabhāyāḥ prasthamabhayāmalakavṛṣapāṭhācitrakadantīmahauṣadhīnāṃ pratyekaṃ dvipalamambhasāṃ droṇe pūrvavat siddhaṃ pūtaśītaṃ śarkarātulayonmiśraṃ madhughṛtapriyaṅgupippalīcavikākalkalipteghṛtakumbhe pakṣaṃ nidhāpayet |

ayaṃ durālabhāriṣṭaḥ samānaḥ pūrveṇa ||

AS.Ci.10.21 navāmalakapalaśataṃ pippalīnāgapuṣpakuḍavadvayaṃ pālikāni cavyacitrakakramukalodhrapāṭhāmaricaviḍaṅgamañjiṣṭhailavālukapippalīmūlānyardhapalāṃśikāni dārvīśatāhvendrāhvāsārivādvayamustakuṣṭhānyaikadhyaṃ ca jaladroṇadvaye 'rdhāvaśeṣaṃ sādhayet |

sa rasaḥ pūtaśītaḥ samadrākṣāsvarasaḥ sitāpalaśatadvayena kṣaudrārdhaprasthena pṛthak kārṣikeṇa ca tvagelālodhrakuṭannaṭāmbusevyakramukakesaracūrṇena yukto guḍaśarkarādhūpite ghṛtabhāṇḍe prakṣipya pakṣamupekṣito 'yamāmalakāriṣṭaḥ samānaḥ pūrveṇa |

akālavalīpalitakhalatiśamanaśca ||

AS.Ci.10.22 guggulupalacatuṣṭayamāmalakaprasthaṃ dhātakīprasthamabhayāśatamakṣaśatañca guḍapalaśatadvayaṃ pālikāni pañcakolājamojacaturjātakakaṭphalamustamaricāni daśapalikāni ca khaṇḍadrākṣādāḍimāni sarvamaikadhyamambhasāplāvyāloḍya ca purāṇe jatusṛte droṇakṣame bhājane nikṣipya sthāpayet |

gandhavarṇarasopapannaṃ cāsavamabhisamīkṣya taṃ kumbhamikṣurasasya pūrayet |

eṣa ṣaṇmāsasthito guggulvāsavaḥ samānaḥ pūrveṇa ||

AS.Ci.10.23 amadyapo vā pibecca śṛtaśītamalpamudakaṃ śṛtaṃ dhānyanāgarābhyām |

laghunā pañcamūlena vā |

pañcakolakājājīkāravīgajaśauṇḍībilvaśalāṭupāṭhātumburudhānyakairvā ||

AS.Ci.10.24 ebhiśca phalāmlān yamakasnigdhān peyāyūṣarasādīn kuryāt |

ebhireva ghṛtaṃ sādhayet |

pibedvā mastu dhānyāmlaṃ madhuśuktodakaṃ vā ||

AS.Ci.10.25 pūtīkarañjatvakpalaśatadvayaṃ śuṣkamudakadroṇe kvāthayet |

pādaśeṣe ca tasmin pūtaśīte guḍapalānyaśītiṃ vyoṣārdhapasthacūrṇaṃ ca datvā yavapalle ghṛtakumbhasthaṃ māsaṃ nidhāpayet |

etat karañjaśukramabhyasyamānamalamanalajananamarśogulmānāhaplīhagarodaraghnaṃ ca |

pīlutulāṃ tulyaguḍāṃ mastunastakrasya vā droṇe 'bhiṣuṇuyāt |

tatra pālikānāmabhayātiviṣāpāṭhāmustakaṭukādevadāruhiṃsrājīrakāruṣkaracavyājamodailācitrakagajapippalīvyoṣaviḍaṅgaśatāhvāhareṇucirabilvatvakkuṣṭhakuṭajabījatrivṛtpippalīmūlopakuñcikānāṃ cūrṇaṃ kṣiptvā pūrvavannidhāpayet tadadhikaguṇaṃ pūrvasmāt ||

AS.Ci.10.26 sutakṣitānāmikṣugaṇḍikānāṃ droṇamudakadroṇena ghṛtabhāvite bhājane 'bhiṣuṇuyāt |

āvapeccātra jarjarīkṛtā yavānīyavānakakustumbarīpṛthavīkāḥ pṛthak kuḍavāṃśāstathā dvipalonmitāstejovatīpañcakolakājājījīrakadvayakāravīḥ kṣaudrakuḍavaṃ ca prakṣipya tato daśarātreṇa sañjātāt tasmānmātrāṃ sauvarcalārdrakabhūstṛṇaiḥ surabhīkṛtāṃ bhuñjānaḥ pibet |

punaḥ punaścātra pānīyaṃ prakṣipedikṣugaṇḍikādikañca sambhāram |

tat gaṇḍīrākhyaṃ kāñjikaṃ paraṃ rucikaramagnidīpanamarśograhaṇīvikārodaragarakṛmigulmamadātyayapāṇḍurogaghnam ||

AS.Ci.10.27 rūkṣakoṣṭhaścārśaso nāgarakṣārakṛṣṇājājīdhānyakāravīgarbhaṃ phalāmlaṃ saphāṇitaṃ sarpiḥ pibet |

gulmoktāni vā ghṛtāni |

kiṃśukakṣārodakena vā vipakvaṃ vyoṣagarbham |

pāṭhāmaricapañcakolakakṣārayavānīkustumbaruharītakībilvaviḍaṅgasaindhavagarbhaṃ caturguṇena dadhnā vipakvaṃ sarpiḥ pravāhikāgudabhraṃśapicchāsrāvānāhagulmapāyupārśvavaṅkṣaṇavedanāgrahaṇīdoṣahṛdrogamūtrakṛcchraghnam ||

AS.Ci.10.28 pippalīpāṭhānāgaragokṣurakāṇāṃ tripalikānāṃ niryūhe gaṇḍīramaricapañcakolakānyardhapalikāni kalkīkṛtya ṣaḍguṇena dadhnā catvāriṃśat ghṛtapalāni tulyacāṅgerīrasāni pācayet | tat sarpiḥ samānaṃ pūrveṇa |

śophodaravāsakāsahidhmāghnaṃ ca ||

AS.Ci.10.29 baddhavarcāṃsi cārśāṃsyudāvartavadupācaret |

bhinnavarcāṃsi cārśāṃsyatīsāravat |

atipravṛttaraktāni raktapittātisāravat ||

AS.Ci.10.30 aśuddhaṃ ca kālabalāpekṣī sravadrudhiramupekṣeta |

ubhau ca tatrānubadhyete śleṣmānilo vā |

tatra pittaśleṣmolbaṇaṃ pācanadīpanadravyairupekṣayā ca saṃśodhya śamayet |

pittānilolbaṇamantarbahirūrdhvamadhaśca yathāgnisnehaiḥ |

kevalapittolbaṇamuṣṇakāle viśeṣataśca durbalasya stambhanaiḥ ||

AS.Ci.10.31 atha śleṣmolbaṇe kuṭajatvagviśvabheṣajakvāthaṃ pibet |

taṇḍulodakena vā kuṭajatvakphalātiviṣārasāñjanāni sakṣaudrāṇi |

kuṭajatvakpalaśatamārdraṃ divyāmbunā kvāthayet |

muktarase ca pūte tasmin pālikān suślakṣṇapiṣṭān priyaṅgusamaṅgāmocarasān kuṭajabījatripalaṃ ca prakṣipya mṛdvagninā punaḥ sādhayedādarvīlepāt |

ayamavalehaśchāgalīkṣīreṇa peyāmaṇḍena vā sahājakṣīrabhujaḥ prayukto raktajānyarśāṃsyatīsāraṃ kaphapittañcordhvamadho vā pravṛttamapaharati |

kuṭajatvakpalaśatamudakadroṇe 'ṣṭabhāgaśeṣaṃ sādhayet |

parisrāvya tadudakaṃ kalkīkṛtairvyoṣarasāñjanamocarasamustādhātakīphalabilvaśalāṭudāḍimaśalāṭutvaksamaṅgālodhradvayaiḥ palāṃśaiḥ palaiśca kuṭajatvaco daśabhistathā viṃśatyā ghṛtasya guḍasya ca triṃśatā saṃsṛṣṭamadhiśrayet |

athāvalehatāṃ gatamavatāritaṃ saptāhamardhamāsaṃ māsaṃ vā dhānyamadhye suguptaṃ nihitamupayuktamāśu sarvārśograhaṇīdoṣaśvāsakāsānapohati ||

AS.Ci.10.32 mocarasasamaṅgātilalodhracandananīlotpalāni vā chāgapayasā pibet |

śūle tu bilvayavānīnāgararasāñjanadurālabhāvatsakabījānāmanyatamenāpi yuktaṃ pāṭhācūrṇaṃ śṛtena koṣṇenāṃbhasā takreṇa vā |

śūle raktātipravṛttau ca lodhradhātakīkuṭajatvagindrayava kesaranīlotpalakalkasiddhaṃ sarpirdugdhikānidigdhikākalkasiddhaṃ vā ||

AS.Ci.10.33 vātolbaṇe tu rakte balātibalābilvatriphalāhastipippalīnyagrodhakarañjapatramadhukatindukotpalaiḥ kārṣikairghṛtaprasthamajākṣīre daśaguṇe pacet |

tat paraṃ raktārśoghnam |

pāṭhālodhrahrīberotpalacavyacandanasamaṅgātiviṣābilvadhātakīmadhukadevadārudārvītvaṅmustāmāṃsīnāgarayavakṣāracitrakakalkena cāṅgerīsvarasena ca sādhitaṃ sarpirdroṣatrayaghnamarśo 'tisārapravāhikābastyānāhagudabhraṃśapicchāsrutigrahaṇīpāṇḍvāmayajvaramūtrakṛcchrārocakadurnāmaśūleṣu yojyam |

balādārvyavākpuṣpīgokṣurakapṛśniparśīnāmaśvatthodumbaranyagrodhaplakṣabadarīvetasapravālānāṃ ca dvipalonmitānāṃ kaṣāyeṇa jīvantīkaṭukāpañcakolendrayavadevadāruśālmalīpuṣpavīrācandanāñjanakaṭphalamustaśyāmāsthirātiviṣāsamaṅgāvyāghnīmocarasabilvakamalotpalakiñjalkānāṃ cārdhakarṣonmitānāṃ kalkena cāṅgerīsuniṣaṇṇakasvarasaprasthābhyāṃ ca ghṛtaprasthaṃ pācayet |

tat samānaṃ pūrveṇa ||

AS.Ci.10.34 raktastambhanāya ca śītābhyaṅgapradehasekāvagāhādīn prayuñjīta |

tadaśāntau yathoditāni ghṛtāni kavoṣṇānyavapīḍakayojanayā pāyayet |

kavoṣṇāneva ca ghṛtaitalakṣīrarasakānathavā snigdhoṣṇairmāṃsarasairbhojayitvā ghṛtamaṇḍena koṣṇenānuvāsayet |

śītavīryadravyasiddhena vā yathāsvaṃ snehena |

śālmalīpuṣpayavāsakuśakāśamūlanyagrodhodumbarāśvatthaśṛṅgān dvipalāśān kṣīraprasthena triguṇodakena sādhayitvā kṣīrāvaśeṣamavatārayet |

sa niryūhaḥ śālmalīniryāsasamaṅgācandanotpalendrayavapriyaṅgupadmakesarakalkagarbho ghṛtakṣaudraśarkaropetaḥ picchābastirgudabhraṃśapravāhikāraktasrutijvaraghnaḥ ||

AS.Ci.10.35 apica

lājaiḥ peyā pītā cukrīkākesarotpalaiḥ siddhā |

hantyāśu raktarogaṃ tathā balāpṛśniparṇībhyām ||

AS.Ci.10.36 hrīberabilvanāgaraniryūhe sādhitāṃ sanavanītām |

vṛkṣāmladāḍimāmlāmamlīkāmlāṃ sakolāmlām ||

AS.Ci.10.37 gṛñjanakasurasasiddhāṃ dadyādyamakena bharjitāṃ peyām |

raktātisāragrahaṇīpravāhikāśophanigrahaṇīm ||

AS.Ci.10.38 kāśmaryāmalakānāṃ sakacchurāṇāṃ khalān phalāmlāṃśca |

gṛñjanakaśālmalīnāṃ dugdhīkācukrikāṇāṃ ca ||

AS.Ci.10.39 nyagrodhaśṛṅgikānāṃ khalāṃstathā kocidārapuṣpāṇām |

dadhnaḥ sareṇa siddhān dadyādrakte pravṛtte 'ti ||

AS.Ci.10.40 siddhaṃ palāṇḍuśākaṃ takreṇopodakāṃ sabadarāṃ ca |

rudhirasrutau pradadyānmasūrasūpaṃ satakrāmlam ||

AS.Ci.10.41 payasā śṛtena yūṣaiḥ satīnamudgāḍhakīmasūrāṇām |

bhojanamadyādamlaiḥ śāliśyāmākakodravajam ||

AS.Ci.10.42 śaśahariṇalāvamāṃsaiḥ sakapiñjalaiṇeyakaiḥ susiddhaiśca |

śālīnadyānmadhurairamlairīṣatsamaricairvā ||

AS.Ci.10.43 dakṣaśikhitittirirasaurdvikakullopākajaiśca madhurāmlaiḥ |

adyādrasairativaheṣvarśaḥsvanilolbaṇaśarīraḥ ||

AS.Ci.10.44 chagalīpayaḥ prayuktaṃ nihantiraktaṃ savāstukarasaśca |

dhanvavihagamṛgāṇāṃ raso niramlaḥ kadamlo vā ||

AS.Ci.10.45 rasakhalaśākayavāgūghṛtayuktaḥ kevalo 'thavā jayati |

raktamativartamānaṃ vātaṃ ca palāṇḍurupayuktaḥ |

chāgāntarādhitaruṇaṃ sarudhiramupasādhitaṃ bahupalāṇḍu ||

AS.Ci.10.46 vyatyāsānmadhurāmaṃ viṭśoṇitasaṅkṣaye yojyam |

navanītatilābhyāsāt kesaranavanītaśarkarābhyāsāt |

dadhisaramathitābhyāsāt gudajāḥ śāmyanti raktavahāḥ ||

AS.Ci.10.47 navanītaghṛtaṃ chāgaṃ sapayomāṃsaṃ saṣaṣṭikaḥ śāliḥ |

taruṇaśca surāmaṇḍastaruṇīva surā jayatyasram ||

AS.Ci.10.48 prāyeṇa vātabahulānyarśāṃsi bhavantyatisrute rakte |

dṛṣṭe 'pi hi kaphapitte tasmādanilo 'dhikaṃ jeyaḥ ||

AS.Ci.10.49 dṛṣṭvā śoṇitapittaṃ prabalaṃ kaphavātarūpamalpaṃ ca |

śītāḥ kriyāḥ prayojyā yatheritāḥ pittarogeṣu ||

AS.Ci.10.50 udāvarte tu doṣavilayanāya śītajvaraghnatailābhyaktasvinnasya śyāmātrivṛtpippalīnikumbhanīlinīcūrṇaṃ gomūtraparipītaṃ dviguṇalavaṇaguḍena karāṅguṣṭhākārāṃ vartiṃ kṛtvā ghṛtābhyaktagudasya gude vātaviṇmūtrānulomanārthaṃ nidadhyāt |

pippalīmadanaphalasarṣapāgāradhūmairvā samūtraguḍaiḥ |

tumbīkaraghāṭakaṇāsiddhārthakasaindhavajīmūtakairvā |

eteṣāmeva vā cūrṇaṃ nāḍyā pradhamet |

tadvighāte tvānulomikauṣadhatailamūtrāmlalavaṇakṣārayuktaṃ sutīkṣṇamāsthāpanaṃ dadyāt ||

AS.Ci.10.51 triphalātrikaṭutrilavaṇadantīcitrakabhallātakāni jarjaritāni sasnehamūtrāṇi śarāvadvayakoṣṭhe mṛtpralipte gomayāgninā vipacet |

sa kalyāṇakākhyaḥ kṣāraḥ kṣīramāṃsarasāśinā ghṛtena pīto 'nnapāne vā praṇīto 'rśogulmapāṇḍuhṛdrogodāvartagrahaṇīmūtravibandhāśmarīkṛmiśvayathuhidhmāśvāsakāsaśūlānāhaplīhamehāpahaḥ |

vairecanikamūlaphalāni sahiṃsrārkamūladaśamūlaguḍādvīpidvipunarnavāni sarvaiśca tulyāni pañcalavaṇāni kṣāraḥ pūrvavat kṛtaḥ kāṅkāyanokto 'dhikaguṇaḥ pūrvasmāt |

hiṅgupāṭhātryūṣaṇatriphalākaṭabhībilvamadhyāyorajaḥ kaṭukāpañcakolakamustakuṣṭhakṣāradvayamuṣkakamadhukogragandhāviḍaṅgamūrvājamodendrayavaguḍūcīdevadārūṇi kārṣikāṇipṛthak palāṃśāni pañcalavaṇānyaikadhyamāpothya ghṛtatailakuḍavena dadhikuḍavena ca saṃyojya kalyāṇakavidhinā dagdho mahākṣārastattulyaḥ |

sarvagaraviṣanibarhaṇaśca |

prāgbhaktaṃ vā vitaret ghṛtaguḍayavakṣārān ||

AS.Ci.10.52 dāḍimarasaṃ vā sayavānīpāṭhāmahauṣadhalavaṇaguḍatakram |

yamakasnehabhṛṣṭān vā saktuyuktān karañjaprasavān |

dadhidāḍimāmlabadaratintiṇīkamātuluṅgalavaṇasurāṃ yamakasaṃskṛtām |

trivṛddantīguḍacitrakacāṅgerībālamūlakaloṇīkāsuvarcalopodakācuñcuparṇīvīrāvāstukapallavāṃstathā dakṣaśikhiśvāviṅgodhāmārjāroṣṭralopākakūrmaśalyakamāṃsān māṃsarasān yavaprāyaṃ cānnaṃ bhojanārthe |

pānārthe tu sapippalīcūrṇaṃ gauḍamacchasurāṃ salavaṇānāsavāṃśca dīpanīyavātaharānāranālamastu vā saṃskṛtam ||

AS.Ci.10.53 anubandhe tu bhūyo madirāmastumūtrayuktaṃ virekam |

sapippalīṃ vā ghṛtabhṛṣṭāṃ saguḍāṃ harītakīṃ sakumbhanikumbhāṃ vā |

dvividhopakramaṇīyoditān vā tarpaṇaprayogān |

trivṛccūrṇaṃ vā triphalārasānuviddham |

abhayāmalakaviḍaṅgān vā samatrivṛtān saguḍān māṇibhadrakākhyān |

miśrakasnehaṃ sukumārakaṃ nīlinīghṛtaṃ vā kalpoditāni vā virecanānyavacārayet |

gudāśraye hi doṣe 'pahṛte vyādhayo 'pi tajjāḥ praśāmyanti ||

AS.Ci.10.54 rūkṣatayā ca viḍvātavibndhena śūlodāvartasambhavaḥ tasmāttatrāśutaraṃ snehanamanuvāsanaṃ vidadhyāt |

pippalīmadanabilvavacāmadhukaśatapuṣpāśaṭhīkuṣṭhapuṣkaramūladvīpidevadārubhiḥ ślakṣṇapiṣṭairdviguṇapayastailaṃ siddhamarśogudabhraṃśayoniśūlavaṅkṣaṇānāhagudaśophotthānapravāhikapicchāsrāvorukaṭīpṛṣṭhadaurbalyavaivarṇyamūtrakṛcchraniṣūdanaṃ vātamūtraśakṛtpittaśleṣmānulomakaraṃ ca |

vātānulomye hi sati dhruvamanalo yāti dīptimarśāṃsi cātaḥ saṅkocamiti |

bhavanti cātra ||

AS.Ci.10.55 arśāṃsi śastrakṣārāgnilepābhyaṅgairupācaret |

dṛśyānyadṛśyāni punaḥ sadāntaḥparimārjanaiḥ ||

AS.Ci.10.56 alpakālotthiteṣvalpaliṅgadoṣeṣu cauṣadham |

nātyucchriteṣu mṛduṣu kṣāro 'srasrutimatsu ca ||

AS.Ci.10.57 ucchriteṣvalpamūleṣu śastaṃ śastraṃ kunāmasu |

yukteṣu sthairyakāṭhinyakārkaśyaiḥ śastrapāvakau ||

AS.Ci.10.58 yojyau mahatsu vā kṣāraḥ pāṭayitvā vikuṭya vā |

sūcīkūrcena tadvacca baḍiśaṃ teṣu śastrakam ||

AS.Ci.10.59 atisthūlātidīrghe tu yantrake marmaghaṭṭanam |

aṇucchidre mahadrūpamekadeśe 'vaśiṣyate ||

AS.Ci.10.60 aticchidre 'dhikaṃ rūpādavatīrṇaṃ pravāhaṇāt |

sthūlāntramati hiṃsyācca yathoktaṃ yojayedataḥ ||

AS.Ci.10.61 śuṣkeṣu bhallātakamagryamuktaṃ bhaiṣajyamārdreṣu tu vatsakatvak |

sarveṣu sarvartuṣu kālaśeya marśaḥsu balyaṃ ca malāpahaṃ ca ||

AS.Ci.10.62 bhittvā vibandhānanulomanāya yanmārutasyāgnibalāya yacca |

tadannapānauṣadhamarśasena sevyaṃ vivarjyaṃ viparītamasmāt ||

AS.Ci.10.63 arśo 'tisāragrahaṇīvikārāḥ prāyeṇa cānyonyanidānabhūtāḥ |

sanne 'nale santi na santi dīpte rakṣedatasteṣu viśeṣato 'gnim ||

iti daśamo 'dhyāyaḥ ||