atha ṣoḍaśo 'dhyāyaḥ |

AS.Ci.16.1 athāto gulmacikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.16.2 gulmo hi vātādṛte na sambhavati |

tasmātteṣu sarveṣvapi prathamaṃ snehasvedau vātahaharau |

snehopasaṃhitaṃ mṛdu virecanaṃ tadvidhāṃśca bahuśo bastīnamlalavaṇamadhurāṃśca rasān yuktyāvacārayet |

mārute hi vijite 'lpenāpi yatnena śakyo 'nyo 'pi doṣo gulmeṣu niyantum ||

AS.Ci.16.3 atha vātottare rūkṣaṃ baddhamarucchakṛtamāturaṃ tīvrarujamānilavyādhivihitamanyatama tailaṃ pāyayet |

athavā viḍaṅgapañcakolamaricatriphalādhānyakagarbhaṃ sapayassarpirvipakvam |

anenaiva vā kalkena daśamūlakvāthopahitam |

rājayakṣmavihitaṃ vā ṣaṭpalam |

hiṅgudhānakāmlavetasasauvarcalailābiḍaśaṭhīdāḍimayavakṣāratrikaṭukājagandhājamodājājīpuṣkaramūlavacācitrakasurasairvā dadhisṃyuktam ||

AS.Ci.16.4 hapuṣāmaricabāṣvikāsaindhavadīpyakājājīpañcakolakaiḥ kolamūlakadāḍimarasadadhikṣīravat sarpiḥ siddhaṃ siddhaṃ śūlavibandhahidhmādhmānaplīhahṛdrogagrahaṇīhatanāmakṛmivardhmapāṇḍukṣayaśvāsakāsayonirogodarajvarārocakeṣu |

śuṇṭhīpalaṃ pippalīpalamadhyardhaṃ dhānakākuḍavaṃ dāḍimadvikuḍavaṃ ghṛtapalāni viṃśatiḥ kṣīraṃ caikadhyaṃ vipacet |

etatsarpiḥ samānaṃ pūrveṇa ||

AS.Ci.16.5 laśunasya vigatatvacastulāṃ pratyekaṃ pañcapalikaṃ ca mahāpañcamūlamaṣṭaguṇe 'mbhasi sādhayet |

tena kvāthena tadardhāṃśaiśca pṛthak surādadhimastudhānyāmladāḍimarasaiḥ yavānīdīpyakāmlavetasahiṅgucavikāsaindhavatryūṣaṇatriphalāmaradārubhiścārdhapalikaiḥ prasthonmitaṃ ghṛtaṃ śṛtaṃ pītaṃ samānaṃ pūrveṇa ||

AS.Ci.16.6 varṣābhūdvayadaśamūlāśvagandhāsuṣavīcchinnaruhābhārṅgīrāsnairaṇḍabalākālāśaṭhīpuṣkaramūlagandhapalāśān dvipalāṃśān prasthaṃ prasthaṃ ca yavamāṣakolakulatthānāṃ jaladroṇe pādāvaśiṣṭaṃ vipacet |

tena pṛthak samaṃ mātuluṅgadāḍimāmrātakarasaśuktatuṣodakāranālaṃ ghṛtaprasthaṃ dadhyāḍhakopetaṃ vacākāravīśatāhvādvikṣāratrilavaṇatrikaṭukarāsnākumbhanikumbhayavānīyavānakahiṃsrāmlavetasanīlinīphalaviḍaṅgadāḍimahiṅgupāṣāṇabhedakoṣakavṛṣakahapuṣābhārṅgīśvadaṃṣṭrātrapusairvārubījājājīsārivopakuñcikāgranthikakustumbarītumburuphalamūrvācitrakasurasāgajapippalīgarbhaṃ sādhayet |

dādhikākhyametat sarpiḥ samānaṃ pūrveṇa |

mūtraghātonmādāpasmāravātavyādhiharaṃ ca |

pibedvā vyoṣaṣaḍgranthākṛmighnakaṭukācitrakasauvarcalābhayāyavakṣārairdaśāṃśakṣīrasaṃyuktaṃ sādhitaṃ sarpiḥ |

kṣīrāyogyāya ca surāmadirāmastudadhisaradāḍimarasānāmanyatamaṃ vidadhyāt ||

AS.Ci.16.7 abhyaṅgapūrvaṃ cainaṃ sadā svedayet |

snehasvedau hi samyak prayuktau srotasāṃ mārdavamupajanayyānilaṃ jitvā bhitvā ca vibandhamāśu gulmamapakarṣataḥ ||

AS.Ci.16.8 tatra hṛdayaje viśeṣeṇa snehapānamicchanti |

bastije bastimubhayaṃ nābhipārśvāśraye |

vibaddhānilavarcasaśca dīptāgneḥ snigdhoṣṇāni bṛṃhaṇāni cānnapānāni punaḥpunaśca snehapānanirūhānuvāsanāni kaphapittānurakṣiṇāyojyāni ||

AS.Ci.16.9 anyathā kapho vivṛddhastandrāgauravārucihṛllāsāgnisādān kuryāt |

tamullikhet |

tatkṛteṣu ca śūlānāhavibandheṣvanantaroktānāṃ ghṛtānāmauṣadhaiścūrṇaguṭikākvāthān koladāḍimamātuluṅgasurāmaṇḍatakramastudhānyāmloṣṇodakānāmanyatamena prakalpayet |

api ca ||

AS.Ci.16.10 trilavaṇahapuṣājamodājagandhāvacāhiṅgupāṭhopakuñcīśaṭhījīrakājājikustumbarībāṣpikākāravītumburusvarjikā yāvaśūko jaṭāpauṣkarī dāḍimaṃ tintiṇīkaṃ viḍaṅgāni bhārṅgī varo vetasāmlo miśirmaricagajakaṇābhayāpañcakolāni kumbho nikumbho viśālā yavānī surāhvaṃ ca tatsarvamekatra cūrṇīkṛtaṃ bījapūrādrasenāsakṛt bhāvitaṃ yaḥ pibet prātarāhārakāle 'thavā māsamātraṃ hitāśī naraḥ sādaram |

plutamaśiśiravāriṇā jīrṇamadyena mūtreṇa takreṇa kolāmbhasā mastunā peyayā sarpiṣauṣṭreṇa dugdhena kaulatthayūṣeṇa vā kṣāraniścyotatoyena vā dāḍimādvārasenātmavānebhirevauṣadhaiḥ sādhitaṃ vā ghṛtaṃ hṛdayagudakaṭīyakṛtplīhaguhyāśritaṃ tasya śūlaṃ praṇaśyet tathā gulmaviṣṭambhadurnāmakṛcchrodarādhmānahidhmāvibandhāḥ savardhmāruciśvāsakāsāḥ prapaktuṃ ca śakto bhavet pāvakaḥ prāśyamānāni pāṣāṇacūrṇānyapi ||

AS.Ci.16.11 abhayāpaladvayamamlavetasapaladvayaṃ pālikān vacāviśvabheṣajatrivṛddantīcitrakaśaṭhīpuṣkarajaṭāyāvaśūkān kārṣikān maricājājīsaindhavopakuñcikāśitivārakayavānīdhātakīpuṣpaviḍaṅgān hiṅgutrikarṣaṃ ca cūrṇitaṃ pūrvavadbhāvitaṃ pītaṃ ca samānaṃ tena ||

AS.Ci.16.12 yavānīśatapuṣpānāgakesaravacāmustavyoṣapāṭhāguggulutrivṛtāgajapippalītālīsailāpāmārgadravantīnidigdhikāmūlānāṃ bhāgo bhāgaścāmlavetasasya tatsūkṣmarajīkṛtaṃ mātuluṅgadāḍimabadararasaśīdhusuroṣṇasalilānyatamena pītaṃ śūlagulmavardhmānāhodarakoṣṭhastaimityārśośmarīmūtragrahakaṭīpṛṣṭhagrahonmādāpasmāraskannaśukratāgnisādānapanayati ||

AS.Ci.16.13 tilakuntalapalāśasarṣapayavanālamūlakabījānāmantardhūmadagdhānāṃ kṣāraṃ gojāvimahiṣīkharahastimūtrairbahukṛtvo gālayet |

tatastadacchaṃ śuṇṭhīsaindhavakuṣṭhakṛmighnacūrṇapratīvāpamadhiśṛtya lehībhūtamādadīta |

tattailayuktaṃ samānaṃ pūrveṇa ||

AS.Ci.16.14 mahauṣadhadevadārudantītrivṛtpāṭhākṣāradvayatriphalopakuñcikācavikādvīpippalīdvayapippalīmūlasarpasugandhā kuṣṭakaṭurohiṇīnāmardhapalikān bhāgān palaṃ palaṃ ca pañcānāṃ lavaṇānāmekatra cūrṇayitvā dadhnā trivṛtena cāplāvya kalaśodare 'ntardhūmaṃ pācayet |

agnivarṇaṃ ca kalaśamapanīya kṣāramādadīta |

eṣa kṣārāgado bhelavihitaḥ samānaḥ pūrveṇa sarpamūṣikadaṣṭAgarāpasmāronmādāśmarīyoniśukradoṣāṃśca sādhayati ||

AS.Ci.16.15 pittaṃ ca vivṛddhamantaḥ santāpaṃ janayet |

tatrairaṇḍatailaṃ sapayaskaṃ virecanārthaṃ pibet |

sakaphastu vāruṇīmaṇḍamiśram |

atyudriktapittastriphalāṃ trāyamāṇāṃ vā kṣīreṇa pibet |

viriktasyāpi santāpānuvṛttau raktamavasecayet ||

AS.Ci.16.16 viḍvibandhe codāvartakramaṃ kuryāt |

luñcitatilapaladvayaṃ śuṇṭhyardhapalaṃ ca piṣṭaṃ guḍapalopetamuṣṇena payasā pibet |

tadvātagulmodāvartayoniśūlānapohati tathākṣīraśṛtena mahāpañcamūlena śilāhvayam |

laśunaṃ tu kṣīrasiddhaṃ pītvā gulmodāvartagṛdhrasīhṛdrogavidradhiśoṣaviṣamajvarān jayati ||

AS.Ci.16.17 bṛhatīdvayabilvagokṣurakairaṇḍamātuluṅgīmūlapāṣāṇabhedakvāthaḥ sayāvaśūko gulmaśūlaharaḥ |

māṣaparṇīmudgaparṇīsahadevāddrasvapañcamūlairaṇḍekṣuvālikāniryūho yavakṣāropetaḥ sarvagulmakoṣṭhaśūlaghnaḥ |

devadārunāgarairaṇḍapuṣkaramūlānāṃ kvāthaḥ sarvagulmaśūlaghnaḥ |

puṣkaramūladurālabhāyavaśuṇṭhīnāṃ vā |

tailāranālamūtramadirāyāvaśūkāścaikatra pītā gulmodarānāhaplīhaharāḥ |

svedāṃśca vividhān punaḥpunaryojayet ||

AS.Ci.16.18 sraṃsanārthī nīlinīphalacūrṇayuktāni pūrvoktāni havīṃṣi pibet |

athavā rāmaṭhasyaiko bhāgaḥ saindhavasya trayo navairaṇḍatailasya saptaviṃśatirlaśunasvarasasya tadaikadhyaṃ kṛtvā pītamudaragaragulmavardhmaplīhaśūlaharam |

nīlinībalāvyāghnīkaṭukāphalatālapatrikārāsnākṛmighnāni pālikānyapāmāḍhake sādhayitvāṣṭabhāgāvaśiṣṭamavatārayet |

tena snuhīkṣīrapalapratīvāpaṃ dadhisamaṃ sarpiḥprasthaṃ pacet |

tatpeyāmaṇḍena saha rasāśinā nīlinīghṛtaṃ palamātrayā pītaṃ gulmaplīhakuṣṭhaśvitrajaṭharavyaṅgaśophajvarapāṇḍurogonmādāpasmārānapakarṣati |

durvirecyo hi sarva eva gulmī mārutābhibhūtakoṣṭhatvāt |

tasmātsusnigdhamenaṃ snehavirekairvā śodhayet ||

AS.Ci.16.19 pittagulme tu snigdhoṣṇena jāte sraṃsanārthaṃ madhunā kampillakamavalihyāt |

drākṣābhayārasaṃ vā saguḍaṃ pibet |

kalpoditāni vā virecanāni prayuñjīta ||

AS.Ci.16.20 rūkṣoṣṇasamudbhūte punaḥ saṃśamanārthaṃ tiktakaṃ vāsāghṛtaṃ vā pibet |

athavā tṛṇapañcamūlakvāthena jīvanīyakalkena ca siddhaṃ sarpiḥ |

tathā nyagrodhādigaṇena tṛṇapañcamūlādibhirvā pṛthak sādhitaṃ kṣīram ||

AS.Ci.16.21 rūkṣoṣṇaje 'pi cātyayike sāmānyato vā samutpanne vidradhivihitānāṃ triphalādikvāthatrāyamāṇāghṛtadrākṣāghṛtānāmanyatamaṃ pibet |

kṣīraṃ vā trāyamāṇāśṛtaṃ koṣṇaṃ pītvā kṣīrameva sukhoṣṇamanupibet ||

AS.Ci.16.22 pakvāśayasthe vā gulme kṣīrabastibhiḥ satiktaiḥ saṃśodhayet |

śītadravyasiddhaiśca snehairabhyañjayet |

maṇikanakarajatatāmrabhājanāni ca śiśiravāripūrṇāni gulmadeśasyopari dhārayenmuktāvalīśca suśītāḥ |

evamasiddhau vidāhapūrvarūpeṣu cāsṛk srāvayet |

srutaraktaṃ ca jāṅgalarasairlabdhabalamartiśeṣanāśāya punaḥ sarpirabhyāsayet ||

AS.Ci.16.23 vidradhivacca vidahyamānamupanāhayet |

paryāgatamāpa tadvadupalakṣya tathaiva sarvathopacaret ||

AS.Ci.16.24 śleṣmagulminaṃ prāgeva vidhivadvāmayedavāmyamupavāsayet |

laṅghitasyoṣṇakaṭutiktadīpanaṃ saṃsargamācaret |

tathā svedān vātagulmoktāni ca ghṛtādīni dviguṇahiṅgukṣārāmlavetasāni ||

AS.Ci.16.25 daśamūlakvāthe vyoṣadāḍimahiṅguyavakṣārabiḍasaindhavayuktaṃ sarpiḥ siddhaṃ śleṣmagulmaghnam |

bhallātakapaladvayaṃ laghupañcamūlaṃ ca pālikamudakāḍhake prasthāvaśeṣaṃ pācayet |

tasmin kṣīraprasthe ca sarpiḥprasthaṃ hiṅguviḍaṅgaśaṭhībiḍasaindhavakṣārarāsnānāgarapippalīṣaḍgranthāmadhukacitrakaiḥ kāṣikairvipacet |

etad bhallātakaghṛtaṃ kaphagulmaplīhakāsaśvāsagrahaṇīpāṇḍurogaghnam |

ṣaṭpalaṃ vā dviguṇakṣāraṃ kṣīrarahitaṃ mastudadhikāñjikārdrakarasāḍhakadvayopetaṃ sādhayitvā prayuñjīta |

hiṅguharītakīpuṣkaramūlaśuṇṭhīsaindhavabiḍaśyāmāyavakṣāratumburucūrṇo yavakvāthāplutaḥ sarpirbhṛṣṭo bhakṣitaḥ śūlagulmakāṭhi nyaghnaḥ ||

AS.Ci.16.26 tato 'sya sarvamaṅgaṃ gulmaṃ ca sādhmānaṃ savibandhaṃ kaṭhinamunnataṃ gūḍhamāṃsaṃ sthiraṃ mahāvastuṃ ca bahudhā bahuśaśca svedayet |

snigdhasvinnaśarīrasya śithilatāṃ gate gulme yathoktāṃ ghaṭikāṃ lāgayet |

tayā saṅgṛhīte ca gulme ghaṭīmapanayet bhindyādvā ||

AS.Ci.16.27 tato hṛdayamāntraṃ ca varjayan gulmaṃ vimārgājapadādarśānyatamena vastrāntaritaṃ prapīḍayet pramṛjyāt |

tataḥ sālvalādibhiḥ sukhoṣṇairlepayitvā lohapātraiḥ svedayet |

evamamunā krameṇa sthānādapasṛte śithilībhūte ca gulme virekān snehavato dāśamūlikāṃśca bstīn vidadhyāt |

nīlinīghṛtamenaṃ dviguṇapramāṇaṃ pāyayet |

udaroktāni ca sarpīṃṣi ||

AS.Ci.16.28 triphalākumbhanikumbhadaśamūlānāṃ ṣoḍaśāṃśāvaśiṣṭaṃ kvāthaṃ ghṛtameraṇḍatailaṃ kṣīraṃ caikataḥ sādhayet |

ayaṃ miśrakasnehaḥ kaphagulmavātaviḍvibandhodāvartaplīhodarayoniśūlānyapakarṣati ||

AS.Ci.16.29 pippalyāmalakadrākṣāśyāmādyaiḥ pālikaireraṇḍatailahaviṣoḥ prasthau ṣaḍguṇe payasi pacedayaṃ miśrakasneho gulmināṃ sraṃsano vṛddhividradhigulmavātavyādhiṣu ca paramamṛtam ||

AS.Ci.16.30 dantyāḥ palāni pañcaviṃśatistāvantyeva citrakasya tāvatya eva harītakyaḥ sarvamekatra salilakalaśe 'ṣṭāṃśāvaśiṣṭaṃ sādhayitvā pūte ca tasmin rase tāśca harītakīḥ pañcaviṃśatiṃ guḍapalāni tailārdhakuḍavaṃ cūrṇīkṛtaṃ trivṛtākuḍavamardhapalonmitāṃ māgādhikāṃ mahauṣadhaṃ ca prakṣipet |

tato mṛdvagninā lehībhūte 'vatārite śīte ca tailasamaṃ madhu karṣāṃśaṃ ca caturjātakacūrṇaṃ miśrayet |

etā dantīharītakyaḥ sāvalehāḥ pañcaviṃśatyahobhirbhakṣyamāṇā gulmārśaḥśvayathukuṣṭhakāmalārocakagrahaṇīpāṇḍuhṛdrogotkleśaplīhodaraviṣamajvarānapohanti |

hṛdyaṃ sukhaṃ ca virecanam ||

AS.Ci.16.31 guḍākṣīrabhāvitaṃ vā trivṛtācūrṇaṃ sarpirmadhubhyāmavalihyāt |

gugguluṃ vā gomūtreṇa pibet |

tena vā śyāmātrivṛtkuṣṭhadantīguggulukṣāraharītakīḥ pīlurasaṃ vā samadhusarpirlavaṇam ||

AS.Ci.16.32 mūtrabastikṣārāṃśca tāṃstāṃstatra tatroktān kṣīrarasasnigdhāhāro dvyahamekāhaṃ vā viśrāmya prayuñjīta |

kṣāro hi śleṣmāṇaṃ snigdhasthiraṃ madhuramāśayāt chindan kṣarayati ||

AS.Ci.16.33 kapharuddhamārgaśudhyarthaṃ vividhāṃśca cūrṇalavaṇatakrāriṣṭāsavānavacārayet |

pippalīpippalīmūlasaindhavājājīcitrakacūrṇayuktāṃ ca jīrṇasurām |

api ca ||

AS.Ci.16.34 vamanairlaṅghanaiḥ svedaiḥ sarpiṣpānaurvirecanaiḥ |

bastibhirguṭikācūrṇakṣārāriṣṭāsavairapi ||

AS.Ci.16.35 ślaiṣmikaḥ kṛtamūlatvādyadi gulmo na śāmyati |

tasya dāhaṃ hṛte rakte kuryādante śarādibhiḥ ||

AS.Ci.16.36 atha vastrāntaritaṃ saparyantaṃ gulmanicayaṃ pradīptena śaralohāgnimanthatindukakāṣṭhānāmanyatamena nābhibastihṛdayāntraromarājīḥ pariharan nātigāḍhaṃ parāmṛśet |

tataḥ kaṣāyasvāduśītairagnivegamupaśamayya varṇopakramaṃ kurvīta ||

AS.Ci.16.37 vyāmiśradoṣe tu vyāmiśramidameva yathoktaṃ vidadhyāt ||

AS.Ci.16.38 raktagulme punaratītaprasavakālāyā yoṣitaḥ snehasvedapūrvakaṃ snehavirecanaṃ vitaret |

palāśakṣārodakasiddhaṃ ca yamakam |

gulmabhedanāya tīkṣṇoṣṇaṃ ca vidhim ||

AS.Ci.16.39 evamabhidyamāne yonau yonivirecanārthaṃ kṣāreṇa mahāvṛkṣakṣīreṇa vā yuktaṃ palalam |

tābhyāṃ vā bhāvitān kaṭukamatsyāṃstatpittabhāvitān vā varāhapittabhāvitān vā naktakānūrdhvādhobhāgikadravyabhāvitān vā |

saguḍakṣāraṃ kiṇvaṃ vā |

bastiṃ ca sakṣārakṣīramūtraṃ dāśamūlikamuttarabastiṃ ca yojayet ||

AS.Ci.16.40 pravṛttaṃ tu raktaṃ rasaudanāśinyā upekṣeta |

atipravṛttaṃ tu raktaṃ raktapittopakrameṇa sādhayet ||

AS.Ci.16.41 sarveṣu cānnapānasvarūpajño gulmeṣvāhāramagnibalāpekṣī prayuñjīta ||

AS.Ci.16.42 ānāhādiṣvapyāmaśuddhavātodāvartānurodhena gulmavat pratikuryāditi |

bhavati cātra ||

AS.Ci.16.43 mande 'gnau vardhate gulmaḥ pradīpte tu praśāmyati |

śamaprakopau doṣāṇāṃ sarveṣāṃ yattadāśrayau ||

iti ṣoḍaśo 'dhyāyaḥ ||