1

प्रथमः प्रत्यक्षपरिच्छेदः

आचार्यधर्मोत्तरविरचिता


न्यायबिन्दुटीका


आचार्य्धर्मकीर्त्तिप्रणीतो न्यायबिन्दुः


प्रथमः प्रत्यक्षपरिच्छेदः ।


ऊँ नमो वीत्तरागाय1 ।


सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद् व्युत्पाद्यते ॥१॥


जयन्ति जातिव्यसनप्रबन्धप्रसूतिहेतोर्जगतो विजेतुः ।

रागाद्यरातेः सुगतस्य वाचो मनस्तमतानबवमादधानाः ॥

1b 2सूत्राभिधर्मविनयाः सुगतस्य वाचो बाधा विनाद्भुततया सततं जयन्ति ।
आभान्ति दर्पण इव प्रतिबिम्बितानि तत्त्वानि यत्र सकलस्य पदार्थराशेः ॥
श्रीधर्मकीर्त्त्यभिमुखानि जगद्धितानि धर्मोत्तरस्य विपुलानि पदान्यमूनि ।
सम्यक् प्रकाश्य सुकृतं समुपार्जयामि तेनापि दुःखजलधेर्जगदुद्धरामि ॥


मात्सर्यादिमलोपेतैः 3शक्यं न गुणदर्शनम् ।

यतो हेमपरीक्षायाः सन्तो हि निकषोपलाः ॥

न्यायबिन्दुटीकां चिकीर्षुरेष धर्मोत्तरो भगवत्पूजापुण्ययोः साध्यसाधनभावमतीन्द्रिय
मीदृशि विषये गत्यन्तरविरहादभ्युपेयप्रामाण्यादागमादवगम्य, पुण्यस्य चापुण्यविरोधित्वाद
पुण्यफलविध्नाद्यभावो व्यापकविरुद्धविधिना सम्भवी, तेनाविध्नेन ग्रन्थकरण4तत्समाप्तौ

2
तदध्ययने
च भगवद्गुणगणश्रवणजनितातिशयविशेषासादितपुण्यस्य तथैवाविध्नेन जिज्ञासित
शास्त्रार्थतत्त्वावगमो भविष्यति, दृष्टशिष्टाचारोप्यनुपालितो भविष्यतीत्यभिसन्धाय वाग्विजया
ख्यानद्वारां भगवतः पूजां स्तुतिमयीमारभते ।


स्यादेतत्--पूजायाः पुण्योपजननमात्रप्रयोज5नस्य सम्पादकत्वादारिप्सितारम्भात्प्राक्
कायमयीमेवेष्टदेवतापूजामारचय्य किमिति न तदारभ्यते ? अथोच्यते--तत्पूर्विकायामपि
प्रवृत्तौ स्तुतिपूजैव प्रवृत्तिपुरःसरी किन्न कृता इति चोद्यमापद्येत । तथा चाशोकवनिकाचोद्य
सदृशमिदमिति नानुवाद्यमपि विदुषामिति । असदेतत् । एवं हि6कायपूजाया आरचने स्तुति
पदानि प्रयुञ्जानस्याऽतद्व्याख्यानभूतस्यास्य श्लोकस्याप्रकृतस्य करणं नापद्येत । कायपूजा तु
सुखासनोपदेशनादीतिकर्त्तव्यतास्थानीयत्वान्नाप्रकृतकरणचोद्येनोपद्रूयत इति ।


अत्रोच्यते--स्यादेवैतद् यदि स्वार्थमुद्दिश्य स्तुतिरीदृशी पूजा विधीयते । किं तर्हि ?
श्रोतृजना7र्थमुद्दिश्यापि भगवतो गुणकीर्त्तने कृते श्रोतृभिरन्ततः काव्यगुणजिज्ञासयापि
श्लोकोऽवश्यं ज्ञातव्यः । तज्ज्ञानात् तथागतगुणास्तावत्कालं तावच्छोतृसन्तानमध्यासते । तत्र
ये तावद् भगवति प्रागतिप्रसन्नमनसस्तेषामेवंविधगुणातिशयशालिनि स्थान एवास्माकं मनः
प्रसन्नम्
इति निश्चिन्वतां स्थे8मानमासादयति चित्तम् ।ये च मध्यस्थास्तेषाम् एवंभूतगुणरत्ना
लङ्कृते महतो महीयसि चित्तमावर्जयितुमुचितं स्वहितावहितैः, तद्वयमियन्तं कालं प्रमाद्यन्त
एवोदास्महे स्म
इति निर्विद्यमानानां चित्तमतिमत्तं प्रतिष्ठते । येऽप्यनतिप्रसन्नास्तेषामपि—
एवंविधगुणनिकेतने किमस्माभिरकस्माद्विद्विष्यते इति मननान्मनागावर्जनं माध्यस्थ्यं वा
9स्यादित्यतिप्रसन्नमध्यस्थयोः पुरुषयोश्चित्तप्रसादस्थैर्य-मनःप्रसादोपजननाभ्यां पुण्यातिशयो
जायते । तृतीयस्यापि मनागावर्जनेपि पुण्यप्रसवः । माध्यस्थ्ये तु भगवद्विद्वेषोपचयोपनेय
नरकेष्वनतिपतनं विद्वेषोपशमाद् भवति । असत्यां तु स्तुतिमयपूजायामित्थं त्रिविधश्रोतृजन
प्रयोजनं यत् तन्न कृतं स्यात्--इति स्वपरार्थो2a द्देशेन स्तुतिमयी पूजा विधीयत इति
स्थितम् ।


तत्रानेन श्लोकेन भगवान् स्वार्थसम्पदा परार्थसम्पदुपायसम्पदा परार्थसम्पदा च स्तूयते ।
तासां तिसृणामपि सम्पदामवश्यवक्तव्यत्वात् । तथाहि चिरकालाभ्याससात्म्यीकृतमहाकृपस्य
भगवतः परार्थसम्पत् प्रधानं प्रयोजनम्, इतरदप्रधानम्, आनुषङ्गिकं तथागतत्वमपीति सा
तावदवश्याभिधेया ।


तदाह भट्टवराहस्वामी--


साक्षात्कृताशेषजगत्स्वभावं प्रासङ्गिकं यस्य तथागतत्वम् । इति ।


सा चोपायसम्पदमन्तरेणासम्भविनीति तदभिधानमप्यावश्यकम् । इयञ्चानधिगत
स्वाथसम्पदो न सिध्यतीति तदभिधानमपि नियतमापतितम् । तदाह स एव--


तीर्णः स्वयं याति जगत्समग्रं मार्गोपदेशेऽधिकृतो हि नाथः । इति ।

तत्र स्वार्थसम्पन्नस्य परार्थसम्पादनोपायसम्पत् तत्साध्या च परार्थसम्पादनसम्पदिति
प्रथमं जातीत्यादिना सुगतस्येत्यन्तेन स्वार्थसम्पत्तिरुक्ता । अनुपायस्य परार्थसम्पत्तिर्न सम्पद्यत
3
इति तदनु वाच इत्यनेन परार्थोपायसम्पदुक्ता । ईदृशं वस्तुनो रूपम्, इदञ्चानुष्ठेयम् इत्यादि
रूपेण धर्मदेशनैव हि भगवतो जगद्धितावगमनलक्षणपरार्थसम्पादनोपायसम्पद् वैद्यवरस्येव
व्याधिस्वरूपप्रतीतिशक्तिभैषज्योपदेशो रोगोपशमसम्पादनोपायसम्पत् । तदनन्तरं तदुपाय
सम्पत्तिसाध्या परार्थसम्पदन्येन पदेनोक्ता ।


तत्र वाचो जयन्ति--इति सम्बन्धः । अविवक्षितकर्मत्वादकर्मत्वम् । वाचः सूत्राभि
धर्मविनयलक्षणाः । जयन्ति उत्कृष्यन्ते प्रकृष्टा भवन्ति । उत्कर्षश्च सजातीयापेक्षयेति
सामर्थ्यादीश्वरादिवचनेभ्यः प्रकृष्टा भवन्तीत्यर्थः । यद्वा जयन्ति अभिभवन्ति । अभिभवश्च
प्रतियोगिगोचर इति । अर्थात् तीर्थिकशास्त्राभिभवं कुर्वन्तीत्यर्थः । प्रमाणोपपन्नार्थप्रतिपादक
त्वादासाम् । तेषां तु तद्वैपरीत्यादिति बुद्धिसिद्धं कृत्वा केवलमेतदत्रोक्तम् । विनिश्चय
टीकायां
पुनरनेन युक्तिप्रभावेत्यादि हेतुभावेन विशेषणमुपात्तम् ।


कस्य ता इत्याकाङ्क्षायामाह--सुगतस्य इति । सुशब्दोऽयमर्थत्रयवृत्तिर्द्रष्टव्यः । प्रशस्तं
गतः सुगतः । प्रशस्तं यथा भवति तथा गतः--संसारात् प्रक्रान्तः । कथं तथा गमनं तस्य ?
नैरात्म्यदर्शनेन संसारातिक्रमात् । तस्य च प्रज्ञानिश्रयात् । अथवा गत्यर्थानां ज्ञानार्थत्वादपि
प्रशस्तं गतः ज्ञातवानित्यर्थः । प्रशस्तञ्च तत् तत्त्वं नैरात्म्यलक्षणम् । तत्त्वरूपत्वञ्च
तस्य प्रमाणोपपन्नत्वात् । दृष्टश्चायं सुशब्दः प्रशस्तार्थवृत्तिः । सुरूपा रूपाजीवेति यथा ।
अपुनरावृत्त्या वा गतः सुगतः । गतः प्रयातः संसारात् । पुनरावृत्तिशब्दवाच्ययोर्जन्मदोषयो
रात्मदर्शनबीजोपघातेन भगवता समूलघातं निहतत्वात् । एतदर्थेपि सुशब्दो दृष्टः । सुनयो
ज्वर इति यथा । निःशेषं वा गतः सुगतः । निःशेषं यावद् गन्तव्यं तावद् गतः प्राप्तः ।
अक्लेशनिर्जरकायवाग्बुद्धिवैगुण्यलक्षणशेषलक्षणप्रहाणेन मुनेस्तत्पदप्राप्तेः । एवंवृत्तिरपि
सुशब्दो दृश्यते । सुपूर्णो घट इति यथा ।


तस्य सु2b गतस्य किम्भूतस्येत्याह--विजेतुः अभिभवितुः । कस्यासौ विजेते
त्याह--जगतो जीवलोकस्य । विजयश्च जगदपेक्षया परमपदप्राप्त्या तस्य प्रकृष्टत्वं द्रष्टव्यम् ।
अत एव जगदभिभूतं भवति । तस्य तद्वैपरीत्यात् । न पुना राजविजय इव राजान्तरापेक्षया
कायादितिरस्कारोऽभिभवोऽवसेयः ।


जगतः कीदृशस्य ? जायते संसरत्यनयेति जातिः तृष्णा । व्यस्यते विविधेन प्रकारेणे
तस्ततो अस्यते10क्षिप्यते अनेनेति, अस्यतीति वा व्यसनम् । जातिरेव व्यसन
मित्यन्तर्नीतनियमः समासः कर्त्तव्यः । तृष्यन्नेव हि प्राणी तत्तदाचरति येन संसारे संसरति ।
ततस्तयैवासौ इतस्तत उत्पादद्वारेण व्यस्तः क्षिप्तो भवतीति सैव व्यसनं युक्तम् । अथवा
जातौ उत्पत्तौ निकायविशिष्टायां व्यसनम् आसक्तिः विद्याधरोऽहं भूयासं, देवोऽहं भूयासम्
इत्याद्याकारोऽभिनिवेशः । यद्वा जात्याश्रितानि व्यसनानि दुःखानि11 रोगशोकादीनि ।
प्राक्तनव्याख्याने तस्य, अन्तिमव्याख्याने तेषां प्रबन्धः प्रवाहः । तदेव वा प्रकृष्टो बन्धः ।
प्रवाहपक्षे प्रबन्धेन । बन्धपक्षे प्रबन्धस्य । प्रसूतेः कारणस्य । एवञ्च प्रबन्धप्रसूति-
श्रुतिसहितं हेतुपदमुपाददानः परमतनिराकरणञ्चाभिप्रैति । तथा ह्येवमभिधाने सत्ययं
4
तात्पर्याथः--जगदेवानन्यसत्त्वनेयं स्वयमेव तथा तत्तदाचरति येन तथा संसारे संसरति । न तु
परप्रेरितं यथाऽन्ये मन्यन्ते--


अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।

ईश्वरप्रेरितो गच्छेत् स्वर्गं वा स्व12भ्रमेव वा ॥ महाभा० वन० ३०. २८इति ।

इतरथा जातिव्यसनाश्रयस्येति तदन्यविशेषणसहितमेव ब्रूयादिति ।


किम्भूतस्य सुगतस्य ? रागादीनां क्लेशानाम् अरातेः शत्रोः सत्कायदृष्टिविगमेन,
तेन तेषां स्वसन्ताने समूलमुन्मूलितत्वात् । यत एव भगवान् रागाद्यरातिः, जगच्च जाति
व्यसनप्रबन्धप्रसूतिहेतुः, अत एवासौ ततः प्रकृष्टो भवति विजेता तस्य । अथवा रागाद्यरातेरिति
जगतो विशेषणम् । रागादयोऽरातयः प्रतिपक्षा नित्यमुपघातका यस्येति कृत्वा । तदा तु
तद्विजेता भगवान् सुगतत्वादेव बोद्धव्यः । जगतो ये रागादयस्तेषामरातेरित्यादिव्याख्यानं
तु क्लिष्टत्वात् नोक्तम् ।


किंविशिष्टा वाच इत्याह--मन इत्यादि । सदसदर्थविवेकविबन्धकत्वात् तम इव
तनोऽज्ञानमविद्या । तच्च मनसो विकल्पविज्ञानस्य कयाचिद्व्यपेक्षया धर्म इव भिन्नः कथ्यते ।
वस्तुतस्तु क्लिष्टमेव ज्ञानमविद्या । यद्वा क्लिष्टं मन एव तम इव तमः पूर्ववत् ।


केचित्तु मनस्तम इति शब्दसमुदायमज्ञानार्थवाचकमाचक्षते ।


तस्य तानवं तनुत्वं मन्दीभवनमित्यर्थात् । तद् आदधानाः कुर्वाणाः । तानवग्रहणेन
चेदमाचष्टे--न भगवतो वाचः सर्वथा जगदज्ञानमुपध्नन्ति, तच्छ्रवणमात्रेण मोहहान्या मुक्त
त्वात् मार्गभावनावैयर्थ्यप्रसङ्गात् । किन्तु कियन्तं कालमालोच्यमानाः समुदाचारतो मोहस्य
मान्द्यापादनेन तं तनूकुर्वन्तीति ।


अथवा अन्यथा व्याख्यायते--ता वाचस्तमो जयन्ति अभिभवन्ति13... ... ...
... ...
3a ... ... ...मोहप्रचारम् आदधानाः । शेषं समानं पूर्वेण ।


यद्वा मनसि तमो यस्य स मनस्तमा मूढ उक्तः । तस्य भावो मनस्तमस्ता । तस्या
अनवो निष्ठा । तथाहि--नूतिर्नवः । तद्विरुद्धेन14... ... ...तमादधानाः
मूढत्व15... ... ...प्रवर्त्तनात् । शेषं समानं पूर्वेणेति व्याख्यातः श्लोकः ।


केवलमिदमालोच्यताम्--तथागतमभिस्तुवता धर्मोत्तरेणास्यैव विजयो मुख्यवृत्त्या
किं न कथितः ? किं पुनर्धर्मिविशेषणत्वेनानुषङ्गतः प्रतिपादित इति ? अत्र समाधीयते ।
आचायश्रीधर्मकीर्त्तिना भगवत्प्रवचनार्थसमर्थन16... ... ...
... ...प्रकृतत्वात् विजयो मुख्यतः प्रतिपाद्यते ।


यद्वा यस्य वाच एव तथा जयन्ति तस्य विजयो दण्डाज्जयन्यायेनातिशयेन प्रतिपादितः ।
सूचितश्चासौ विजेतृपदेन ।


5

सम्यग्ज्ञानपूर्विके17त्यादिनाऽस्य प्रकरणस्याभिधेयप्रयोजनमुच्यते ।


अथवाऽऽगमिकानां मतेन निरुपधिशेषे निर्वाणधातौ परिनिर्वृतो भगवान् । परिनिर्वृत
स्यास्य प्रवचनमयमेव वपुर्विद्यत इति आगमिको वाग्विजयमेव प्रतिपादयते स्मेति ।


सम्यग्ज्ञानेत्यादिना प्रकरणस्य यत् प्रयोजनं सम्यग्ज्ञानव्युत्पत्तिः, तस्या यत् प्रयोजनं
पुरुषार्थसिद्धिरूपं तदुच्यते । न च सम्यग्ज्ञानव्युत्पत्तेः सम्यग्ज्ञानपरिज्ञानं प्रयोजनं न पुरुषार्थ
सिद्धिरिति शक्यमभिधातुम् । विप्रतिपत्तिनिराकरणेन स्वरूपप्रतिपत्तिरि18व हि
सम्यग्ज्ञानस्य व्युत्पत्तिः । सा कथमात्मन एव प्रयोजनं भवेदित्यभिप्रायेण व्याख्यातवन्तौ
विनीतदेव-शान्तभद्रौ । तद्व्याख्यानमवमन्यमानोऽभिधेयप्रयोजनमुच्यते इति व्याचष्टे ।
अवज्ञाने चायमाशयः--अस्येदं प्रयोजनमिति खल्वन्वय-व्यतिरेकाभ्यामवधार्यते । नान्यथा ।
इयञ्च-स्वरूपा प्रसिद्धिः 19 सम्यग्ज्ञानव्युत्पत्तिमन्तरेणापि गोपालाङ्गनादीनां
भवन्ती सति सम्यग्ज्ञानि20, सत्यामपि तद्व्युत्पत्तौ असति सम्यग्ज्ञाने मनीषिणामभवन्ती
न तद्व्युत्पत्तेरन्वयव्य-तिरेकावनुविधत्ते । किन्तर्हि ? सम्यग्ज्ञानस्येति तस्यैव
प्रयोजनं भवितुमर्हतीति ।


सम्यग्ज्ञानेत्यादिना वाक्येन करणेन प्रकरणाभिधेयस्य सम्यग्ज्ञानलक्षणस्य प्रयोजनं दृष्टं
पुरुषार्थसिद्धिलक्षणमुच्यते वार्त्तिककृता कर्त्रेत्यर्थात् ।


ननु च यत्राभिधाव्यापारः समाप्यते स वाक्यार्थः । न चासौ पुरुषार्थसिद्धौ
विश्राम्यति । किं तर्हि ? श्रोतुः सम्यग्ज्ञानव्युत्पत्तौ । तत् कथं सा वाक्यार्थत्वेनोच्यते ? उच्यते ।
यद्यपि शब्दाभिधाव्यापारापेक्षया तत् सम्यग्ज्ञानं व्युत्पाद्यते शिष्य इति शिष्यसम्यग्ज्ञानविषया
व्युत्पत्तिक्रिया प्राधान्याद्वाक्यार्थः, तथाप्यस्य तात्पर्यार्थसम्भवे तन्निरूपणेनेदमुच्यते । तथा हि
तद्व्युत्पत्तिमेवासौ किमति कार्यते ? यतः सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः21... ... ...
... ... ...मुच्यते । यत्र पुनरभिधाविषय एवार्थः सम्भवी न तु तात्पर्यार्थो 3b 22...स्तत्र
स एव वाक्यार्थः कल्प्यते । द्वितयसम्भवे तु यत्परं वाक्यं तथा च तस्यार्थ इत्यार्थेन न्यायेना
भिधेयस्य प्रयोजनं पुरुषाथसिद्धिर्वाक्यार्थत्वेनोच्यत इति व्याख्यायत इति ।


केचित् पुनरिदं धर्मोत्तरीयं वाक्यमन्यथा व्याचक्षते । नात्र प्रयोजनशब्देन फलमभिप्रेतं
किन्तु प्रयुज्यते प्रवर्त्त्यतेऽनेनेति, प्रयोजयतीति वा प्रयोजनम् । तच्च पुरुषार्थसिद्धिहेतुत्वम् ।
अभिधेयस्य हि सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वेन प्रयुक्तः पुरुषः प्रवर्त्तत इति ।
उत्तरत्रापि प्रयोजनमिदमेव विवक्षितम् । अत एव--अत्र चेत्यादिवाक्ये सर्वपुरुषार्थसिद्धिहेतुत्वं
प्रयोजनं
प्रवर्त्तकमुक्तमिति स्पष्टीकरणं घटत इति । तच्च नातिश्लिष्टमुत्पश्यामः । तथा
हि अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वं प्रयोजनमुक्तमिति
वक्ष्यमाणेन व्यक्तीकृतत्वादिहापि अभिधेयस्य प्रयोजनम् इति षष्ठीतत्पुरुषोऽवश्यकार्यः । तथा चाय
मसमर्थः पदविधिर्भवेत् । तद्धि पुरुषार्थसिद्धिहेतुत्वं नाभिधेयस्य सम्यग्ज्ञानस्य प्रवर्त्तकमपि
तु पुरुषस्य । तत् कथमभिधेयपदेन समस्येत प्रयोजनपदम् ? न च केनचिद्रूपेणाभिधेयसम्बन्धि


6
त्वऽस्य समर्थयोरेकार्थीभावो भवतीति । न हि यज्ञदत्तपुत्रो भृत्यत्वादिना रूपेण देवदत्त
सम्बन्धी भवन्देवदत्तपुत्र इति षष्ठीसमासस्य विषयो भवितुमर्हति ।


अथ भावप्रधानत्वान्निर्देशस्य प्रयोजनं प्रयोजकत्वमित्यर्थः । तच्चाश्रितस्य प्रयोजकतया
भवति सम्बन्धीति समर्थविधिः कल्प्यते ।


ननु यदि सम्यग्ज्ञानगतं पुरुषार्थसिद्धिहेतुत्वं प्रयोजनं प्रयोजकत्वं तर्हि सम्यग्ज्ञानं प्रयोजन
मित्यापन्नम् । यतो न प्रयोजनत्वमेव प्रयोजनं भवितुमर्हति । न च सम्यग्ज्ञानेन प्रयुक्तः
पु षः सम्यग्ज्ञाने प्रवर्त्तते, किन्तु पुरुषार्थसिद्धिहेतुत्वेन । तत् कथं प्रयोजनं भवितुमर्हति ?
किञ्च वृद्धव्यवहारो हि शब्दार्थव्यवहारभूमिः । न च वृद्धैः प्रयोजकः सत्यपि प्रयोजयितृत्वे
प्रयोजनमुच्यते । अन्यथा सम्यग्ज्ञानं व्युत्पद्यमानानामात्मानं व्युत्पादकं कर्त्तुं प्रवर्त्तमान आचार्यः
प्रयोजक इति सम्यग्ज्ञानव्युत्पत्तेः प्रयोजनमुच्येत । योऽपि कटं कुर्वन्तं कर्त्तुं प्रयुङ्क्ते सोऽपि
तत्प्रयोजनमुच्येतेत्येवंवादी न लौकिको न परीक्षक इत्युपेक्षणीय एव ।


अपि च किमेतदन्यथा नोपपद्यत एव येनैवं मृत्वा शीर्त्वोपपाद्येत । न चैवम्, अन्यथापि
सूपपादत्वात् । प्रयोजकत्वमिति निर्द्देशे च धर्मोत्तरः किं गौरवं पश्यति येनैवमवाचकमाचक्षीत ?
कथञ्च प्रकरणस्येति दुरुपपादं प्रयुञ्जीत ? किञ्च यदीप्सञ्जिहासन् वा पुरुषः प्रवर्त्तते
तदुपादानपरित्यागाभ्यां प्रवर्त्तितो भवति । यथाह अक्षपादः--यमर्थमधिकृत्य प्रवर्त्तते तत्
प्रयोजनम्
न्यायसू० १. १. २४ इति । अधिकृत्य उद्दिश्येत्यर्थः । न च सम्यग्ज्ञानस्य भिन्नं
सदपि पुरुषार्थसिद्धिहेतुत्वम् ईप्सन् जिहासन् वा प्रवर्त्तते । किन्तर्हि ? हिताहितप्राप्ति
परिहारावुद्दिश्येति तावेव प्रयोजने युक्ते । किञ्चिदजिहासोरनुपादित्सोरर्थनिरीह4a स्य
सत्यपि पुरुषार्थसिद्धिहेतुत्वे अप्रवर्त्तनात् । स्मरणादभिलाषेण व्यवहारः प्रवर्त्तते इत्यलं
शब्दमात्रसमर्थनदृष्टेरर्थतत्त्वानवगाहिनो वचनेऽन्धादरेण ।


अथाभिधेयप्रयोजनं प्रवर्त्तकमिति समस्यते । ततोऽयमदोष इति चेत् । तदवद्यम् ।
न हि पुरुषाथसिद्धिहेतुत्वेन प्रयुक्तः पुरुषः सम्यग्ज्ञानलक्षणे अभिधेये प्रवर्त्तते किन्तु प्रकरणे
प्रवर्त्तते--ग्रन्थश्रवणलक्षणां प्रवृत्तिमनुतिष्ठति ।


अथ ग्रन्थस्य शब्दार्थस्वभावत्वाद् । एवमप्यसौ शब्देऽभिधेये च समुदाये प्रवृत्तो भवति ।
तद् ग्रन्थस्य प्रकरणस्येति षष्ठी कथम् ? अथ पुनरयमर्थोऽस्य प्रकरणस्याभिधेयेऽर्थादभिधाना
भिधेयसमुदाये प्रयोजनं प्रवर्त्तकमिति । तथा च प्रकरणस्य प्रकरणे प्रवर्त्तकमित्यसङ्गतमुक्तं
स्यात् । यदि चोक्तया व्युत्पत्त्या प्रयोजनशब्देन प्रयोजकं तथाभूतमस्य बुबोधयिषितं भवेत्
तदा सम्यग्ज्ञानपूर्विकेत्यादिना अभिधेयप्रयोजनमुच्यत इत्युक्तं स्यात् । मुख्यश्च सम्बन्धी
पुरुषः पुरुषस्येति दर्शितः स्यात् । न चैवम्, तस्मात् प्रयोजनशब्देन फलमेवास्याभिप्रेतमत्रो
त्तरत्रापि ।


अथोच्यते । फलार्थी चेत् प्रतिपत्ता फल एव किं न प्रवर्त्तते ? कि श्रमः सम्यग्ज्ञान
इति । हेयोपादेययोर्हानोपादानलक्षणफलार्थितैव तन्निबन्धनं ज्ञानं मृगयते । अन्यथा विसंवादन
मात्मीयमाशङ्कमान इति का क्षतिः ? फलपक्षे तु पुरुषप्रवृत्त्युपयोगि चास्याभिधेयमिति
तद् दर्शितं भवति ।

7

द्विविधं हि प्रकरणशरीरम्--शब्दः, अर्थश्च23 ।


तत्र शब्दस्य24 स्वाभिधेयप्रतिपादनमेव प्रयोजनम् । नान्यत् । अतस्तन्न25 निरूप्यते ।


26अभिधेयं27 तु यदि निष्प्रयोजनं28 स्यात् तदा 29तत्प्रतिपत्तये शब्दसन्दर्भोऽपि30
नारम्भणीयः स्यात् ।


ननु च नायं प्रत्यस्तमितावयवार्थः संज्ञाशब्दः । किं तर्हि ? प्रयुज्यतेऽनेन इति,
प्रयोजयतीति वा व्युत्पत्त्या फलेऽपि वर्त्तते । तत् कथमेतद् व्याख्यायत इति चेत् । सत्य
मेतत् । केवलं न पुरुषार्थसिद्धिहेतुत्वं सम्यग्ज्ञानस्यात्मन एव प्रयोजकं किन्तु पुरुषस्य । तत्र
चोक्ता दोषमात्रा । अभिधेये प्रयोजनमिति विग्रहे च भूयान् दोषो दर्शितः । तस्मात् तथाभूत
व्युत्पत्तिनापि प्रयोजनशब्देनात्र न तथाभूतं प्रयोजकं वाच्यम्, अपि तु फलमेवेति सर्वमवदातम् ।


ननु च प्रकरणे श्रोतृन् प्रविवर्त्तयिषुरयमभिधेयप्रयोजनमभिधत्ते तदनेनास्यैव तदाख्यातु
मुचितम् । तच्च यथास्वमभिधेयप्रत्यायनलक्षणमित्याशङ्क्याह--द्विविधं हि इत्यादि ।
हिर्यस्माद् द्विप्रकारं प्रकरणस्य शरीरं स्वभावः । तदुक्तं काव्यालङ्कारे--शब्दार्थौ सहितौ
काव्यम्
32 का० १. १६ इति । तस्मादभिधेयप्रयोजनमुच्यत इति ।


कथं द्वैविध्यमित्याह--शब्द इति । चः शब्देन सहार्थं प्रकरणशरीरत्वेन समुच्चिनोति ।
एतदुक्तं भवति--शब्दार्थयोरवच्छेद्यावच्छेदकत्वेन स्थितयोः प्रकरणत्वं नान्यथेत्युभयस्वभाव
त्वात् प्रकरणस्याभिधेयप्रयोजनाभिधाने प्रकरणस्यैवाभिहितं भवतीति ।


यद्येवं शरीरत्वाविशेषात् अभिधेयस्येवाभिधानात्मनोपि तत् किन्नोच्यते ? किञ्च, न
निष्कृष्टरूपेऽभिधेये पुरुषः प्रवर्त्तते किन्तु ग्रन्थ एव श्रवणलक्षणां प्रवृत्तिमाचरति अभिधेयज्ञानाय ।
तदस्यैव प्रयोजनं वाच्यमिति पूर्वपक्षद्वितयं पश्यन्नाह--तत्रेति निर्धा4b रणे चैतत् ।
नान्यदिति पुरुषप्रवृत्त्युपयोगि ।


अयमस्याशयः--न हि शब्दस्य स्वार्थप्रत्यायनलक्षणं फलमस्तीति शब्दसन्दर्भ आरभ्यते
श्रूयते वा, तस्य काकदन्तपरीक्षासाधारणत्वेनागण्यमानत्वात् । किन्तर्हि ? तदर्थस्य
सप्रयोजनत्वेन । अतः किमनेनोक्तेनापीति ? तर्हि अभिधेयस्यापि तत् किमुच्यत इत्याह—
अभिधेयं तु इत्यादि । तुरभिधानादभिधेयं भेदवद्दर्शयति । अपिशब्दो नारम्भणीय इत्यस्मात्परो
द्रष्टव्यः । तदयमर्थः--तत्प्रतिपत्तये शब्दानां सन्दर्भो नारम्भणीयोऽपि स्यात्, किं पुनः
श्रवणीय इति ।



8

यथा काकदन्तप्रयोजनाभावात् न तत्परीक्षा आरम्भणीया प्रेक्षावता ।


तस्मादस्य प्रकरणस्यारम्भणीयत्वं दर्शयता अधियप्रयोजनमनेनोच्यते । यस्मात्
सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः, तस्मात् तत्प्रतिपत्तये33 इदमारभ्यत इत्ययमत्र वाक्यार्थः ।


34अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयोजनमुक्तम् ।


यथेति सामान्येनोक्तस्यार्थस्य विषयोपदर्शने । यथैतद्दर्शितं तद्वत् सर्वं द्रष्टव्यमिति
यथाशब्दार्थः ।


तत्परीक्षेतीक्षेत्थमित्थञ्चेति कर्मोपदेशः । पदसंहतिरिति च बुद्धिस्थम् । परीक्षणं
वा परीक्षा विमृष्यावधारणं तादर्थ्यात् शास्त्रमपि तथा ।


ननु निष्प्रयोजनाभिधेयं मारम्भि, वचनेन त्वनेन किं क्रियत इत्याह--तस्माद् इत्यादि ।
यस्मान्निष्प्रयोजनाभिधेयं नारभ्यते तस्मादारम्भणीयत्वं दर्शयता आरम्भयोग्यमेवेदं मयारभ्यत
इति प्रकाशयता, आरम्भणीयत्वे च दर्शिते श्रवणीयत्वमपि निमित्तसाम्याद् दर्शितं भवतीति ते
प्रवर्त्तिता भवन्ति ।


ननु च सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरित्यनेनैकदेशेनाभिधेयप्रयोजनमुवतम्, न
समुदितेन । तत् कथम् अनेन वाक्येनोच्यते इत्युच्यते ? उच्यते । वाक्यं हि नामैकस्मिन्नर्थे
प्राधान्येन प्रतिपाद्ये गुणगुणिभावमनुभवतामर्थद्वारेणान्योन्यापेक्षिणां सम्बद्धानां पदानां समूह
उच्यते । तत्र यदि सर्वेषां पदार्थानां प्राधान्यं स्यात् तदा परस्परानुपकारात् सम्बन्ध एव
पदानां न स्यादिति वाक्यरूपतैव हीयेतेति सूक्तमनेनेति । अभिधेयप्रयोजनाभिधानमेवास्य
सम्यग्ज्ञानेत्यादिपदसमूहात्मकस्य यथा तथा यस्मादित्यादिना कण्ठोक्तं करोति । तस्य
सम्यग्ज्ञानस्य प्रतिपत्तये शिष्यस्येत्यर्थात् । एतच्च तद् व्युत्पाद्यत इत्यस्य सामर्थ्यावस्थितार्थ
कथनं द्रष्टव्यम् । इतिना वाक्यार्थस्य स्वरूपम्, इदमा च बुद्धिसिद्धत्वेन तदेवाङ्गुली
व्यपदेशयोग्यमिव दर्शयति । अनेन च पुरुषार्थसिद्धेरुपेयत्वात् प्राधान्यम्, प्रतिपाद्यमानस्य च
सम्यग्ज्ञानस्य तदुपायत्वादप्राधान्यम् । अत एव चार्थेन न्यायेन पुरुषार्थसिद्धेर्वाक्यार्थत्वम् ।
शाब्द्या तु वृत्त्या शिष्यसम्यग्ज्ञानविषया व्युत्पत्तिक्रिया वाक्यार्थ इति दर्शितम् ।


ननु सम्यग्ज्ञानेत्यादिना वाक्येन सम्यग्ज्ञानस्य पुरुषार्थसिद्धौ हेतुभावः परं प्रदर्शितो न
पुनरिदं तस्य प्रयोजनमिति दर्शितम् । तस्यैव प्रयोजनमनेनोच्यत इति चोक्तम् । तत् कथं
युज्यते ? अथ न35तावतापि न ज्ञायते कस्य किं तदभिधेयं किञ्च तस्य प्रयोजनमित्या
शङ्क्याह--अत्र चेत्यादि ।


अथ सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वं प्रयोजनमित्यवद्यम् । मूलविरोधाद् युक्ति
विरोधाच्च । तथा हि पुरुषार्थसिद्धिमेवाचार्यीयं सम्यग्ज्ञानेत्यादिवचनं प्रयोजनमनुजानाति न
तु पुरुषार्थसि5a द्धिहेतुत्वम् । अवयवार्थव्याख्याने तस्य तामेव प्रयोजनतया व्यक्ती
करिष्यति । न च हेतुत्वं हतोर्भिन्नमिष्यते युज्यते वा । तत् कथमस्यैव सम्यग्ज्ञानस्य प्रयोजनं

9

36मस्मिंश्चार्थ उच्यमाने सम्बन्धप्रयोजनाभिधेयानि38 उक्तानि39 भन्वित


भविष्यति । न चात्र प्रयोजनं प्रयोजकं वाच्यम्, उक्तन्यायात् । इहापि प्रवृत्तिसम्बन्धिन
उपादानप्रसङ्गाच्च । न च राजशासनं सामान्यं किञ्चिदस्ति येन भावप्रधानः प्रयोजनशब्दः
कल्प्येत । तदिष्टौ पूर्वोक्तं दूषणं परावर्त्तेतेति ।


सत्यम् । न पुरुषार्थसिद्धिहेतुत्वं सम्यग्ज्ञानस्य प्रयोजनमभिप्रेतम् । किन्तर्हि ?
पुरुषार्थसिद्धिरेव ।


अशाब्दिकाऽसौ कथमुच्यतामिति चेत् । उच्यते । चशब्दोऽत्र यस्मादर्थे । ततो
यस्मात् प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वमुक्तम्, तस्मात् प्रयोजनमुक्तमिति
द्विरावर्तनीयम् । तच्चात्रार्थात् पुरुषार्थसिद्धिरेवावतिष्ठते । सम्यग्ज्ञानस्य तां प्रति हेतुत्वोक्तौ
च सा प्रयोजनमुक्तेति किं साक्षाद्वाचकेन पदेन क्रियत इति भावः । एतावतैव तावदिदं
समाधीयते । बहवः पुनरत्रायास्यन्ति ।


सर्वा पुरुषार्थसिद्धिर्यतो हेतुत्वात् तत् सर्वपुरुषार्थसिद्धि तथाविधं हेतुत्वं यत्र प्रयोजनं
तत् तथा । तच्च पुरुषार्थसिद्धिरेवेति । अनया व्युत्पत्त्या अनेन शब्देन सैवोक्ता ।


कस्य तादृशमित्यपेक्षायामिदमुक्तम्--प्रकरणाभिधेयस्य सम्यग्ज्ञानस्येति केचित् प्रत्ति
पद्यन्ते । अन्ये त्वर्ष 40 41आदित्वे प्रयोजनमस्यास्तीति मत्वर्थीयमतं विधाय प्रधानवन्निर्देशं
विवक्षित्वा प्रयोजनवत्त्वमिति प्रतिजानते । एवं चार्थं समर्थयन्ति--यत एव पुरुषार्थसिद्धिः
सम्यग्ज्ञानसाध्या तत एव सा प्रयोजनम् । तस्यापि यदेव तां प्रति हेतुत्वं तदेव
प्रयोजनवत्त्वमिति ।


एके तु यतः सम्यग्ज्ञाने सति पुरुषार्थसिद्धिहेतुत्वं व्यवस्थाप्यते, ततः प्रमाण-फलवद्
व्यवस्थाप्य-व्यवस्थापनभावमाश्रित्येदमुक्तं ततो न किञ्चिदवद्यमिति मन्यन्ते ।


अपरे तु शब्दं भिन्नक्रमं कृत्वा पुरुषार्थसिद्धिहेतुत्वमुक्तम्, प्रयोजनं चोक्तमिति
योजयन्ति ।


इतरे तु पुरुषार्थसिद्धिहेतुशब्देन कारणे कार्यमुपचर्य पुरुषार्थसिद्धिमेवाभिदधति । अनन्यो
पायसाध्यतादर्शनार्थं चोपचारकरणं समादधते ।


केचित्तु निबन्धकृतः कथञ्चिदपीदं समर्थयितुमनीशानाः सहितशब्दपातात् प्रमादपाठ
एवेति वर्णयन्ति ।


अत्र सारासारं सन्त एव विवेचयिष्यन्ति ।


स्यादेतत् । यथा प्रवृत्त्यङ्गतया अभिधेयप्रयोजनमुच्यते, तद्वत् सम्बन्धादिकमपि
किं नोच्यत इत्याह--अस्मिंश्चेति । चो यस्मादर्थे ।

10

42तथाहि--पुरुषार्थोपयोगि सम्यग्ज्ञानं व्युत्पादयितव्यमनेन प्रकरणेनेति ब्रुवता
सम्यग्ज्ञानमस्य शब्दसन्दर्भस्याभिधेयम्, तद्व्युत्पादनं प्रयोजनम्, प्रकरणं चेदमपायो व्युत्पादन
स्येत्युक्तं भवति ।


तस्मादभिधेयभागप्र योजनाभिधानसामर्थ्थात् सम्बन्धादीनि उक्तानि भवन्ति । 43
त्विदमेकं धाक्यं सम्बन्धम्, अभिधेयम्, प्रयोजनं च वक्तुं साक्षात् समर्थम् ।44 एकं तु वदत् त्रयं
सामर्थ्यात् दर्शयति । 45तत्र--


कथं पुनरन्यस्योक्तावन्यदुक्तं भवतीत्याह--तथा हि इति । निपातसमुदायश्चायं
यस्मादित्यस्यार्थे सर्वत्र वर्त्तते ।


पुरुषार्थो हेयोपादेयहानोपादानलक्षण उपयोगो व्यापारः । सोऽस्यास्तीति तथा ।


एवं सति किं सिद्धमित्याह--तस्माद् इति । तच्छब्देनानन्तरोक्तो वाक्यार्थः
प्रत्यवद्र46ष्टव्यः ।


अभिधेयभागोऽङ्ग एकदेशः । सम्बन्धादिभागापेक्षया ।


सम्बन्धादीत्यादिग्रहणेनाभिधेयप्रयोजनयोः संग्रहः । 5b उक्तानीति उक्तानीव
उक्तानि प्रकाशितानि । न तु तत्राऽभिधाऽस्य सम्भविनी ।


अथाभिधेयप्रयोजनं यथा वाक्येन साक्षादुच्यते, तथा सम्बन्धादीन्यपि किन्नोच्यन्त
इत्याह--न त्विति । तुरवधारयति विशिनष्टि वा ।


अयमाशयः--यदि सर्वेपदार्थाः प्राधान्यमश्नुवीरन्, वाक्यमेव तदा विशीर्येतान्योन्याऽव्य
पेक्षाभावेनैकार्थाप्रत्यायनात् । ततो वाक्यमेकार्थमभिधेयतया उपादातुं कल्प्यते नानेकम् ।


यदि साक्षान्न समर्थम्, कथं नासमर्थम् ? अथासमर्थमेव । न साक्षात् समर्थमिति
तर्हि न वाच्यमिति । आह--एकं तु--इति । तुरत्रापिवद् ग्राह्यः । साक्षाद्वाच्यत्वेन
एकं व्यवच्छिनत्ति । दर्शयति प्रकाशयति, तत्र वाक्यस्याभिधाव्यापारासंभवात् । अत एवो
क्तानीवोक्तानीति तथाऽस्माभिर्व्याख्यातम्, अन्यथा तदनेन विरुध्येत ।


ननु यदि नामाभिधेयादिकं वाक्यस्य प्रकाश्यम्, नाभिधेयम् तथापि पदार्थेन तेनावश्यं
भाव्यम् । तथा च कस्य किं वाचकं पदमित्याशङ् क्याह--तत्र इत्यादि--तेषु अभिधेयादिषु ।

11

तद् इति अभिधेयपदम् । 47व्युत्पाद्यत इति प्रयोजनपदम्48 । प्रयोजनं चात्र वक्तुः49
प्रकरणकरणव्यापारस्य चिन्त्यते, श्रोतुश्च श्रवणव्यापारस्य ।


तथा हि--सर्वे प्रेक्षावन्तः प्रवृत्तिप्रयोजनमन्विष्य प्रवर्त्तन्ते । ततश्चाचार्येण50 प्रकरणं
किमर्थं कृतम्, श्रोतृभिश्च किमर्थं श्रूयत इति संशये51 व्युत्पादनं प्रयोजनमभिधीयते । सम्यग्ज्ञानं
52व्युत्पद्यमानानामात्मानं व्युत्पादकं कर्त्तुं प्रकरणमिदं कृतम् । शिष्यैश्चाचार्यप्रयुक्तामात्मनो
व्युत्पत्तिमिच्छदिभः प्रकरणमिदं53 श्रूयत इति प्रकरणकरण-श्रवणयोः प्रयोजनं54 व्युत्पादनम् ।


तदिति द्वितीयान्तमेतत् । यतो व्युत्पाद्यत इत्यत्र लकारः प्रयोज्यकर्मणि विहितो न प्रयोज्य
क्रियाकर्मणीति । वाक्येऽपि लोके पद्यते गम्यतेऽनेनाऽर्थ इति व्युत्पत्त्या पदप्रयोगो दृश्यते ।
ततो व्युत्पाद्यत इति प्रयोजनपदमित्याह । अन्यथा पदवृन्दमिदं न पदम् । यद्वा व्युत्पाद्यत
इत्यत्रेति द्रष्टव्यम् ।


ननूक्तम्--प्रयोजनं पुरुषार्थसिद्धिः । तत् किं पुनश्चिन्त्यते । कथञ्च तदन्यथोच्यत
इत्याह--प्रयोजनं चात्र इति । चो वक्तव्यान्तरसमुच्चये । तदयमर्थः--नोक्तं प्रयोजनमिति
चिन्त्यते किन्तु गुणभूतार्थप्रयोजकपदस्य व्युत्पाद्यत इत्यस्य प्रयोजनम् । तद्व्युत्पत्तिः क्रियत
इति णिचः किं प्रयोजनमिति प्रश्ने तस्य प्रयोजनं चिन्त्यत इति यावत् ।


अत्र--इति गुणभूतार्थनिरूपणे प्रकरणकरणमेव व्यापारः ।


ननु कस्मादियमाशङ्का--वक्त्रा किमर्थं क्रियते, श्रोतृभिश्च किमर्थ श्रूयते इति । तौ
खल्वेवमेव प्रवर्त्तेयातामित्याशङ्क्याह--तथा हि इति यस्मात् ।


अथ कथमुभयोर्व्युत्पादनं प्रयोजनमुच्यते ? यद्यतो व्युत्पद्यते तस्य व्युत्पत्तिः प्रयोजनम् ।
यस्तु व्युत्पादयति तस्य व्युत्पादनमिति । नैतदस्ति । प्रयोजकव्यापारवती हि व्युत्पत्तिः
प्रयोजनमिष्टेत्युभयोर्व्युत्पादनमेव प्रयोजनम् । केवलमेकोऽन्यथा प्रवर्त्ततेऽन्यश्चान्यथा । कथं
नाम मद्व्यापारवशेन श्रोतृसन्तानवर्त्तिनी व्युत्पत्तिर्भूयादिति आचार्यः प्रवर्त्तते । अत एव
स्वप्रयोजकव्यापाराधिष्ठिता श्रोतृसन्तानवर्त्तिनी व्युत्पत्तिः कर्त्तुः प्रयोजनम् । एवमेवासौ
व्युत्पादको भवति । श्रोता तु कथं नामैतदाचार्यव्यापारवसे55न मत्संतानवर्तिनी व्युत्पत्ति
र्भूयादिति प्रवर्तते ।


अत एवाचार्यव्यापाराधिष्ठिता व्युत्पत्तिः श्रोतुरपि प्रयोजनम् । एवमेवासौ तद्व्युत्पाद्यो

12

56सम्बन्धप्रदर्शनपदं तु न विद्यते । सामर्थ्यादेव तु स प्रतिपत्तव्यः ।


प्रेक्षावता हि सम्यग्ज्ञानवव्युत्पादनाय प्रकरणमिदमारब्धवता अयमेवोपायो नान्यः
इति दर्शित एवोपायोपेयभावः प्रकरणप्रयोजनयोः सम्बन्ध इति ।


भवति । ततो व्युत्पादनं प्रयोजकव्यापारवशवर्त्तिनी व्युत्पत्तिर्द्वयोरपि प्रयोजनमिति इतिशब्दं
हेतुपदं कृत्वोपसंहरन्नाह--प्रकरणकरणश्रवणयोः प्रयोजनं व्युत्पादनमिति ।


ननु च णिचि कृते व्युत्पादनं कथमुभयोः प्रयोजनम्, इत्थमिति 6a प्रश्नविसर्जने
स्याताम् । तेनैव तावता दर्शितेन किं प्रयोजनम् ? सम्यग्ज्ञानव्युत्पत्तौ कथञ्चिन्निमित्त
मात्रात् दधिभोजनादेराचार्यस्यासाधारणकारणताप्रतिपत्तिः प्रयोजनम् । अयमर्थः--अस्ति
प्रयोजकव्यापारप्रदर्शने सम्यग्ज्ञानव्युत्पत्तावुपयोगित्वमात्रेण स्वास्थ्यादिना साम्यमाचार्यस्य
दर्शितं स्यात् । अस्ति चास्य तद्व्युत्पत्तावुपदेशलक्षणोऽसाधारणो व्यापारः । स कथं नाम
प्रतीयेतेति णिचा निर्देशः कृत इति ।


अथ भोजनादेस्तद्व्युत्पत्तौ साक्षाद्व्यापाराऽसम्भवाद् आचार्यव्यापारः प्रतिपत्स्यत इति
चेत् । नैतत् । एवं हि व्याख्यातृणामिदं प्रतिपादनकौशलं स्यान्न कर्त्तुरिति न्याय्यो णिचा
निर्देशः ।


ननूक्तम्--अभिधानस्य प्रयोजनं न निरूप्यत इति । तत् किमिदानीं तदेव व्याजान्तरेण
निरूप्यते ? सत्यम् । केवलं वाक्यार्थत्वेन न निरूप्यत इत्यभिसन्धिना तन्न निरूप्यते
इत्युक्तम् । न तु पदार्थत्वेनापीति किं विरोधः ?


सम्यग्ज्ञानं व्युत्पद्यमानानाम् इत्यसाधुरयं शब्दः--व्युत्पत्त्यर्थस्य पदेरकर्मत्वाद् इति
भागवृत्तिकारः । तन्नातिश्लिष्टम् ज्ञानार्थस्य पदेः सकर्मकस्य व्युत्पन्नः सङ्केतः इत्यादौ
बहुशः प्रयोगदर्शनात् । यथाऽवादि प्रमाणवार्त्तिके वार्त्तिककृता--


मनोऽव्यु57त्पन्नसंकेतमस्ति तेन स चेन्मतः प्रमाणवा० २. १४३ इति ।


यद्यभिधेयादयः पदार्थाः, सम्बन्धस्तर्हि कस्य पदस्यार्थ इत्याह--सम्बन्धेत्यादि ।


सामर्थ्याद् इति नाभिधाव्यापारेण । एवकारेण पदस्याप्यभिधामपोहति । तुशब्दः
केवलमित्यस्यार्थे ।


कथं सामर्थ्यादित्याह--प्रेक्षावता इति । उपायः कारणम् । उपेया सम्यग्ज्ञानव्युत्पत्तिः
साध्या । तयोर्भावः । यद्वशेनोपायोपेयज्ञानाभिधाने भवतः । एवकार उपायशब्दात् परो
द्रष्टव्यः । प्रतियोगिनोपायायोगस्यैव शङ्कितत्वात् । तदन्ययोगस्य च शङ्किष्यमाणत्वात् ।
अनर्थाशङ्कोपस्थापितान्ययोगनिरासे तु कर्त्तव्ये सामर्थ्यगम्यमवधारणान्तरं कार्यम् । न त्विदमेव
वाच्यम् । नान्य इति च नान्य एवेत्यवसेयम् ।


13

ननु च प्रकरणश्रवणात् प्राग् उक्तान्यपि58 अभिधेयादीनि प्रमाणाभावात् प्रेक्षावद्भिर्न
गृह्यन्ते । तत् किमेतैरारम्भप्रदेशे उक्तैः ?


सत्यम् । अश्रुते प्रकरणे कथितान्यपि न निश्चीयन्ते । उक्तेषु त्वप्रमाणकेष्वप्य
भिधेयादिषु संशय उत्पद्यते । संशयाच्च प्रवर्त्तन्ते । अर्थसंशयोऽपि हि प्रवृत्त्यङ्गं प्रेक्षावताम् ।


एवंरूपस्य सम्बन्धो व्युत्पाद्यत इति प्रयोजनाभिधानादेव दर्शितम् । तदुक्तम्--


शास्त्रं प्रयोजनं चैव सम्बन्धस्याश्रयाद्गतौ ।59

तदुक्त्यन्तर्गतस्तस्माभिन्नो नोक्तः प्रयोजनाद् ॥ श्लोकवा० १. १८ इति

अभिधेयादिप्रकाशनद्वारेणादिवाक्यं प्रवर्त्तकमिति असहमान आह--ननु च इति ।
निपातसमुदायश्चायं चोदयामि, अभिमुखो भव इत्यस्यार्थस्य द्योतकः । श्रवणानन्तरं तेषां
प्रतीयमानतया प्रमाणाभावासिद्धेः श्रवणात्प्राग् इत्याह । अयं पूर्वपक्षवादिनोऽभिप्रायः--श्रवणात्
प्राक् शब्दाश्रयेण प्रवर्त्तमानमनुमानमन्यद्वा शब्दस्यार्थनान्तरीयतायां प्रवर्त्तयितुमर्हति ।
असम्बन्धनिबन्धनायाः परोक्षार्थप्रतिपत्तेः प्रामाण्यायोगात् । सा च शब्दस्यासम्भविनी ।
आचार्यस्य चाप्तभावो दुर्बोधो येनाप्तोपदेशतया शब्दोऽर्थतथात्वं प्रत्याययेदिति । आरभ्यत
इत्यारम्भः प्रकरणम् । तस्य प्रदेशः एकदेशः । सामर्थ्यात् तदादिः ।


सच्चोद्ये सत्यम् इत्याह । यदि सत्यमिदं किमर्थं तर्हि 6b ते कथ्यन्त इति ? उक्तेषु
इति । तुरनुक्तपक्षादुक्तपक्षस्य विशेषं दर्शयति । अनेनैतदाह--साधकबाधकप्रमाणाभावे येनर्ते
ब्याहारात् प्रतिनियताधिकरणो यौक्तः संशयो भवितुमर्हतीति । अपि न्यायतः सम्भावनां
दर्शयति, अतिशयं वा । अन्यथा किं सप्रमाणकेष्वपि संशयो जायते येनापिश्रुतिः संगच्छेत् ।


ननु प्रवृत्तिफलमादिवाक्यं, प्रवृत्तिश्चेन्नास्ति किं संशयेनोत्पादितेनापीत्याह--संशयाच्च
इति । चो यस्मादर्थे ।


अथ ये तावन्मदाः श्रद्धया वाऽऽचार्यमुपसन्नास्ते तद्वचनादर्थं निश्चित्यैव प्रवर्त्तमाना न
संशयात्प्रवर्त्तन्ते । येऽपि तद्विपरीताः संशेरते तेषामपि न संशयात्प्रवृत्तिः । प्रवृत्तौ वा
प्रेक्षावत्त्वहानिरित्याशङ्क्याह--अर्थसंशयोपीति । न केवलमर्थनिश्चय इत्यपिशब्देनाह । शक्य
निश्चये हि निश्चयमन्तरेण प्रवर्त्तमानाः प्रेक्षावत्ताया हीयेरन् । यत्र त्वर्थसंशयेनार्थितया प्रवर्त्त
मानाः, नोपालम्भमर्हन्तीति भावः । यदि च युक्ता द्वितीयाकारानुप्रवेशेन संशयानस्य न
क्वचित्प्रवृत्तिः, तर्हि न कस्यचिद् वचनात् क्वचित् प्रवर्त्तितव्यमिति भूयान् व्यवहारो
विलुप्येत ।


ननु निवृत्तिरनर्थनिश्चयनिबन्धना । अनर्थनिश्चयश्च प्रमाणात् । तच्चेह नास्ति ।
निवृत्तीतरस्तु प्रवृत्तिव्यातिरेकी प्रकारो नास्ति । ततोऽथत्नसिद्धा प्रवृत्तिः । तत्किं तदर्थेनादि

14

अनर्थं संशयोऽपि60 निवृत्त्यङ्गम् । अत एव शास्त्रकारेणैव61 पूर्व सम्बन्धादीनि युज्यन्ते वक्तुम् ।


62व्याख्यातृणां हि वचनं63 क्रीडाद्यर्थमन्यथापि सम्भाव्यते । शास्त्रकृतां तु प्रकरणप्रारम्भे
न विपरीताभिधेयाद्यभिधाने प्रयोजनमुत्पश्यामो नापि प्रवृत्तिम् । अतस्तेषु संशयो युक्तः ।
अनुक्तेषु तु प्रतिपत्तृभिर्निष्प्रयोजनमभिधेयं संभाव्येताऽस्य प्रकरणस्य काकदन्तपरीक्षाया इव64,
अशक्यानुष्ठानं वा ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशवद्, अनभिमतं वा प्रयोजनं
मातृविवाहक्रमोपदेशवद्, अतो वा प्रकरणात् लघुतर उपायः प्रयोजनस्य, अनुपाय एव वा
प्रकरणं सम्भाव्येत ।


वाक्येनेत्याह--अनर्थेत्यादि । न केवलमनर्थनिश्चयोऽपीत्यपि शब्दः ।


यद्यवश्यं वक्तव्यान्यभिघेयादीनि तर्हि व्याख्यातार एव तानि वक्ष्यन्ति । तत्किं
शास्त्रकृतो व्याहारेणेत्याह--शास्त्रकारेणैव न व्याख्यातृभिः ।


अथोच्यते--प्रवृत्त्यङ्गत्वाच्च व्याचक्षते । अभिधेयाद्यनभिधाने तु प्रवृत्तेरेवासम्भवात्कथं
सम्भविनो व्याख्यातारो येनाशङ्क्य तेषां व्याहारमयं निरस्यतीति । अत्रोच्यते । न सर्वथाऽ
भिधेयादिप्रकाशनं केनचिन्न कर्त्तव्यमेवेति चोद्यं प्रवृत्तम्, किन्त्वादिवाक्यं तदर्थं न
कर्त्तव्यमित्यभिसन्धिना । तत्र ये तावत् साक्षादाचार्योपसन्नारतेषां तद्वचनादेव तत्प्रतीतौ
प्रवृत्तिज्ञानयोः सम्भवात् सम्भवि व्याख्यातृत्वम् । तेभ्योऽपि तदुपसन्नानामिति किमवद्यम् ?


ननु च न शास्त्रकृद्वचनमपि प्रसह्य प्रवर्त्तयति, किं तर्हि प्रयोजनाद्यभिधानेन प्रवृत्ति
विषयोपदर्शनात् । तच्च व्याख्यातृवचनेऽपि सम्भवतीति किमुच्यते शास्त्रकारेणैवेत्यत
आह--व्याख्यातॄणां हि इति । हिर्यस्मादर्थे । शास्त्रकारेष्वपीदं समानमित्याह--शास्त्र
कृता
मिति । तुना व्याख्यातृभ्यः शास्त्रकृतां वैधर्म्यमाह । विपरीतं च तदभिधेयाद्यभिधानं
चेति विग्रहः । अथवा विपरीतं च तदसत्यत्वादभिधेयञ्चाभिधेयतया प्रकाशनात् । तस्या
भिधानमिति विग्रहीतव्यम् । उत्पश्याम उत्प्रेक्षामहे । अनेनैतदाह--तेषामपि तथाभिधाने
किमस्माकं बाधकं प्रमाणम् ? केवलमेषां महीयसाऽऽशयेन शास्त्रं प्रणेतुमिच्छतां परार्थ
प्रवृत्तानां नैतत्सम्भावयाम इति ।


प्रकरणस्य प्रारम्भ आदौ । एतच्च प्रयोजनाद्यभिधाननियतसन्निधेर्यथाभूतार्थचिन्ता
विधानविषयस्य कालस्य निर्देशो न तु प्रकरणस्य 7a मध्येऽवसाने वा तत् सम्भवति
सप्रयोजनं चेति ।


65
15

एतासु66 चानर्थसम्भावनास्वेकस्यामप्यनर्थसम्भावनायां न प्रेक्षावन्तः प्रवर्तन्ते ।


अथयद्येवंविधा प्रवृत्तिः शास्त्रकृतां दृश्यते त्वयाऽप्यस्य किं न सम्भाव्यत इत्याह—
नापि इति । अपिरप्रयोजनापेक्षया समं प्रवृत्तिदर्शनं समुच्चिनोति । तदेवोत्पश्याम इति
सम्बध्यमानमिह पश्याम इत्यास्यार्थे सम्बद्ध67व्यम् । पश्याम इति वाऽध्याहार्यम् ।
अनेनैतदाह--तथापि सम्भावयामो यदि तेषामीदृशी पश्यामो न त्वेवमिति । अतो हेतोस्तेष्वभि
धेयादिषु यद्वा तेषु शास्त्रकारेषु वक्तृषु सत्सु तदुक्तेष्वभिधेयादिष्विति प्रकरणात्संशयो
ऽर्थोन्मुख इति द्रष्टव्यम् ।


ननु सत्यप्यर्थसंशयेऽर्थित्वाभावे प्रवृत्तिर्नास्ति । तन्निमित्ता तु सा संशयमात्रादपि
भवति । तन्मात्रञ्च साधकबाधकविरहादप्यर्थे सिद्धम् । तत् किं तदुत्पादार्थेन वाक्येने
त्याह--अनुक्तेषु--इति । तुरुक्तावस्थाया अनुक्तावस्थां भेदवतीं दर्शयति ।


निर्गतं प्रयोजनं यस्मान्निष्कान्तं वा प्रयोजनात् । काकदन्ता ह्यभिधेयाः । ते च न
क्वचित् पुरुषार्थ उपयुज्यन्ते । सप्रयोजनं वाभिधेयमशक्यानुष्ठानं सम्भाव्येत । किंवदित्याह—
ज्वरेत्यादि । ज्वरं हरतीति ज्वरहरः । तक्षकाख्यस्य नागराजस्य चूडा शिखा । तस्या
रत्नं रतिं तनोतीति विशिष्टं वस्तु । तेनालङ्करणम् अलङ्कारः । ज्वरहरश्चासावेवंभूतश्चेति
विग्रहः । स उपदिश्यते येन ग्रन्थेन तद्वत् ।


सतोर्वा सप्रयोजनशक्यानुष्ठानत्वयोरस्य प्रयोजनमनभिमतमेवास्तिकानां सम्भाव्येत ।
मातुर्विवा
हस्य क्रमः परिपाटिरुपदिश्यते येन पारसीकशास्त्रेण तद्वत् । पारसीकशास्त्रेण हि
मृते पितरि माता प्रथममग्रजेन पुत्रेण परिणेतव्या, तदनु तदनुजेनेत्युपदिश्यते ।


अतो वा प्रकरणाल्लघुरल्पग्रन्थः प्रयोजनस्य सम्यग्ज्ञानव्युत्पत्तिलक्षणस्य । अनुपाय
एव
अनिमित्तमेव ।


चत्वारोऽपि वाशब्दाः पूर्वपूर्वापेक्षया पक्षान्तरमवद्योतयन्ति । सम्भावना च सर्वा
वर्णिताऽनर्थोन्मुखा प्रतिपत्तिः युक्त्या द्वितीयाकारानुप्रवेशाच्च संशयपदाभिलाप्या प्रत्येतव्या,
सर्वत्रेवाकारान्तरस्य प्रतियोगिनः समुदाचारतोऽदर्शनात् । तथाविधाऽनर्थसम्भावनायाश्च
बीजमिदमस्त्यादिवाक्ये-यद्यस्य प्रयोजनादिकं भवेद् बहुभिरन्यैरिवानेनाप्यादावुक्तं भवेत् । न
चानेन किञ्चिदवादीति मतिः ।


कामममूरनर्थसम्भावना भवन्तु का नो हानिरित्याह--एतास्विति । न केवलं सर्वा
इत्यपिशब्देनाह । प्रयोजनाद्यनभिधान इव यद्यभिधानेऽपि भवन्ति तास्तदा किमभिधेयादिभि
रभिहितैरपीत्याह--अभिधेयादिषु इति । तुरुक्तेषु इत्यस्यानन्तरं द्रष्टव्यः, अनुक्तपक्षाच्च
विशेषस्य द्योतकः ।


अथ कथमनयोरर्थानर्थसम्भावनयोर्विरोधो यतः सम्भावना संशय उच्यते । स चोभयां
16

अभिधेयादिषु68 तूक्तेष्वर्थसंभावना70 अनर्थसम्भावनाविरुद्धा उत्पद्यते । तया71 प्रेक्षावन्तः
प्रवर्तन्ते इति72 प्रेक्षावतां प्रवृत्तन्यङ्गमर्थसम्भावनां कर्तुं सम्बन्धादीन्यभिधीयन्त इति स्थितम् ।


शावलम्बन इत्यन्योन्यस्यामन्याकारोऽस्तीति कुतः सहानवस्थानम् । उच्यते । एकस्या
मनर्थांकार उद्रिक्तोऽनुभूयते, युक्तेस्तु द्वितीयाकारानुप्रवेशः । इतस्यां नू 73 द्रिक्तोऽ7b
र्भाकारोऽनुभूयते युक्तेस्त्वनर्थाकारानुप्रवेश इत्युभयोरप्यन्योन्यवैपरीत्येनानुभवाद् कथ
मविरोधः ।


भवत्वेवं तथापि कथमस्याभिधानेऽनर्थाशङ्का निरस्तेति चेत् । उच्यते । पुरुषार्थ
सिद्धिरूपाभिधेयप्रयोजनाभिधानेनाऽऽदिमाऽनर्थसम्भावना निरस्ता । अभिधेयतत्प्रयोजनयो
रूपनिरूपणेन च द्वितीयतृतीये निरस्ते । अन्तिमाऽपि सामर्थ्यगतिसम्बन्धप्रतिपादना
न्निरस्ता । तुरीयां तु परमविवेकशालिन आचार्यस्य प्रकरणारम्भसामर्थ्यान्निरस्यते । तथाहि
न समानेऽप्युपायान्तरे सम्भवति महतो महानयं प्रेक्षापूर्वकारी प्रकरणमीदृशमारभते, किमङ्ग
पुनर्लघूनीति ।


अथ स्यात्--समसमयसम्भवी देशान्तरवर्ती च कश्चिदेतदग्रतो लघूपायान्तरकाकः 74 स्यात् । तत्कथं तत्प्रणीतलघूपायान्तरनिरासः ? अत्रापि तत्प्रेक्षावत्तैव महती निबन्धनम् ।
प्रेक्षापूर्वकारित्वादेव तथाभूतात्तेनास्मिन्नार्यावर्तेऽन्यत्र वा लोके नेदानीन्तनेनैतदर्थं प्रकरणं
प्रणीतमिति बहुधाऽनुसर्त्तव्यम् । अनुसृत्य दृष्ट्वा तल्लघुरुपाय इति च निश्चित्येदं प्रणेतुमुचितं
नान्यथेति । सर्वत्रैव प्रकरणे सत्यादिवाक्ये लघूपायान्तरनिरासे गतिरियमेव । नहि अन्यत्रा
प्यभिधेयतत्प्रयोजनादिप्रकाशनमन्तरेण लघूपायान्तरनिरासाभिधानमस्तीति किं नानुमन्यते ?


यद्येवमितरासामप्यनर्थसम्भावनानामेवमेवास्तु निरासस्तत्किमादिवाक्येन ? नैतत् ।
नहि सूचीप्रवेशैत्येव मूष75 लप्रवेशः । तथाहि--असत्यादिवाक्ये प्रेक्षापूर्वकारिप्रयुक्तत्वमेव
प्रकरणस्य न शक्यते कल्पयितुम, प्रत्युताप्रेक्षापूर्वकारिप्रयुक्तत्वमेव शक्यकल्पनम् । दृश्यन्ते
हि प्रेक्षापूर्वकारिणः प्रकरणादौ सर्वत्र प्रयोजनाद्यभिधायकमादिवाक्यं प्रणयन्ते76 । न चानेना
दिवाक्यं तदर्थमकारि । तस्मान्नायं प्रकरणकारः प्रेक्षापूर्वकारीतिसङ्कल्पादु77पाददीति 78 ।


ननु च प्रवृत्त्यर्थोऽयं प्रयासः । सा चेन्नास्ति किं तयोत्पन्नयापीत्याह तया--इति ।
यद्यर्थसम्भावना प्रकरणे पुरुषस्य प्रवर्त्तयित्री तर्हि किमभिधेयाद्यभिधीयत इत्याह--इति
इति । यस्मादर्थसम्भावनया प्रवर्त्तन्ते इतिस्तस्मादर्थसम्भावनां कर्त्तुम् । किम्भूतां ?
प्रवृतेरङ्गं निमित्तम् । अङ्गादिशब्दानामसति बहुव्रीहौ परलिङ्गाग्रहणात्स्वलिङ्गेन निर्देशः ।
इतिरेवमर्थे स्थितं निश्चितम् ।



17

अविसंवादकं ज्ञानं सम्यग्ज्ञानम् ।


79लोके च पूर्वमुपदर्शितमर्थं प्रापयन् संवादक उच्यते । तद्वज्ज्ञानमपि स्वयं 80प्रदर्शितमर्थं
प्रापयत् संवादकमुच्यते । 81प्रदर्शिते चार्थे प्रवर्त्तकत्वमेव प्रापकत्वम्, नान्यत् । तथा हि--न


एवमनेन प्रवन्धेन सम्यग्ज्ञानेत्यादिवाक्यस्य समुदायार्थं व्याख्यायावयवार्थमिदानीम्
अविसंवादकम् इत्यादिना व्याचष्टे ।


अत्रायं पूर्वपक्षः । किमिदं सम्यक्त्वं ज्ञानस्याभिप्रेतम् ? यद्योगात्सम्यग्ज्ञानमुच्यते ।
यद्येवं वस्तुतत्त्वग्रहणं सम्यक्त्वम्, अथापि गृहीतवस्तुप्रापणम् ? उभयथाऽपि अनुमानमवस्तुग्रहणा
दसम्यग्ज्ञानम् । अगृहीतप्रापणाद् वा सम्यग्ज्ञानत्वे जलज्ञानमप्युपदर्शितमरीचिकाः प्रापयतीति
न किञ्चित्सम्यग्ज्ञानं न स्यादिति ।


सिद्धान्तवाद्यप्यमीषां पक्षाणामनभ्युपगमेन निरासं मन्यमानः--अविसंवादकत्वं सम्यक्त्वं
विवक्षितमिति 8a दर्शयति । अविसंवादकं संवादकमुच्यते । विशब्दो हि संवादकप्रतिषेधे
वर्त्तते । तत्प्रतिषेधस्य विधिरूपत्वात् संवादक एवावतिष्ठत इति संवादकार्थोऽविसंवादकशब्दः ।
तदयमर्थः--अविसंवादकं प्रवृत्तिविषयवस्तुप्रापकं सम्यग्ज्ञानमिति ।


स्यादेतत्--वृद्धव्यवहारो हि शब्दार्थनिश्चयभूमिः । तत्र च संवादकशब्दो नोपदर्शितार्थ
प्रापके वर्त्तते । किं तर्हि ? सत्यवादिनि । न च ज्ञानस्य ताद्रूप्यमस्ति । तत् कुतस्तत्र
संवादकशब्द इत्याह--लोके च--इति । चो यस्मादर्थे अपिशब्दार्थे वा । लोके व्यवहर्त्तरि
जने । अयमाशयो यथा लोके सत्यवादिशब्दप्रवृत्तिनिमित्तस्योपदर्शितार्थप्रापणस्य पुरुषे
सम्भवात्संवादकशब्दः प्रवर्त्तते, तथा ज्ञानेऽपि तत्सम्भवादिति ।


अथोच्यते नोपदर्शितार्थप्रापणनिमित्तकः पुरुषे संवादशब्दः किन्तु प्रतिज्ञातार्थप्रापण
निमित्तकः । तत् कथमिह निमित्तसम्भव इति ? तदवद्यम् । तत्रापि प्रतिज्ञयोपदर्शनस्योप
लक्षणात् । तदेव तूपदर्शनं क्वचिद् वचनेन, क्वचिदध्यवसायेना82... ...पि क्वचिद् वस्तुप्रति
भासपूर्वकेण क्वचिदन्यथा वृत्तेनेति विशेषः । संवादशब्दःप्र83वृत्तिनिमित्तं तु सर्वत्र
समानमिति ।


प्रापयन् इति 84लक्षणहेत्वोरिति हेतौ शतुर्विधानात् प्रापणादित्यर्थः । एवमुत्तरत्रा
प्यवसेयम् ।



18

ज्ञानं जनयदर्थं प्रापयति, अपि त्वर्थे पुरुषं प्रवर्त्तयत् प्रापयत्यर्थम् । प्रवर्त्तकत्वमपि प्रवृत्तिविषय
प्रदर्शकत्वमेव । न हि पुरुषं हठात् प्रवर्त्तयितु शक्नोति 85विज्ञानम् ।


ननूपदर्शितार्थप्रापकं संवादकमिति ब्रुवता ज्ञानस्यैकस्योपदर्शकत्वप्रापकत्वे प्रतिज्ञाते ।
प्रवृत्तिमन्तरेण प्राप्तेरनुपपत्तेरर्थतः प्रवर्त्तकत्वमपि । न चैकस्यैते व्यापाराः सम्भवन्ति ।
यतोऽन्यत् प्रदर्शति येन जानीते, अन्यत्प्रवर्त्तयति यदनन्तरं प्रवृत्तिमाचरति, अन्यच्च
प्रापयति यतः प्राप्त्याभिसम्बद्ध्यते पुरुष इत्याशङ्क्याह--प्रदर्शिते च--इति । चो यस्मादर्थे ।


प्रवर्त्तकत्वमेव प्रापकत्वं ब्रुवतोऽयमभिप्रायः--यद्यप्यर्थं साक्षात्कृत्यानुरूपं निश्चयं
जनयत्प्रदर्शकं किञ्चित्, अपरं प्रदर्शयद् वा बाह्यायाः प्रवृत्तेः कारणं भवत्प्रवर्त्तकम्, इतरत्प्र
वर्त्तनद्वारेण बाह्यायाः प्राप्तेर्निमित्तं भवत् प्रापकं व्यपदिश्यते, तथापि स एव बाह्यप्रवृत्ति
कारणभावः प्रवर्तयितृत्वादिप्रयोजकव्यापाररूपो ज्ञानस्य पुरुषप्रेरणेनार्थजननेन च प्रवर्त्तन
प्रापणयोरसम्भवेन प्रदर्शनादन्यो नोपयुज्यत इति वस्तुतः सर्वस्यैव ज्ञानस्य निश्चयानुगतस्याधि
गमान्नापरौ प्रवर्त्तन-प्रापणव्यापारौ । अत एव तत्राद्यमेव ज्ञानं प्रमाणं व्यवस्थाप्यते । ततो वस्तुतः
प्रदर्शकत्वादीनामभेदः, व्यावृत्तिनिबन्धनस्तु भेदोऽस्त्येव । अत एवैते प्रदर्शक-प्रवर्त्तक-प्रापकशब्दाः
कृतकत्वानित्यत्वादिवन्न पर्याया इति ।


स्यान्मतम्--किं पुनः प्रयोजनं येन प्रर्वत्तनात् नाऽपरः प्रापणव्यापारो ज्ञानस्य, अधि
गमाच्च नान्यत्प्रवर्त्तन प्रयत्नेन साध्यते ? यद्युत्तरज्ञानस्य प्रामाण्यनिषेधार्थम्, तदा गृहीत
ग्राहितैव तन्निषेत्स्य8b तीति किं तदर्थेन प्रयासेनेति ? अत्रोच्यते । यदि प्रवर्त्तयितृत्वं प्रापयि
तृत्वं च प्रदर्शकत्वात्परमार्थतोऽन्यत् स्यात् तदा गृहीतग्राहितैव न शक्यते प्रतिपादयितुमिति केन
प्रामाण्यं निषेध्येत ? तथा हि न तज्ज्ञानं गृहीतं गृह्णाति, अपि तु गृहीते प्रवर्त्तयति ।
अपरं तु गृहीतं प्रापयति । तथाकारिणोश्च भिन्नोपयोगत्वात्प्रामाण्यं कथमपाक्रियते ? यदा
तु प्रवर्त्तनान्नापरः प्रापणव्यापारो ज्ञानस्य प्रदर्शनाच्च नान्यत्प्रवर्त्तनम्, प्रथमेनैव च प्रत्यक्षा
नुमानक्षणेनार्थक्रियासमर्थो वस्तुसन्तानः प्रवृत्तिविषयीकर्त्तुं निश्चयात् शक्यते, तदोत्तरेषां
तत्सन्तानभाविनामभिन्नयोगक्षेमतया प्रामाण्यमपास्यत इति ।


एतेन तदपि प्रत्युक्तं यत् केनचिदभ्यधायि धर्मोत्तरे--यद्युपदर्शकत्वमेव प्रापकत्वं तर्हि
यदुक्तं उपदर्शितमर्थं प्रापयत् संवादकमिति तस्यायमर्थः स्यात्--उपदर्शितमुपदर्शयदिति । न
चैतद् युक्तमर्थभेदाभावात् । तथा हि यदि परमार्थतोऽर्थाभेद उच्यते तदा न किञ्चिदवद्यम् ।
अथ तदापि नैवं वक्तव्यः । अत्यल्पमिदमुच्यते । कृतकत्वमनित्यत्वं प्रतिपादयतीत्यपि न
वक्तव्यम्, अर्थाभेदादित्यपि किं नोच्यते ? अथ शब्दप्रवृत्त्यपेक्षयाऽर्थाभेद उच्यते तदाऽसावसिद्धो
व्यावृत्तिभेदस्य दर्शितत्वात् । तेनायमर्थः--उपदर्शितं साक्षात्कृत्य जनितानुरूपनिश्चयमर्थं
प्रवर्त्तनद्वारेण बाह्यायाः प्राप्तेः साक्षाद् योग्यतया वा निमित्ततां गच्छत् संवादकमिति ।
वास्तवस्तु प्रवर्त्तकप्रापकयोः प्रमेयाधिगतिलक्षणात्प्रदर्शनव्यापारादन्यो व्यापारो नास्तीति
न प्रवर्त्तयितृत्वं प्रापयितृत्वं च प्रयोजक-व्यापारोऽनयोर्भिन्नः
इति ।


19

86अत एव 87चार्थाधिगतिरेव प्रमाणफलम् । अधिगते चार्थे प्रवर्तितः पुरुषः प्रापित
श्चार्थः । तथा च सत्यर्थाधिगमात् समाप्तः प्रमाणव्यापारः । 88अत एव 89चानधिगतविषयं
प्रमाणम् । येनैव हि ज्ञानन प्रथममधिगतोऽर्थः, तेनैव प्रवर्त्तितः पुरुषः, प्रापितश्चार्थः । तत्रैव
चाथ90 किमन्येन ज्ञानेनाधिकं कार्यम् ? 91अतोऽधिगतविषयमप्रमाणम् ।


स्यान्मतम्--यद्यधिगतिरेवोत्तरेषामपि फलं स्यात् तदोपयोगान्तराभावाद् भवेदप्रामाण्यं
यावता प्रवर्त्तकस्य प्रवृत्तिः फलम्, प्रापकस्य प्राप्तिरिति फलभेदनिष्पत्तेर्भिन्नो व्यापार इत्याह—
अत एव--इति । यतो नार्थजननद्वारेणार्थप्रापणं ज्ञानस्य, यतश्च न प्रसह्य प्रेरणेन प्रवर्त्तनम्,
अत एवास्मादेव कारणादर्थस्याधिगतिः परिच्छित्तिः फलम्, न प्रवृत्त्यादि ।


ननु तत् प्रमाणस्य फलं व्यवस्थाप्यते, यस्मिन् सति तद्व्यापारः परिसमाप्यते । न
चाधिगतावपि प्रवृत्ति-प्राप्त्योरभावे स परिसमाप्यत इत्याह--अधिगते च--इति । चो
यस्मादर्थे । यस्माद् येनार्थः सम्यग्ज्ञानेन दर्शितस्तत्र तेनाप्रवर्त्तितोऽपि पुरुषः प्रवृत्तियोग्योप
दर्शनात्, तद्गतस्य च व्यापारान्तरस्याभावात्प्रवर्त्तित इत्युच्यते । सत्यर्थित्वे प्रवर्त्तनमेव ।
ज्ञानेन तावत्प्रवृत्तियोग्यः कृत इति यावत् ।


अस्तु पुरुषस्तथा प्रवर्त्तितोऽर्थस्तु न प्रापितः, तथा च व्यापारान्तरमन्याधीनमस्तीत्याह
प्रापित इति । चः पूर्ववत् । अर्थोऽप्यसावप्राप्तोऽपि शक्यप्राप्तिको दर्शित इति प्रापित
उच्यते । अत एव प्रापणशक्तिरेव ज्ञानस्य प्रामाण्यम् । सा च प्राप्यादर्थादात्मलाभनिमित्तेति,
यतो 9a येन प्रवर्त्तते तदपि प्रापणयोग्यमेव । शक्तिनिश्चयस्त्वर्थक्रियानिर्भासस्य सर्वस्यानु
मानस्य च स्वत एव । प्रवर्त्तकाध्यक्षस्य च कस्यचित्स्वत एव यदभ्यासेन परितो निरस्तविभ्रमा
शङ्कम्, यन्निद्राद्यनुपप्लुतं सद् आसन्नदेशमनाशङ्क्यव्यञ्जकाधीनाऽन्यथाभिव्यवित च वस्तु
गृह्णाति । तद्रूपसंवेदनादेव सत्यार्थं निश्चीयते । कस्यचित्तु परतोऽर्थक्रियानिर्भासात्मकात्
स्वतः प्रमाणादन्यतो वा यतः कुतश्चिन्नान्तरीयकार्थदर्शनान्मध्यकालवर्त्तिभ्रान्तिशङ्कापनोदेन
निश्चीयत इति । प्रापितश्चार्थमिति क्वचित्पाठः । स तु युक्तरूपः प्रवृत्तियोग्यीकरणात्प्रवर्त्तितः
प्राप्यार्थोपदर्शनात्प्रापितोऽर्थमित्येकवाक्यतयोपदर्शनात् । एवमुत्तरत्राऽप्येष एव पाठोऽवदात
इति । तथा च सति तस्मिंश्च प्रकारे सति । समाप्तः पर्यवसानं गतः । तस्मादधिगमस्य
फलत्वं युक्तमिति भावः । यतोऽधिगमादन्यत्फलं नोपपद्यते, जाते च तस्मिन् समाप्यते व्यापारः,
अतोऽस्मात्कारणाद् अनधिगतो ज्ञानान्तरेणापरिच्छिन्नो विषयोऽर्थो यस्य तत् प्रमाणं भवति ।


ननु अधिगतविषयमुदीचीनं ज्ञानं तत्रार्थे किञ्चिदधिकमादधानं प्रमाणं भविष्यति । न हि
विषयभेदादेव प्रमाणभेदोऽपि तूपयोगभेदादपीत्याह--येनैव--इति । हिर्यरमात् । पूर्वाद् योग्य
तया प्रवर्त्तितः प्रापित इति चोक्तं तत्रैव पूर्वज्ञानादधिगते किमधिकमतिरिक्तं कार्यं कर्त्तव्यम् ?

20

92तत्र योर्थो दृष्टत्वेन ज्ञातः स प्रत्यक्षेण प्रवृत्तिविषयीकृतः93 । यस्माद् यस्मिन्नर्थे
प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते94 तस्य प्रदर्शकं प्रत्यक्षम्; तस्माद् दृष्टतया
ज्ञातः95 प्रत्यक्षदर्शितः । अनुमानं तु 96लिगदर्शनान्निंश्चिन्वत्98 प्रवृत्तिविषयं दर्शयति ।


न किञ्चित् । आद्येनैव कर्त्तव्यस्य कृतत्वादिति भावः । अतोऽस्माद् हेतोरिधगतषियं तदधि
गन्तृसजातीयं विजातीयं वा न प्रमाणम् । तेन प्रमाणसम्प्लवो नाम नास्त्येवेति प्रकाशितम् ।


ननु च प्रबन्धेनानेन प्रवृत्तिविषयोपदर्शकं सम्थग्ज्ञानमिति दर्शितम् । वक्ष्यमाणया नीत्या
प्रत्यक्षानुमाननामनी द्वे सम्यग्ज्ञाने । तत्र यदि समानमनयोः प्रवृत्तिविषयोपदर्शनं तदिदं
प्रत्यक्षं सत्प्रमाणम्, इदमनुमानं सदिति भेदो न स्यात् । अतस्तदनयोरसमानविषयत्वमेव
कथितव्यम् । एवं च कस्य कथं तदिति वक्तव्यमित्याह--तत्र इति । तयोः प्रत्यक्षानुमानयो
र्मध्ये दृष्टत्वेन ज्ञातो निश्चितः । यदि ज्ञात इत्येव क्रियते तदाऽनुमेयोऽपि निश्चितः सन्
प्रत्यक्षेण प्रवृत्तिविषयीकृतः प्रसज्येतेति दृष्टत्वेनेति कृतम् । अथ यो दृष्ट इति किं नोच्यते ?
नोच्यते । क्षणिकत्वादेरपि दृष्टत्वेन प्रत्यक्षविषयत्वादनुमानावताराभावप्रसङ्गादिति ।


ननु न प्रत्यक्षस्य निश्चयनाद् ग्रहणमपि तु प्रतिभासात् । तत्किमुच्यते ज्ञातो निश्चित
इत्याशङ्क्याह--यस्माद् इति । विकल्पेनानुगम्यतेऽनुस्त्रियतेऽध्यवसीयते पश्यामीत्याकारेण ।
तस्माद् दृष्टत्वेन ज्ञात इत्युच्यते । विकल्पेनेति तत्पृष्ठभाविनाऽनुरूपेणेति द्रष्टव्यम् । अननु
रूपविकल्पानुगतव्यापारस्य तत्राप्रामाण्यात् क्षणिकत्व इव । एवं ब्रुवतश्चायमभिप्रायः—
सांव्यवहारिकस्य प्रमाणस्येदं लक्ष9b णमुच्यते । ततो वस्तुवृत्त्या प्रकाशमानमप्यनुरूप
विकल्पेनाविषयीकृतं सदप्रतिभासमानं नातिशेते, व्यवहारायोग्यत्वात् । एवं तद्ग्राहकमपि
तथाविधविकल्पेनाननुगम्यमानव्यापारं व्यवहारयितुमपर्याप्तं सत् तृणस्यापि कुब्जीकरणेऽसमर्थ
मग्राहकं नातिवर्त्तते । तेन यदुक्तं प्रदर्शकत्वमेव प्रवर्त्तकत्वादीति, यच्चोक्तम्--अधिगतिरेव
फलमिति तदनुरूपनिश्चयानुगतव्यापारमनुरूपनिश्चयानुगताविति द्रष्टव्यम् । एवं यत्र यत्रोच्यते
प्रत्यक्षं वस्तूपदर्शकं वस्तुग्राहकमित्यादिना शब्देन तत्र सर्वत्रानुरूपनिश्चयानुगतव्यापारमेव
बोद्धव्यम् ।


अथैवं सति विकल्पस्यापि प्रामाण्यं प्रसज्येतेति चेत् । एतत्स्वयमेव धर्मोत्तरेणाशङ्क्य
निराकरिष्यत इति नेहोच्यते । यदि प्रत्यक्षमेवं प्रवृत्तिविषयमुपदर्शयति अनुमानमप्येवं तदा

99
21

तथा च प्रत्यक्षं प्रतिभासनं नियतमर्थं दर्शयति । अनुमानं च लिङ्गसम्बद्धं नियतमर्थं
दर्शयति । अत एते 100नियतस्यार्थस्य प्रदर्शके । तेन ते प्रमाणे । नान्यद्विज्ञानम् ।101


प्राप्तुं शक्यमर्थमादर्शयत्102 प्रापकम् । प्रापकत्वाच्च प्रमाणम् ।


कथं भेदव्यवस्थेति ? आह--अनुमानं तु--इति । तुः प्रत्यक्षादनुमानस्य वैधर्म्यमाह । प्रत्यक्षं न
स्वयं निश्चिन्वत् प्रवृत्तिविषयं दर्शयति किन्तु निश्चाययत् । अनुमानं तु स्वयमेव निश्चिन्वदिति ।


कथमप्रतिभासमानं निश्चेतुमीष्टे तदित्याह--लिङ्गदर्शनाद् इति । लिङ्गस्य साध्या
विनाभूतस्य धूमादेर्दर्शनात् । दर्शनं च स्वरूपग्रहणपूर्वकं सर्वत्रेदं साध्याविनाभूतमिति ज्ञानम्,
सर्वत्र साध्याविनाभूतमिति स्मरणपुरःसरं वा क्वचित् स्वरूपग्रहणमिह विवक्षितम् ।


ननु च प्रत्यक्षानुमानज्ञानवदन्यस्यापि ज्ञानस्य यथा प्रवृत्तिविषयप्रदर्शनं तथा किं न
प्रदर्श्यते ? अथाप्रामाण्यान्नोपदर्श्यते । कथं पुनरप्रामाण्यमन्यस्य ? अनियतप्रवृत्तिविषयप्रदर्शक
त्वादिति चेत् । तर्हि प्रत्यक्षानुमानयोरपि तथात्वेन प्रामाण्यं न स्यादित्यागूर्य ज्ञानान्तराद
भेदमनयोर्दर्शयन्नाह--तथा च--इति । तस्मिश्च प्रत्यक्षस्य स्वव्यापारानुसारिविकल्पोपजननेन
निश्चयनात्, प्रवृत्तिविषयप्रदर्शनप्रकारे103... ... ...मन्यदा लिङ्गदर्शनात्स्वयं निश्चयेन प्रवृत्ति—
विषयप्रदर्शनप्रकारे । प्रत्यक्षं ज्ञानं प्रतिभासमानं स्वरूपेण प्रकाशमानं नियर्थक्रियाक्षमे भावरूप
एव व्यवस्थितं दर्शयति । तेन नानर्थं नाप्यनियतं दर्शयतीत्याकूतम् । अनुमानं च नियतमर्थं
दर्शयति । चः
प्रत्यक्षेण सममनुमानं नियतप्रदर्शकत्वेन समुच्चिनोति । लिङ्गसम्बद्धम् इति
हेतुभावेन विशेषणम् । तदयमर्थः--यस्माल्लिङ्गं विजातीयव्यावृत्तेऽर्थेक्रियाकारिणि तादात्म्येन
तदुत्पत्त्या वा सम्बद्धमायत्तं तस्मात् तत्प्रभवमप्यनुमानं नियतं दर्शयति अध्यवस्यतीति । तेनानु
मानमपि नानर्थं नाप्यनियतं भावात्मन्यभावात्मनि वा दर्शयतीति प्रकाशितम् । इयांस्तु
विशेषोऽनुमानं सम्बन्धग्रहणकालदृष्टसाधारणं रूपमाश्रित्योदयमानं स्वलक्षणमध्यवस्यदपि न
सन्तानान्तरासाधारणमध्यवस्यतीति प्रवृत्तिविषयापेक्षमपि सामान्यविषयमेव । प्रत्यक्षं तु
प्रवृत्तिविषयापेक्षमप्यसाधारणविषयमेव । सन्तानान्तरासाधा10a रणेनैव रूपेण विषयस्य
निश्चायनादिति ।


इदानीं यस्यायमाशयः--अस्तु प्रत्यक्षं नियतार्थदर्शकम्, अर्थस्य साक्षात्करणात्; अनुमानं
तु परोक्षार्थस्यासाक्षात्करणात्कथं नियतं दर्शयति ? तस्मान्न द्वयोर्नियतार्थप्रदर्शकत्वम्, अपि तु
एकस्यैव
इति । तं सामस्त्यनिषेधवादिनं प्रत्युपसंहरन्नाह--अत इति । यस्माद् वस्तुप्रकाशात्
प्रत्यक्षं नियतं दर्शयति । परोक्षस्यान्तरा साक्षादनवभासेऽपि तत्सम्बद्धतया चानुमानं कार्य
स्वभावजमेकान्तनियतं भावम्, अनुपलम्भजमेकान्तनियतमभावं तथाभूतं दर्शयति । अतोऽस्माद्
हेतोरेते द्वे अपि तथारूपे । ततोऽनेन सामस्त्यनिषेधस्य निषेध उपसंहृतः । अन्यथा
व्याख्यायमाने तु यतोऽस्तु104 नियतमर्थं प्रदर्शयतोऽत एते नियतार्थोपदर्शके इत्यर्थः स्यात् ।
एतच्च परिस्फुटस्यैव स्कुटीकरणमनर्थकमापद्येतेति ।



22

आभ्यां प्रमाणाभ्यामन्येन105106 ज्ञानेन 107दर्शितोऽर्थः कश्चिदत्यन्तविपर्यस्तः । यथा
मरीचिकासु जलम् । 108स चासत्त्वात् प्राप्तुमशक्यः । कश्चिदनियतो भावाभावयोः109 । यथा
संशयार्थः । न च भावाभावाभ्यां युक्तोऽर्थो जगत्यस्ति । ततः प्राप्तुमशक्यस्तादृशः ।111


सर्वेण 112चालिङ्गेन113 विकल्पेन 114नियामकमदृष्ट्वा प्रवृत्तेन 115भावाभावयोरनियत


भवतामेते नियतार्थोपदर्शके, प्रमाणे तु कथमित्याह--तेन--इति । तेन नियतार्थप्रदर्श
कत्वेन । नियतार्थप्रदर्शकत्वाभावात् किलाप्रामाण्यमनयोः शङिकतम् । सत्यपि तस्मिन्
कथं तत् स्यादिति भावः । अनयोः प्रवृत्तिविषयप्रदर्शनप्रकारोपदर्शने तदन्यस्य ज्ञानस्य च
तदप्रदर्शने यद् बुद्धिस्थमासीत्, तदिदानीं नान्यदित्यादिनाऽभिव्यनक्ति । नान्यद् विज्ञानं
प्रमाणमिति वचनविपरिणामेन सम्बन्धः ।


यद्येवं ज्ञानत्वाविशेषादमू अपि प्रमाणे मा भूतामित्याह--प्राप्तुम् इति । आदर्शयदिति
हेतौ शतुर्विधानाद्धेतुपदमेतत् । तेनायमर्थः--यतः प्राप्तुं शक्यमर्थमादर्शयति तेन प्रत्यक्षादिकं
प्रापकमिति । भवतु प्रापकम्, प्रमाणं तु कस्मादित्याह--प्रापकत्वाच्च--इति । चोऽवधारणे ।


ननु आभ्यामन्येनापि दर्शितोऽर्थः शक्यप्रापण एव ततस्तदुपदर्शकमपि किं न प्रापकं
प्रापकत्वाच्च किं न प्रमाणमित्याह--प्रमाणाभ्याम् इति । चो यस्मात् । अत्यन्तग्रहणे
संशयज्ञानविषयाद् विशेषं दर्शयति । तथाविधोऽपि किं न प्राप्येत इत्याह--स च इति ।
चो यस्मादर्थे । नियतोपदर्शकत्वेऽप्यनर्थोपदर्शकत्वादप्रामाण्यमस्य दर्शितम् । यदि कश्चि
दीदृशस्तदन्यज्ञानविषयोऽन्यादृशो भविष्यति । तदुपदर्शकं च प्रमाणं भविष्यतीत्यत आह—
कश्चिद् इति । संशयार्थः संशयालम्बनः स्थाणुर्वा पुरुषो वाइति हि प्रत्ययः स्थाणुमुल्लिख्य
पुरुषो वेत्यालम्बयंस्तदभावमुल्लिखति । ततः स्थाण्वभावाव्यभिचारिणं पुरुषं पुरुष116
भावाव्यभिचारिणं च स्थाणुमवस्यन्न भावे नाप्यभाव117 नियतं स्थाणं पुरुषं वा दर्शयतीति
भावाभावयोरनियतं दर्शयति । यत एवायमेकान्तनियतं दर्शयितुमनीशानो दोलायते, तत
एव संशय इत्युपपद्यत इति ।


अथ विपर्ययार्थोऽसत्त्वान्न प्राप्यताम्, अयं तु कस्मान्न प्राप्यत इत्याह--न च इति ।
चो यस्मादर्थे ।


ननु भवतु संशयविपर्यययोरप्रामाण्यं10b किं नश्छिन्नम् ? एतदतिरिक्तं प्रत्यक्षानु
मानाभ्यामन्यत्प्रमाणं भविष्यतीत्याशङ्क्याह--सर्वेण च--इत्यादि । चो यस्मात् । सर्वान्त


23

एवार्थो दर्शयितव्यः । स118 च प्राप्तुमशक्यः । तस्मादशक्यप्रापणम्--अत्यन्तविपरीतम्,
भावाभावानियतं चार्थं दर्शयद् अप्रमाणमन्यज्ज्ञानम् । अर्थक्रियार्थिभिश्चार्थक्रियासमर्थ119
वस्तुप्राप्तिनिमितं ज्ञानं मृग्यते । यच्च तैर्मृग्यते तदेव120 शास्त्रे विचार्यते । ततोऽर्थक्रिया
समर्थवस्तुप्रदर्शकं सम्यग्ज्ञानम्121 ।


र्गतत्वादनुमानस्यापि तथात्वं स्यादित्याह--अलिङ्गेन--इति । नास्य लिङ्गमुत्पादकत्वेन
विद्यत इत्यलिङ्गम् । यद्यलिङ्गेन सर्वेण तत्करणीयं तदा प्रत्यक्षपृष्ठभाविनोऽपि विकल्पस्य
तदाऽऽयातमित्याह--नियामकम् इति । विषयाधीनो हि नियतार्थपरिग्रहो ज्ञानस्येत्यर्थो
नियामकः । तमदृष्ट्वा ।


ननु किं प्रत्यक्षपृष्ठभाव्यपि नियामकमर्थं दृष्ट्वा प्रवर्त्तते, येन ताद्रूप्यविरहादन्येषां
विकल्पानां तथात्वमाशङ्क्यते । उच्यते । प्रवर्त्तेनेत्यत्रान्तर्भूतो णिजर्थो द्रष्टव्यः । ततोऽयमर्थः
नियामकमदृष्ट्वा प्रवर्त्तितेनेति । तथा च सति प्रत्यक्षपृष्ठभावी विकल्पो नियामकं दृष्ट्वैव
प्रत्यक्षेण प्रत्ययेन प्रवर्त्त्यत इति तथात्वेन परिहृतो भवति । इतरे त्वलिङ्गविकल्पा येन प्रवर्त्त्यन्ते
जायन्ते न तेन साक्षान्नियामको दृष्ट इति तेषां तथात्वानुषङ्गः ।


अन्ये तु अनुमाननिवृत्त्यर्थमलिङ्गेति योजयित्वा कथं पुनरवसायात्मकेनाप्यलिङ्गेन
तेनैवं करणीयमित्याशङ्क्य नियामकमदृष्ट्वेत्यस्य तु हेतुभावेन विशेषणत्वान्नियामकमदृष्ट्वा
प्रवृत्तत्वादित्यर्थः, इति व्याख्याय तात्पर्यार्थमपि दर्शयन्ति । यद्यपि शब्दादिजन्मानो विकल्पा
नोभयपक्षसंस्पर्शेन दोलायन्ते, तथापि ते नियामकानाश्रयेण प्रवर्त्तमाना न यौक्ति122संशयरूप
तामतिवर्त्तन्त इति । पूर्वव्याख्यानेऽप्ययमेवाशयः । सर्वस्य तस्य समुदाचरतोर्विरुद्धयोराकार
योरभावेऽपि युक्त्या द्वितीयाकारानुप्रवेशात्संशयरूपत्वेन भावाभावानियतार्थोपदर्शकत्वमिति ।


एके तु नियामकं विकल्पयितव्यं वस्तुनान्तरीयकं वस्त्वदृष्ट्वा प्रवृत्तेनेति योजयन्ति ।
अलिङ्गेनेति चास्यैवार्थस्य हेतुभावेन विशेषणमाहुः । उभयेऽपि तु प्रत्यक्षपृष्ठभाविविकल्पेनाति
प्रसङ्गमनधिगतार्थाधिगन्तुर्विकल्प्य123स्य प्रामाण्यचिन्ताऽधिकारेण निराकुर्वते । तेनायमर्थः—
सर्वेण तेनानधिगतत्वा124धिगन्तृतयाऽभिप्रेतेनैवमवश्यकरणीयमिति ।


अनियतार्थप्रदर्शकमपि तत्प्रापकं स्यादित्याह--स च इति । चो यस्मादर्थे । अशक्य
इत्यस्यानन्तरं स अवधारणार्थो द्रष्टव्यः । सोऽनियतोऽर्थो न प्राप्तुं शक्योऽशक्यत्वादिति भावः ।


ननु च तादृशं सर्वं मा भूत्प्रापकम्, प्रमाणं तु कस्मान्न भवतीत्याशङ्क्य पूर्वोक्तमेवोप
संहरति तस्माद् इति । यस्मात्प्रापकत्वादेव प्रमाणं तस्मात् । अर्थस्याशक्यप्रापणत्वेऽत्यन्त
विपरीतत्वानित्य125त्वे हेतू हेतुभावेनानयोर्विशेषणत्वात् । चोऽप्राप्तिकार्थसमुच्चये ।
कश्चिदत्यन्तविपर्यस्तः, कश्चिदनियत इत्यादेर्यथाक्रममुपसंहारः--अन्यज्ज्ञानमिति नान्यज्ज्ञान
मित्य
स्य ।



24

यच्च तेन126 प्रदर्शितं तदेव127 प्रापणीयम् । 128अर्थाधिगमात्मकं129 हि 130प्रापकमित्युक्तम् ।


स्यादेतत्--शक्यप्राप्तिकार्थोपदर्शकमेव सम्यग्ज्ञानं11a नान्यदिति निर्निमित्तमिदम् ।
तथा चान्यदपि किं न परीक्ष्यत इत्याह--अर्थक्रियार्थिभिः--इति । चो यस्मात् । अर्थस्य
दाहादेः, क्रियानिष्पत्तिः । तामर्थयन्ताति तथा । एतैरर्थक्रियायां शक्तस्य वस्तुनः प्राप्ते
र्यन्निमित्तं तन्मृग्यते
ऽन्विष्यते । अर्थक्रियार्थित्वादेव च तदन्वेषणमेषामवसेयम् । तैश्च
प्रेक्षावद्भिरिति प्रकरणाद् द्रष्टव्यम् । इतरथार्थक्रियार्थिभिरप्यप्रेक्षावद्भिर्मिथ्याज्ञानमपि
निभाल्यत इति तत्परीक्षाऽप्यापतेत् ।


यदि नाम तैस्तन्मृग्यं तथापि तदितरदपि ज्ञानं किं न परीक्ष्यत इत्याह यच्च--इति ।
चोऽवधारणे । विचार्यते परीक्ष्यते । ईदृशं तत्सम्यग्ज्ञानं प्रवर्त्तकं यदनुसरन्ति भवन्त इति
विभज्य प्रतिपाद्यते । अयमस्याशयः--न व्यसनितयाऽऽचार्येण ज्ञानं विचार्यते । किन्तर्हि ?
अर्थक्रियार्थिजनानुरोधेन । ते तथाभूतमेव ज्ञानं मृगयन्ते नान्यदिति तदेव विचार्यत इति ।
तदेवेति च मुख्यवृत्त्यभिप्रायेणोक्तम् न तु मिथ्याज्ञानं शास्त्रेऽस्मिन् न विचार्यते एव ।
प्रसङ्गात्तु तस्यापि कल्पनाप्रभृतौ विचारसम्भवादिति ।


ननु शक्यप्रापणार्थोपदर्शकमेव सम्यग्ज्ञानं कुतो व्यवस्थाप्यते नान्यदिति प्रश्ने किमिदम
प्रकृतमुच्यत इत्याह--तत इति । यतोऽर्थक्रियार्थिनां प्रेक्षावतां नान्यन्मृगयणीयम्, तदन्वेषणीय
मेव विचारणीयम्, व्यसनितया विचारासम्भवात् । ततोऽर्थक्रियासमर्थस्य वस्तुनः प्रदर्शकं
सम्यग्ज्ञानं नान्यदिति अर्थात् ।


अस्तु सम्यग्ज्ञानमीदृशमेव । तत्पुनरन्यदुपदर्श्य अन्यत् प्रापयदपि किं न सम्यग्ज्ञानं
सत् प्रमाणं व्यवह्रियते ? तथा च पीतसंख्या131दिज्ञानमपि प्रामाण्यान्नापैति । आह--यच्च
इति । चोऽवधारणे । अनेन पीतसं132खादिज्ञानमप्यंशे संवादात् प्रमाणमिति यत्कैश्चि
दिष्टिं तदपि सम्यग्ज्ञानव्यवच्छेद्यमिति दर्शयति ।


ननु चानुक्तसममिदं पीतशङ्खादिज्ञानेनानुपदर्शितस्यापि शुक्लशङ्खस्य, जलज्ञानेनानुप
दर्शितस्यापि मरीचिकानिचयस्य प्रापणदर्शनात् । नैतदस्ति । यतो न तज्ज्ञानपूर्विका सा
प्राप्तिः, तस्याऽज्ञातवस्तुविषयत्वात् । न च तेन शुक्लशङ्खवस्तु मरीचिवस्तु वा ज्ञातम् । यथा
तु ज्ञानान्तरादेव तथाविधार्थप्राप्तिर्न ततस्तथा अनेनैव प्रामाण्यपरीक्षायां निर्लोठितमिति
नेहोच्यते ।



25

तत्र प्रदर्शितादन्यद्वस्तु भिन्नाकारम्, भिन्नदेशम्, भिन्नकालं च । विरुद्धधर्मसंसर्गाद्धि अन्यद्
वस्तु । देशकालाकारभेदश्च विरुद्धधर्मसंसर्गः ।


तस्माद् अन्याकारवद्वस्तुग्राहि133 नाकारान्तरवति वस्तुनि प्रमाणम् । यथा पीतशङ्खग्राहि
शुक्ले शङ्खे । देशान्तरस्थग्राहि च न देशान्तरस्थे प्रमाणम् । यथा कुञ्चिकाविवरदेशस्थायां
मणिप्रभायां मणिग्राहि ज्ञानं नापवरकस्थे134 मणौ । कालान्तरयुक्तग्राहि च न कालान्तरवति
वस्तुनि प्रमाणम् । यथार्द्धरात्रे मध्याह्नकालवस्तुग्राहि स्वप्नज्ञानं नार्धरात्रकाले135 वस्तुनि
प्रमाणम् ।


तदेव तेन प्रापणीयमिति कुत एतदित्याह--अर्थाधिगमेति । हिर्यस्मात् । उक्त
मिति प्रदर्शनादीनां वस्तुतोऽभेदं प्रतिपाद्य अत एवार्थाधिगतिरेव प्रमाणफलमिति अनेन
प्रकाशितत्वात्, न तु साक्षादभिहितम् । यद्यन्यदधिगम्यान्यत् प्रापयेत्, तदा प्रदर्शनप्रापणयो
र्भेद एव स्यात्, अभेदश्च प्रतिपादित इति भावः ।


कथं पुनरधिगतिरेव फलमित्यनेन तथात्वमस्योक्तम् ? यतः प्रापकत्वं प्रामाण्यम्, फलं च
तदव्यतिरिक्तमिति । अथवा प्राप्तुं शक्यमर्थमादर्शयत्प्रापकमित्यनेनैवमुक्तम् । तथाहि
तादृशमर्थमादर्शयदिति परिच्छिन्ददित्यर्थः । परिच्छेदश्च प्रापकत्वान्न भिद्यत इति ।


भवतूपदर्शितार्थप्रापकत्वमेव सम्यग्ज्ञानम् । यत्तु तदेव प्राप्य वस्तु शङ्खादिकं पीतरूपतया
प्रदर्शयति तत्कथमसम्यग्ज्ञानमित्याह--तत्र इति । तत्रेति वाक्योपक्षेपे चैतत् । प्रदर्शिताद् रूपाद्
भिन्नाकारादि सद् वस्त्वन्यदित्यन्यत्वं विधेयम् । आकारादिभिन्नमपि न ततोऽन्यत्, तदेवेद
मित्यध्यवसायादित्याह--विरुद्धेति । हिर्यस्मात् । यदि विरुद्धधर्माध्यासादन्यत्वम्, न
तर्हि देशादिभेदादित्याह--देशेति । चो यस्मादर्थे । भवत्वेवं तथाप्याकारादिभिन्नग्राहि
ज्ञानमाकारान्तरादियोगिनि वस्तुनि किं न प्रमाणमित्याह--तस्माद् इति । यस्मात्सम्यग्ज्ञानेन
यदेव हि दर्शितं तदेव प्रापणीयम्, आकारादिभिन्नं च ततोऽन्यत् तस्मात् । किमिव क्व
न प्रमाणमित्याह--यथेति । भिन्नदेशग्राहिणः का वार्तेत्याह--देशान्तरेति । किंवन्न
प्रमाणमित्याह--यथेति । अव136वरकशब्देन देशविशेषो लयनोदरादिशब्दवाच्य उच्यते ।
अपवरकशब्दस्याप्येतदर्थस्य भावात् । अपवरकदेशस्थ इति पाठेऽपि न दोषः ।


भिन्नकालग्राहिणः का व्यवस्था इत्याह--कालान्तरेति । उपदर्शनकालादन्येन कालेन
व्यावहारिकेण युक्तं सम्बद्धं तद्ग्राहि भिन्नकालवस्तुग्राहीति यावत् । चः पूर्ववत् पूर्वेण सहेद
मप्रामाण्येन समुच्चिनोति । तदुदाहरन्नाह--यथेति । अयमस्यार्थः--अधरात्रे निद्राणस्य मध्याह्न
कालप्रतिभासमनुभवतो वणिज्यागतसुतवस्तुदर्शनहृषितरोम्ण एव झटिति बोधे काकतालीय
न्यायेन च सत्यपि पुत्रोपलम्भे तज्ज्ञानं न प्रमाणम् । तत्खलु परमार्थेनार्धरात्रकालसम्बद्धं
मध्याह्नकालाकलितं च प्रतीतमिति मध्याह्नकालत्वेनावभासनादेव च मध्याह्नकालं तद्वस्तूक्तम् ।

26

ननु 137च देशनियतम्, आकारनियतं च प्रापयितुं शक्यम् । यत्कालं तु परिच्छिन्नं
तत्कालं न शक्यं प्रापयितुम् । नोच्यते--यस्मिन्नेवकाले परिच्छिद्यते तस्मिन्नेव काले प्रापयि
तव्यमिति । अन्यो हि दर्शनकालः, अन्यश्च प्राप्तिकालः । किन्तु यत्कालं परिच्छिन्नं तदेव
तेन138 प्रापणीयम् । अभेदाध्यवसायाच्च सन्तानगतमेकत्वं द्रष्टव्यमिति ।


अर्धरात्रः काल आगमनकालो यस्य तस्मिन् न प्रमाणम् । अथवा योऽर्धरात्रे सुप्तोऽह्नो मध्यमुद्गते
सवितरि पुत्रमागतं दृष्टवा प्रभातायां रात्रौ सम्पन्ने मध्यन्दिने तस्मिन्नेव च देशे तमेव सुत139
प्रागतं प्रबुद्धोऽपि पश्यति । तस्य तज्ज्ञानं संवादमात्रभागपि न प्रमाणम्, यतोऽर्धरात्रे
मध्याह्नम्, तदानीमनागतमपि पुत्रवस्त्वागतम्, तेनावगतम् । न चार्धरात्रे देशकालनियतस्य
पुत्रस्य, तस्य च कालस्यास्ति सद्भावः । तदा त्वर्धरात्रः परमार्थतः प्रतिभासकालो यस्य
मध्याह्नकालयुक्तवस्तुन इति योज्यम् ।


एतेन सुप्तस्य केनचित् पठ्यमानं ग्रन्थं शृण्वतो ज्ञानमसत्यार्थं व्याख्यातमवसेयम् ।
यस्माद्देशकालभिन्नात्मानं श्रोतारं ग्रन्थं च श्रोतव्यं पश्यति निद्रोपहतः । न च तद्देशकालसम्बद्धौ
स्तः । यद्देशकालौ च स्तस्तथा न गृह्णातीति ।


अनयैव च दिशा वाजिस्वप्नोऽपि व्याख्यातो द्रष्टव्यः । यतस्तत्रापि घोटकस्वप्ने
यत्कालदर्शनवि12a षया भावा दृश्यन्ते न तथा सन्ति, यत्कालाश्च सन्ति तत्काला न दृश्यन्ते ।
अर्धरात्रादिषु हि स्वप्नदर्शनम्, सूर्योदयादिसम्बद्धाश्च ते भावा दृश्यन्ते । तस्मात्स्वप्ने केषाञ्चि
दनुभूतानामत्यन्तमभावादर्थक्रियाया नास्ति सत्त्वम् । केचित्तु अर्थक्रियाकारितया
अभिमताः सत्यस्वप्ने विषया दृष्टकालभेदव्यभिचारिणो न सन्त्येवेति प्रकरणार्थः ।


इदमीदृग्विशिष्टं स्वप्नज्ञानमुदाहरतो धर्मोत्तरस्यायमाशयः--एवंविधस्य स्वप्नज्ञानस्य
सदर्थत्वाभिमानः केषाञ्चित्सत्यस्वप्नवादिनामस्तीति तदभिमानशमनायेदं मयोदाहरणीकृतम् ।
न त्वस्मादन्यस्य स्वप्नज्ञानस्य कश्चिद् विशेषः । सर्वस्यैव स्वप्नज्ञानस्य निरालम्बनतया
मिथ्याज्ञानत्वादिति ।


इदानीं परिच्छिद्यमानस्य यत्कालं परिच्छेदनं तत्कालमेव प्राप्यमाणस्य प्रापणमभि
मतम्
--एवं ब्रुवत इति मत्वाऽस्यार्थस्यानुपपत्तिं चोदयति--ननु च--इति । देशे नियत
माकारे नियतं च शक्यं प्रापयितुमित्यभिदधानोऽनयोरविप्रतिपत्तिमाह । इदं तु न सम्भाव्यत
इत्याह--यत्कालं तु--इति । तुनाऽनन्तरोक्ताभ्यां विधाभ्यां वैधर्म्यमाह । यः कालोस्य
परिच्छेदनस्य तद् यथा भवति तथा परिच्छिन्नम् । स कालो यस्य प्रापणस्य तद् यथा भवति
तथा न शक्यं प्रापयितुम् । यस्मिन् काले परिच्छिन्नं तस्मिन् काले न शक्यते प्रापयितुमित्यर्थः ।
एवं च ब्रुवताऽनेन कालान्तरग्राहीति यदुक्तं तदयुक्तमिति दर्शितम् । सर्वस्यैव ज्ञानस्य
एवंशीलत्वादिति ।


नोच्यत इत्यादिना सिद्धान्तवादी चोदकस्यानुक्तोपालम्भमाह । अनेनापि न किञ्चि

27

सम्यग्ज्ञानं पूर्वं कारणं यस्याः सा तथोक्ता । कार्यात् 140पूर्वं भवत् कारणं पूर्वमुक्तम् ।
कारणशब्दोपादाने141 तु पुरुषार्थसिद्धेः142 साक्षात्कारणं 143गम्येत । पूर्वशब्दे तु पूर्वमात्रम् ।


त्कारणमुक्तम् । तत् किं त्वयैवं नोच्यत इति पार्श्वस्थं प्रत्यस्यैवाभिप्रायं प्रकाशयति--अन्यो
हि--इति । हीति यस्मात् । यद्येवं नोच्यते तर्हि किं नामोच्यत इत्याह--किन्तु--इति ।
निपातानिपातसमुदायोऽयं केवलमित्यस्यार्थे ।


ननु असङ्गतमिदं वाक्यम् । न हि यदेव परिच्छिन्नमित्यस्ति येनैवमुच्येत । यत्कालं
तु परिच्छिन्नं तत्कालमिति तु युक्तं वक्तुम्, न तदेवेति । सत्यमेतत् । केवलं बोधे यत्नः
करणीयः । यत्कालमित्यनेन हि तत्कालमिति प्राप्तम्, तदेवेति तच्छब्देन वस्तुविषयो यच्छब्द
आकृष्यते । ततोऽयमर्थः--यत्कालं परिच्छिन्नं यद् वस्तु तत्कालं तदेव वस्तु प्रापणीयमिति ।
अहो गडुप्रवेशेऽक्षितारानिर्गमो जातः । एवं खलु वाक्यं स्यात् समर्थितम्, पूर्वपक्षात्पुनरस्या
विशेषः प्राप्तः । अस्ति विशेषो महान्, केवलं भवता न समीचीनं निरूपितः । तथाहि
पूर्वपक्षावस्थायां यत्कालं तत्कालं इति चात्र बहुव्रीहिणा परिच्छेदनलक्षणा प्रापणलक्षणा च
क्रियाऽभिधीयते । इदानीं पुनर्वस्तुतो नायमर्थः । यद् वस्तु येन कालेन सम्बद्धं परिच्छिन्नं
तदेव तेन कालेन सम्बद्धं स्वरूपेण प्रापणीयं तदाऽन्यदा वा । परिच्छेदस्य यादृशः कालस्त
स्मिन् काले यद् विद्यमानं तदेव प्रापणीयमिति यावत् । ततश्च परिच्छेदका12b लाऽसतो
यद् ग्राहकं तन्न प्रमाणमित्यवतिष्ठते । नोच्यते यस्मिन् काल इत्यादिना च यदेतदुक्तं तद्
बाह्यप्रापणाभिप्रायेण द्रष्टव्यम् । परमार्थतस्तु ज्ञानस्य प्रदर्शनादन्यः प्रापणव्यापारो नास्तीति
यस्मिन्नेव काले परिच्छिद्यतेऽर्थस्तस्मिन्नेव काले प्राप्यत इति । एतच्चानन्तरमेवानेनैव विस्तरेण
प्रतिपादितमिति स्ववचनव्याघातोऽन्यथाऽस्य स्यादिति ।


नन्वेवमपि परिच्छेदकालवर्त्तिनः प्रापणं न सम्भवत्येव । सर्वस्यैव विषयस्य
क्षणिकत्वात् । तथा चोपदर्शितार्थप्रापकत्वं नाम कस्यचिदपि ज्ञानस्य नास्तीत्यसम्भवितैव सम्यग्
ज्ञानत्वलक्षणस्य स्यादित्याशङ्क्याह--अभेदेति । अभेदेनैकरूपत्वेन तदेवेदमित्याकारे
णाध्यवसायात् । उपादानोपादेयकृतक्षणप्रबन्धः सन्तानस्तद्गतस्तदाश्रितः ।


अयमस्य भावः--सांव्यवहारिकस्येह प्रमाणस्य लक्षणमुच्यते । तेन नैकान्तेन वस्तु
स्थितिरपेक्ष्यते । तत्र यद्यपि वस्तुस्थित्या परिच्छिन्नप्राप्ययोर्नानात्वं तथापि व्यवहर्त्तारो
निरन्तरापरापरोत्पत्तेरविद्यावशाच्च हेतुफलरूपं क्षणप्रचयं तदेवेदमित्येकत्वेनाधिमुञ्चन्ति ततः
परिच्छेदकालभाविनः प्रापणं सम्भवत्येव । इतिः सम्यग्ज्ञानपदव्याख्यानपरिसमाप्तौ ।


तदनेन प्रबन्धेन सम्यग्ज्ञानपदं व्याख्यायाधुना पूर्वशब्दं व्याचिख्यासुस्तेन सार्धमस्य
विग्रहमाह--सम्यग्ज्ञानम् इति ।



28

144द्विविधं च सम्यग्ज्ञानं--अर्थक्रियानिर्भासम्, अर्थक्रियासमर्थे च प्रवर्त्तकम् । 145तयोर्मध्ये
यत् प्रवर्तकं तदिह परीक्ष्यते । तच्च पूर्वमात्रम् । न तु साक्षात्कारणम् । सम्यग्ज्ञाने हि सति
पूर्वदृष्टस्मरणम् । स्मरणादभिलाषः । अभिलाषात् प्रवृत्तिः । प्रवृत्तेश्च प्राप्तिः । ततो
न साक्षाद्धेतुः ।


ननु पुरुषार्थसिद्धिः सम्यग्ज्ञानस्य प्रयोजनं कार्यत्वेन । तथा च सम्यग्ज्ञानकारणिकेति
वक्तुमुचितं तत्किमेवमुक्तमित्याह--कार्याद् इति । अनेन व्यवस्थावाची सन्नेव पूर्वशब्दः
कारणे वर्त्तत इति दर्शयति ।


भवदिति लक्षणहेत्वोः क्रियायाः पाणिनि. ३. २. १२६ इति हेतौ शतुर्विधानात्
हेतुपदमेतत् । यद्येवं कारणशब्द एव क्रियतामित्याह--कारणेति । अयं भावः--करोतीति
कारणमुच्यते, न त्वकुर्वद्रूपम् । अकुर्वति पुनः कारणव्यपदेशः कारणकारणत्वादीपचारिकः । न
च मुख्ये सम्भवति अमुख्ये प्रत्ययो युज्यते । ततो यदेव ज्ञानमव्यवधानेन पुरुषार्थसिद्धेर्निबन्धनं
तदेव कारणशब्देन प्रतीयेतेति । यदि पूर्वग्रहणेऽप्येवं प्रत्ययस्तदा को विशेष इत्याह--पूर्वशब्द
इति । तुः कारणशब्दाद् विशेषमस्याह । पूर्वमात्रमिति साक्षात्कारणमितरच्च ।


ननूभयोः सम्भवे साक्षात्कारणपरिहारेणेतरग्रहणाय पूर्वशब्दः शोभते । न चैवमस्ति,
सर्वस्यैव पुरुषार्थसिद्धिं प्रति साक्षात्कारणत्वादित्याह--द्विविधं च--इति । चो यस्मादर्थे ।
कथं द्वैविध्यमित्याह--अर्थक्रियेति । निर्भासतेऽस्मिन्निति निर्भासः । अर्थक्रियाया निर्भासो
यस्मात् तत् तथा । यतः साधनज्ञानादनन्तरं दाहादिप्रतिभासज्ञानमुत्पद्यते तदेवमुच्यते ।


केचित्तु क्षणेन कार्यकारणव्यवहारस्यार्वाग्दर्शनेन कर्त्तुमशक्यत्वाद् दाहादिप्रतिभासमेव
ज्ञानमेवं ब्रुवते । अर्थक्रियाया 13a निर्भासोऽस्मिन्निति कृत्वा । अपरम् अर्थक्रियासमर्थे च
प्रवर्त्तकम्
 । यत् प्रवृत्तिसमधिगम्यार्थक्रियागोचरं तदेवमुक्तम् । चोऽर्थक्रियानिर्भासापेक्षया
समुच्चये । अनयोः किं परीक्ष्यत इत्याह तयोः--इति । प्रवर्त्तकमपि साक्षात्कारणं तत् कोऽन्यत्र
विद्वेषो येनेदमेव विचार्यते ? किं वा पूर्वशब्देनेत्याह--तच्च--इति । चो यस्मात् ।


अयमाशयः--यतः प्रवर्त्तन्ते तत् सर्वमर्थप्राप्तेर्व्यवहितं कारणम् । अतश्च सम्भव
त्प्रतिबन्धं तत् प्रवृत्त्यङ्गत्वात्पूर्वमात्रम्, न त्वनन्तरं कारणमिति । पूर्वमात्राभिधानेन सान्तरम् ।
अमुमेव द्रढयन्नाह--न तु--इति । तुर्विशेषार्थः । कुत एतदित्याह--सम्यग्ज्ञान इति । हि
र्यस्मात् । तस्मिन् सम्यग्ज्ञाने प्रकरणात् साधननिर्भासे सति । स्मृतिबीजोपजननयोग्यज्ञान
ज्ञातस्य दाहादेः स्मरणम् । ततोऽभिलाषः--तत्प्राप्तीच्छा । ततः प्रवृत्तिः प्रवर्त्तकज्ञानोपदर्शितमर्थं
प्राप्तुकामा व्यापारसहाया बुद्धिः । तस्याश्च प्राप्तिरुपादित्सितलाभः । यस्मात् स्मरणादिना
व्यवधानं ततः तस्मात् न साक्षात् हेतुः प्राप्तेरुपायः पुरुषार्थसिद्धेरिति प्रकरणात् ।



29

अर्थक्रियानिर्भासं146 तु यद्यपि साक्षात्147 प्राप्तिः, तथापि तन्न परीक्षणीयम् । यत्रैव हि
प्रेक्षावन्तोऽर्थिनः 148साशङ्काः, तत् परीक्ष्यते । अर्थक्रियानिर्भासे च ज्ञाते149 सति सिद्धः
पुरुषार्थः । तेन तत्र न साशङ्का150 अर्थिनः । अतस्तन्न परीक्षणीयम् । तस्मात् परीक्षार्ह
मसाक्षात् कारणं सम्यग्ज्ञानमादर्शयितुं कारणशब्दं परित्यज्य पूर्वग्रहणं कृतम् ।


यदि परम्परयाऽपि प्राप्तिहेतुः परीक्ष्यते तर्हि साक्षात् हेतुरतितरां परीक्षणीय इत्याह—
अर्थक्रियानिर्भासमिति । तुः प्रवर्त्तकाध्यक्षादर्थक्रियानिर्भासं भेदवद् दर्शयति ।


यदा प्राप्तिहेतुरिति पाठस्तदा अर्थक्रियानिर्भासमित्यस्यान्त्यव्याख्यानपक्षे भिन्ना
सन्तोषादिप्राप्तिर्लोकाध्यवसायसिद्धा या तस्या हेतुः । प्राप्तिपाठे तु तद्व्याख्यानानवद्यता ।
पूर्वव्याख्याने तूपचारात् प्राप्तिहेतुः प्राप्तिशब्देन वक्तव्यः । करणसाधनो वा प्राप्तिशब्दो
द्रष्टव्यः ।


कस्मात् तत् न परीक्ष्यत इत्याह--यत्रैव हि--इति । हिर्यस्मात् । साशङ्काः ससन्देहाः ।
आशङ्काग्रहणस्योपलक्षणत्वात् सविपर्यासा इत्यपि द्रष्टव्यम् ।


एवं ब्रुवतश्चायमाशयः--न व्यसनमेतच्छास्त्रकृतो येन ज्ञानमपरीक्षमाणः स्वास्थ्यमलभमानः
परीक्षते । किन्तर्हि ? व्युत्पाद्यजनप्रयोजनोद्देशेनायमस्यारम्भः । संशयविपर्यासापसारणं च
व्युत्पाद्यजनप्रयोजनम् । ततो यत्रैव ते तथाप्रवृत्तयस्तदेव परीक्ष्यत इति । अर्थक्रिया
निर्भासेऽपि ते तथावृत्तय इत्याह--अर्थक्रियेति । चशब्दस्तुशब्दस्यार्थे ।


कुतो न तथावृत्तयः ? येन साक्षात्कारणेऽस्मिन् सति सिद्धः पुरुषार्थः, तेनानन्तरमेव
फलस्यानुभूयमानत्वात्, तदैव सन्तोषादिगमनाद् वा । व्याख्यानद्वयेपि अर्थक्रियानिर्भास
शब्दवाच्य द्वये स्थिते द्वयमेतत् शङ्कायाः कारणम्--अनन्तरफलादर्शनम्, अध्यवसायसिद्ध
भिन्नप्राप्त्यभावो वा । तदभावे तु कथं शङ्केरन्निति भावः ।


मा भूवंस्तत्र साशङ्कास्तत् किं सिद्धमित्याह--अत इति ।


यदि व्यवहितं प्रवर्त्तकं पुरुषार्थसिद्धेर्न कारणं तर्हि कथमुक्तम्--कार्यात् पूर्वं भवत् कारणं
पूर्वमुक्तम्
इति ? असाक्षात् कारणे चाकारणे कारण13b विशेषणं साक्षादिति निरर्थक
मित्याशङ्क्याह--तस्माद् इति । यस्मात् साक्षात् कारणमाशङ्कानास्पदं सदपरीक्षणीयं तस्माद्
यदसाक्षात्कारणमत एव च परीक्षार्हं परीक्षायोग्यं प्रवर्त्तकं सम्यग्ज्ञानमादर्शयितुमादर्श
यिष्यामि--इति कारणशब्दं विहाय पूर्वग्रहणं कृतमाचार्येणेत्यर्थात् ।


एतदुक्तं भवति--योऽयं कारणशब्दो व्यवहिते कारणकारणे वर्त्तते नायं तत्राभिधायकत्वेन
वर्त्तते करोतीति कारणमिति व्युत्पत्तेः । किन्तर्हि ? तादर्थ्यादुपचारत इति ।



30

पुरुषस्यार्थः151 पुरुषार्थः । अर्थ्यत इत्यर्थः काम्यत इति यावत् । हयोऽर्थः, उपादेयो
वा । हेयो ह्यर्थो हातुमिष्यते, उपादेयोऽपि उपादातुम् । न च हेयोपादेयाभ्यामन्यो राशिरस्ति ।
उपेक्षणीयो152 ह्यनुपादेयत्वात् हेय एव । तस्य सिद्धिः--हानम्, उपादानं च । हेतुनिबन्धना153
हि सिद्धिरुत्पत्तिरुच्यते । ज्ञाननिबन्धना तु सिद्धिरनुष्ठानम् । हेयस्य च154 हानमनुष्ठानम्
उपादेयस्य चोपादानम् । ततो हेयोपादेययोर्हानोपादानलक्षणानुष्ठितिः 155सिद्धिरित्युच्यते ।


स्यादेतत्--सत्यपि कारणग्रहणे विचारार्हमेव सम्यग्ज्ञानं प्रतिपत्स्यते । यतस्तद्व्युत्पा
द्यत इत्यर्थः, साध्यत्वात् । प्रातिपदिकार्थस्तु कारकत्वाद् गुणः प्रधानानुयायी । तेन प्रधाना
नुरोधात् तच्छब्दो वर्णितया नीत्या मुख्यस्य कारणस्य सम्यग्ज्ञानस्य व्युत्पत्तिकर्मताऽनुपपत्तेस्तत्परि
त्यागेन लक्षणया तादर्थ्यभूतया प्रत्यासत्त्याऽर्थक्रियासमर्थप्रवर्त्तक एव प्रवर्त्तिष्यते । यथा मञ्चाः
क्रोशन्तीत्यत्र प्रधानानुरोधात् मञ्चशब्दः क्रोशनक्रियाकर्त्तृत्वानुपपत्तेर्मुख्यमर्थं त्यक्त्वा लक्षणया
तात्स्थ्यभूतया प्रत्यासत्त्या पुरुषेषु वर्त्तत इति । सत्यमेतत् । केवलमेवं सति व्याख्यातृणामिदं
कौशलं स्यान्न शास्त्रकृत इति सर्वमनवद्यम् ।


इदानीं पुरुषार्थसिद्धिपदं विवरिषुः पुरुषशब्देन सार्धमर्थशब्दस्य विग्रहम्, अर्थस्य च
स्वरूपं पुरुषस्येत्यादिनाचष्टे । अर्थ्यत इत्याचक्षाणो 156अर्थ याच्ञायाम् इत्यतो णिजन्तात्
कर्मण्यचं दर्शयति । अर्थ्यत इत्यस्यार्थं स्पष्टयति--काम्यत इष्यत इत्यनेन यावानेवार्थ
उक्तस्तावानेवार्थ्यत इत्यनेनापीति इति यावदित्यस्यार्थः ।


कोऽसावर्थ इत्याह--हेय इति । वाशब्दश्चशब्दस्यार्थे । अर्थ्यमान इष्यमाणोऽर्थः ।
न तर्हि हेयोऽर्थ इत्याह--हेय इति । हिर्यस्मात् । हेयो हातुं त्यक्तुमिष्यते तस्मादर्थः ।
अयमाशयः--इष्यमाणः खल्वर्थः । अत्र यद्यपि स्वीकरणेच्छा नास्ति तथापि परिहारेच्छा तावद
स्तीति । यदि हातुमिष्यमाणोऽर्थः कथमुपादेयोऽर्थ इत्याह--उपादेयोऽपीष्यते केवलमुपादातुम् ।
न केवलं हेय इष्यते इत्यपिशब्दः ।


ननु च न हेयोपादेयावर्थोऽपि तु अन्योपि । ततः सोऽपि कस्मान्न प्रदर्श्यत इत्याह—
न चेति । चोवधारणे यस्मादर्थे वा ।


ननूपेक्षणीयोऽपि राशिरस्ति । यत्र न प्रवृत्तिर्यतश्च न निवृत्तिः । तत् कथमनुभव
सिद्धस्यापह्नव इत्याह--उपेक्षणीय इति । हिर्यस्मात् ।


अत्र कश्चिदाह--यथाऽसावनुपादेयस्तथाऽहयोपि । तत्र यद्यनुपादेयत्वाद्धेयस्तदाऽहेय
त्वादुपादेयः किं न भवति
इति । साधूक्तं तेन भदन्तेन केवलं हेयशब्दार्थविचारे मनो न

31

सर्वा चासौ पुरुषार्थसिद्धिश्चेति । सर्वशब्द इह द्रव्यकार्त्सन्ये157 वृत्तो न 158तु प्रकार
कार्त्स्न्ये । ततो नायमर्थः--द्विप्रकारापि सिद्धिः सम्यग्ज्ञाननिबन्धनैवेति ।159 अपि त्वयमर्थः--या
काचित् सिद्धिः सा सर्वा कृत्स्नैवासौ सम्यग्ज्ञाननिबन्धनेति ।160 मिथ्याज्ञानाद्धि काकतालीयाऽपि
नास्त्यर्थसिद्धिः । तथा हि--यदि प्रदर्शितमर्थं प्रापयत्येवं161 ततो162 भवत्यर्थसिद्धिः ।


प्रणिहितम् । तथाहि--हीयते, त्यज्यते, न स्वीक्रियते इति हेयः । हानञ्चास्वीकरणम् ।
न तु गृहीत्वा परित्यागः । तेन अहिविषकण्टकादीनामपि हानं तत्रा14a ऽप्रवृत्तिरेव ।
सा चोपेक्षणीयेऽप्यस्ति । तथा च यदि तस्य स्वीकारो भवेत्, तदाऽहेयत्वं सिद्धिमध्यासीत ।
न च तत् स्वीक्रियत इति व्यक्तमयं हेतुरसिद्धस्तस्य । न त्वस्माकमसिद्धः । अनुपादेयत्वस्य
अस्वीकर्त्तव्यत्वस्य सिद्धत्वात् ।


अथानुभवसिद्धस्य तृतीयराशेरुपेक्षणीयस्यास्वीकरणमात्राद्धेयेन सार्धमैक्यप्रतिपादन
मयुक्तमिति चेत् । प्रियमुक्तं प्रियेण । न हि वयमपि प्रसिद्धयोर्हेयोपेक्षणीययोरर्थयोरेकस्वभावता
मातिष्ठामहे । किन्तु क्रियानिमित्तेन हेयशब्देनैकाभिधानम् तथाऽस्वीकरणार्थेन हानशब्दे
नोपेक्षाया अभिधानमिति किमवद्यम् ? एतच्च हेयोपादेयत्वमर्थस्यैकपुरुषैककालापेक्षया
प्रत्येयम् ।


अधुना सिद्धिशब्दस्यार्थपदेन विग्रहं ब्रुवन्नर्थमाह--तस्य--इति ।


ननु लोके सिद्धिर्निष्पत्तिरुच्यते, यथौदनस्य सिद्धिरिति । तत्कथमेवं वर्ण्यत इत्याह
हेतुनिबन्धनेति । हेतुः कारणं निबद्ध्यतेऽस्मिन्निति निबन्धनं प्रतिबन्धविषयः । हेतुर्निबन्धन
मस्या इति विगृह्य हेतुप्रतिबद्धेत्यर्थो वक्तव्यः ।


यदि जनकनिबन्धना सिद्धिरीदृशी तर्हि ज्ञाननिबन्धना कीदृशी भविष्यतीत्याह--ज्ञानेति ।
तुः पूर्वस्याः सिद्धेरस्या भेदं दर्शयति । एवं च व्याचक्षाण अर्थपदव्याख्याने अर्थः प्रयोजनं दाहादि,
सिद्धिपदव्याख्याने च तस्य दाहादेर्निष्पत्तिः इति यद् विनीतदेवशान्तभद्रौ व्याचक्षातां तद्
द्वयमप्यपास्यति । यतः स्वहेतोरेव वह्न्यादेर्दाहादेर्निष्पत्तिर्न तु ज्ञानात् तस्य तदकारकत्वादिति ।


ननु यदि सिद्धिरनुष्ठानं तर्हि हानमुपादानं च कथं सिद्धिरित्याह--हेयस्य च--इति ।
चो हेतौ, अवधारणे वा हानमित्यस्मात्परो द्रष्टव्यः । द्वितीयश्चकारः समुच्चयार्थः ।
किमेवं सति सिद्धमित्याह--तत इति । यतो ज्ञाननिबन्धना सिद्धिरीदृशी ततस्तस्मात्कारणात् ।


पुरुषार्थसिद्धिशब्दानां विग्रहमर्थं च व्याख्याय सम्प्रति सर्वशब्दं व्याख्यातुं विग्रहमाह—
सर्वा च--इति । एवं च विगृह्णन् यद् विनीतदेवेन व्याख्यातं सर्वश्चासौ लौकिको लोकोत्तर
श्चासन्नदेशो दूरदेशश्च पुरुषार्थश्चेति, तथा तस्य सिद्धिः
इतिः तद् दूषयति । एवं हि

32

प्रदर्शितं च प्रापयत् सम्यग्ज्ञानमेव । प्रदर्शितं चाप्रापयत् मिथ्याज्ञानम् । अप्रापकं च
कथमर्थसिद्धिनिबन्धनं स्यात्? तस्माद् यन्मिथ्याज्ञानं न ततोऽर्थसिद्धिः । यतश्चार्थसिद्धिस्तत्
सम्यग्ज्ञानमेव । अत एव सम्यग्ज्ञानं यत्नतो व्युत्पादनीयम् । यतस्तदेव पुरुषार्थसिद्धि163
निबन्धनम् ।


व्याख्यायमाने सर्वशब्देन पुरुषार्थसिद्धेरविशेषणाद् मिथ्याज्ञानात् काकतालीयार्थसिद्धिरनि
वारिता स्यात् । न च सा सम्भविनी । यथा च सा न सम्भवति, तथाऽनन्तरमेव प्रतिपादयिष्यते ।


योऽपि शान्तभद्रः सर्वश्चासौ पुरुषार्थश्च, सर्वेषां वा पुरुषाणामर्थस्तस्य सिद्धिः इति
व्याचष्टे सोऽप्यनयैव द्वारा निराकृतः ।


ननु सर्वशब्दस्य प्रकारकार्त्स्न्यवृत्तेरपि दर्शनान्न ज्ञायते किंवृत्तिरत्राभिप्रेत इत्याह—
सर्वशब्द इति । द्रव्यस्य निःशेषतायां वृत्तः प्रवृत्तो वाचकभावेन । यथा सर्वोत्पत्तिमता
मीश्वरो निमित्तकारणम्
इत्य14b त्र । द्रव्यशब्देन चेदं तदिति व्यपदेशयोग्यं ग्रहीतव्यम् ।
न तु वैशेषिकसिद्धान्तप्रसिद्धं पृथिव्यादि । तदुक्तम्--


वस्तूपलक्षणं यत्र सर्वनाम प्रसज्यते ।

द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः ॥ इति ।

पुरुषार्थसिद्धिरपीदं तदिति व्यपदेशयोग्या । तेन साऽपि द्रव्यम् । तथावृत्तेरस्य ग्रहणादन्य
वृत्तितया प्रसिद्धस्यापि प्रतिषेधं कण्ठोक्तं करोति । वृत्त इति वर्त्तते । यथा पूर्वे व्याचक्षते
सर्वरसभोक्ताऽयं भिक्षाकः इति । यथाऽयं सर्वशब्दः प्रकारकार्त्स्न्यवाची तद्वदत्रापीति ।
प्रकारकार्त्स्न्यवृत्तेरग्रहणे को गुण इत्याह--तत इति । ततः प्रकारकार्त्स्न्यवृत्तस्याग्रहणत् ।
तथापि कथमयमर्थो भवतीति चेत् । भवति हि प्रकारकार्त्स्न्यवचने सर्वशब्दे सत्ययमर्थः--न
सोऽस्ति पुरुषार्थसिद्धेः प्रकारः फललक्षण उपादानलक्षणो वा यो न सम्यग्ज्ञाननिबन्धन इति ।
सति चैवं द्विप्रकाराऽपि सिद्धिः सम्यग्ज्ञानपूर्विकेत्ययमर्थो भवति ।


ननु चास्मिन्नप्यर्थे प्रकारद्वितयस्य संगृहीतत्वात् किमसंगृहीतं नाम येनायमर्थो यत्नेन
महता हीयत इति? कथं न हीयतां कस्याश्चित् तत्प्रकारान्तःपतिताया हानव्यक्ते164... ... ...
न हि षडपि रसप्रकारान् भुञ्जानः कश्चिन्मधुराम्लादिरसव्यक्तीः सर्वा एव भुङ्क्ते । न च
तथाऽकुर्वन् सर्वरसभोक्ता न भवतीति ।


यद्ययं नार्थः कस्तर्हीत्याह--अपि तु--इति । निपातसमुदायोऽयं किन्त्वित्यस्यार्थे
सर्वत्र वर्त्तते ।


ननु कृत्स्नैवासौ सम्यग्ज्ञाननिबन्धनेत्युच्यमाने मिथ्याज्ञानात् काकतालीयाऽप्यर्थसिद्धि
र्नास्तीति दर्शितं स्यात् । न चैतद् युज्यते । यतो यद्यपि मिथ्याज्ञानान्नियमवती नास्त्यर्थ
सिद्धिः, तथापि कादाचित्की विद्यत एव । यथा कश्चित् दहनोपरिवर्त्तिं मशकवर्त्तिं धूम
मवसायाग्निमनुमाय यदि प्रवृत्त्याऽग्निमासादयति । अत एव च मिथ्याज्ञानस्य कादाचित्कार्थ

33
सिद्धिनिबन्धनत्वात्, सम्यग्ज्ञानस्य तु नियमेनार्थसिद्धिनिबन्धनहेतुत्वात्सम्यग्ज्ञानमेव यत्नतो
व्युत्पाद्यते । न त्वेतावता मिथ्याज्ञानान्नास्त्येवार्थसिद्धिः । प्रकारकार्त्स्न्यवृत्तग्रहणे तु नायं
दोषः । एवं हि सम्यग्ज्ञानासाध्यः परप्रकारो निराक्रियते । न तु तत्प्रकारान्तःपातिन्याः
कस्याश्चित् सिद्धिव्यक्तेर्मिथ्याज्ञानसाध्यत्वम् । न च हानोपादानव्यक्तयः प्रत्येकं प्रकारशब्द
वाच्याः प्रकारानन्त्यप्रसङ्गात् । तस्मात् सर्वशब्दः प्रकारकार्त्स्न्यवृत्तिरेव ग्रहीतव्यः--इति
पूर्वेषां मतमाशङ्क्याह--मिथ्येति । काकतालयोः संयोग इवाकस्मिकी काकतालीया ।
कुतो नास्तीत्याह--तथा हीति । तत इति मिथ्याज्ञानात् । तदपि प्रापयत्येवेत्याह—
प्रदर्शितम् इति । चो यस्मात् ।


प्रदर्शितं प्रापयदपि मिथ्याज्ञानं भविष्यति । ततः सम्यग्ज्ञानमेवेत्यवधारणमयुक्त
मित्याह--प्रदर्शितम् इति । चोऽवधारणे अप्रापयदित्यतः परो द्रष्टव्यः । लक्षणहेत्वोःपाणिनि—
३. २. १२६
इति हेतौ शतुर्विधानात् । प्रदर्शितार्थाप्रापणादेव मिथ्याज्ञान 15a मित्यर्थः ।
मिथ्याज्ञानस्य हीदमेव तत्त्वं यत् प्रदर्शिताप्रापकत्वं नाम । प्रापके तु मिथ्याज्ञानव्यपदेशः समा
रोपितः स्यादिति भावः । मा भूत् प्रापकम्, तदर्थसिद्धेस्तु निबन्धनं किं न स्यादित्याह—
अप्रापकमिति । चो यस्मादर्थे ।


तस्मादित्यादिनोक्तार्थोपसंहारं करोति । यस्मादुपदर्शिताप्रापकमेव मिथ्याज्ञानं
तस्माद् यत्किञ्चिन्मिथ्याज्ञानं ततः सर्वत एव नार्थसिद्धिः । यः पुनरकस्माद् वह्नेरुपरि
मशकवर्त्तिं धूममवसाय वह्निमवस्यति, सोऽप्यनुमानकालात्पूर्वं यावन्मशकवर्त्त्यादिभ्यो व्यावृत्तं
वह्निकार्यं नियतं धूमरूपं निरूप्य विवेचितं तदानीमनुमानकाले नानुसरति, तदनुसरणे
भ्रान्त्ययोगात्, तावदनिवर्त्तिंते संशयहेतौ, तिष्ठतु तावन्मशकवर्त्तिदर्शनम्, सत्यधूमदर्शनेऽपि
सन्दिग्धवह्निकार्यत्वात्कथं निःशङ्को नाम सचेतनः । तस्मान्निश्चितनियतरूपादेव धूमाद्
वह्निनिश्चयः । अन्यस्मात्त्वेकांशावग्रहोऽप्यनिवर्तितशङ्काहेतुः संशय एव । संशयश्च भावाभावा
नियतस्यार्थस्याशक्यप्रापणस्य दर्शको नार्थसिद्धेर्निबन्धनम् । ज्ञानान्तरादेव तु सा प्राप्तिरित्य
स्याभिप्रायः । एवमन्यत्रापि मिथ्याज्ञाने यथा प्रामाण्यं न युज्यते, यथा च ज्ञानान्तरादेव सा
प्राप्तिस्तथा धर्मोत्तरेणैव विनिश्चयटीकायां विपञ्चितमिति नेह प्रतन्यते ।


कुतश्चिदर्थसिद्धिरपि स्यादित्याह--यतश्च--इति । चोऽन्यस्माद् भेदवद्रूपमुपदर्शयति ।
अर्थसिद्धिनिबन्धनं मिथ्याज्ञानमाचार्यस्यापि नाभिमतमिति सामर्थ्याद् दर्शयति । यदाऽऽह—
अत एवेति । यत एव मिथ्याज्ञानादर्थसिद्धिर्नास्ति, सम्यग्ज्ञानाच्चास्त्येव । अतोऽस्मादेव हेतोः ।
यत्नग्रहणमनुषङ्गेण मिथ्याज्ञानव्युत्पादनं दर्शयति । मिथ्याज्ञानस्यापि कस्यचिद् व्युत्पादना
दित्युक्तप्रायम् । अत एवेत्यनेन यदेव हेतुत्वेनापेक्षितं तदेव यत इत्यादिना सुखप्रतिपत्त्यर्थं
कण्ठोक्तं करोति । अयमाशयः--यद्याचार्यो मिथ्याज्ञानादप्यर्थसिद्धिं भवित्रीमभिप्रेयात्, तदा
न सम्यग्ज्ञानमेव प्रस्तारेण व्युत्पादयेत् । तदेव च तथा व्युत्पादितवान् । अतोऽवसीयते नैव
तस्येदमभिप्रेतमिति ।


ननु सम्यग्ज्ञानपूर्विकैवेत्यवधारणे सति मिथ्याज्ञानादर्थसिद्धिर्नास्तीति लभ्यते । न
चोपात्तमवधारणम् तत्कथमयमर्थो लभ्यत इत्याह--तत इति । यतः सर्वशब्दे द्रव्यकार्त्स्न्य- 34

ततो यावद् ब्रूयात् 165या काचित् पुरुषार्थसिद्धिः 166सा सम्यग्ज्ञाननिबन्धनैवेति तावदुक्तं
सर्वा सा167 सम्यग्ज्ञानपूर्विकेति । इतिशब्दस्तस्मादित्यस्मिन्नर्थे । यत्तदोश्च नित्यमभि
सम्बन्धः । तदयमर्थः--168यस्मात् सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः, तस्मात् तत्169
सम्यग्ज्ञानं व्युत्पाद्यते ।


170यद्यपि च171 समासे गुणीभूतं सम्यज्ञानं तथापीह प्रकरणे व्युत्पादयितव्यत्वात्
प्रधानम् । ततस्तस्यैव तच्छब्देन सम्बन्धः ।


172व्युत्पाद्यते इति विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते173 इति ॥


वृत्तौ सति सर्वा कृत्स्ना पुरुषार्थसिद्धिः सम्यग्ज्ञानपूर्विका, न तु काचिद् व्यक्तिरस्ति या न
तत्पूर्विकेत्ययमर्थो लभ्यते, ततः कारणात् पुरुषार्थसिद्धिः सम्यज्ञाननिबन्धनैवेति सावधारणं
वाक्यम् । यत्परिमाणमभिधेयं ब्रूयाद् वक्तुं शक्नोति, तावत्परिमाणमुक्तम् सर्वा सम्यज्ञान
पूर्विके
त्यनेन । वर्त्ततामितिशब्दस्तस्मादित्यस्यार्थे । क्व पुनर्यत् शब्दोऽस्ति येन वक्ष्य
माणार्थसङ्गतिरित्याह--यद् इति । चो 15b व्यक्तमेतदित्यस्मिन्नर्थे । शब्दयोः साक्षा
दन्योन्यापेक्षाभावात् यत्तदर्थयोरिति द्रष्टव्यम् । अभिसम्बन्धो व्यपेक्षा । एवं सति कीदृशोऽर्थो
व्यवतिष्ठत इत्याह--तद् इति ।


ननु बहुव्रीहौ गुणीभूतं सम्यग्ज्ञानं तत्कथं तस्याप्रधानस्य प्रधानप्रत्यवमर्शिना तच्छब्दे
परामर्शः स्यादित्याह--यद्यपि चेति । यद्यपि चेति निपातसमुदायो विशेषाभिधानार्थाभ्युपगमे
बर्त्तते । महाभाष्ये चायं प्रायेण दृश्यते । समास इति समासार्थ इत्यर्थः । व्युत्पादयित
व्यत्वात्प्रधानमि
त्यभिदधतोऽयमाशयः--द्वेधा हि प्राधान्यं शब्दतोऽर्थतश्च । तत्र शाब्देन
न्यायेनासत्यपि प्राधान्ये सम्यग्ज्ञानस्य व्युत्पादयितव्यतया बुद्ध्यन्तरेणोपस्थापितस्य स्वतन्त्र
स्याऽऽर्थेन न्यायेन प्राधान्यं कोऽपहस्तयेदिति तच्छब्देन तस्य परामर्शो न विरुद्ध्यत इत्येवं
व्याचक्षाणो विनीतदेवव्याख्यां तिरस्करोति । एवं ह्यसौ व्याचष्टे--तदिति नपुंसकलिङ्गेन
निर्देशात् सम्यग्ज्ञानं परामृश्यत
इति । सम्यग्ज्ञानस्याप्राधान्येन परामर्शानुपपत्तौ तल्लिङ्ग
ग्रहणस्यैवायोगात् कथमसिद्धेन साध्यतामित्याशयः । ततः प्राधान्यात्तस्यैव सम्यग्ज्ञानस्य

35

चतुर्विधा चात्र विप्रतिपत्तिः संख्या-लक्षण-गोचर-फलविषया । तत्र संख्याविप्रतिप्रत्तिं
निराकर्त्तुमाह--


द्विविधं सम्यग्ज्ञानम् ॥ २ ॥


द्विविधम्174 इति--द्वौ175 विधौ प्रकारावस्येति द्विविधम् । संख्याप्रदर्शनद्वारेण च
व्यक्तिभेदो दर्शितो भवति ।


तच्छब्देन सम्बन्धनं सम्बन्धः स्वीकार इति यावत् । ततोऽयमर्थः--तत् सम्यग्ज्ञानं कर्मभूतं
विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते बोध्यते शिष्यजन इत्यर्थात् । अत एव तदिति द्वितीयान्त
मेतदिति सोपपत्तिकमाह ।176 समयं स्म177र्यते परः प्रमाणवा०--४. २६७ इति यथा ।
विप्रतिपत्तिनिराकरणेन प्रतिपाद्यत इति ब्रुवता लक्षणं नं विरुध्यते । प्रसिद्धानि प्रमाणानि
न्याया० २ इत्यादि तदपहस्तितं वेदितव्यम् ।


ननु वार्त्तिकादिनैव सम्यग्ज्ञानस्य व्युत्पादनात् कथमस्य न वैयर्थ्यमिति चेत् संक्षिप्तरुचीन्
प्राज्ञानधिकृत्येदं प्रकरणं प्रणीतमित्यदोषः ।


अथ काऽत्र विप्रतिपत्तिः यन्निराकरणेनेदं प्रतिपाद्यत इत्याह--चतुर्विधेति । चो
यस्मात् । चतुर्विधा चतुःप्रकारा । अत्र सम्यग्ज्ञाने विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः । किं
विषया सेत्याह--संख्येति । अनेन विषयभेदाच्चातुर्विध्यं विप्रतिपत्तेर्दर्शितम् । तथाहि
संख्याविप्रतिपत्तिस्तावत् प्रत्यक्षमेवैकं प्रमाणमिति लोकायतिकानाम् । प्रत्यक्षानुमानाप्तवचनानि
त्रीण्येव प्रमाणानीति सांख्यानाम् । आर्षस्य ज्ञानस्य प्रतिभापरनाम्नः कदाचिदिह लौकिकाना
मुत्पद्यमानस्य प्रत्यक्षानुमानयोरेकत्राप्यन्तर्भावाप्रदर्शनात्प्रत्यक्षानुंमानार्षाण्येवेति चिरन्तनवैशेषि
काणाम्
 । प्रत्यक्षानुमानोपमानशब्दा एवेति नैयायिकानाम् । प्रत्यक्षानुमानोपमानशब्दार्थापत्तय
एवेति प्राभाकराणामिति । प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यभावा एवेति कौमारिलानाम् ।


लक्षणविप्रतिपत्तिरपि--सविकल्पकमेव प्रत्यक्षमिति वैयाकरणबार्हस्पत्यादीनाम् ।
सविकल्पकं निर्विकल्पकं चेति नैयायिक 16a मीमांसकादीनाम् । पीतशङ्खादिज्ञानं भ्रान्तमपि
प्रत्यक्षमित्यंशसंवादवादिनाम् । एकलक्षणहेतुजमनुमानमित्यह्रीकाणाम् । षड्लक्षणहेतुजमिति
पूर्वयौगानाम् । पञ्चलक्षणहेतुजं चतुर्लक्षणहेतुजं चे178ति नैयायिकानाम् ।


विषयविप्रतिपत्तिरपि--सामान्यविषये प्रत्यक्षानुमाने इति नैयायिकमीमांसकादीनाम् ।


फलविप्रतिपत्तिरपि--सर्वेषां प्रमाणा179व्यतिरिक्तमेव प्रमाणरू180पं फलमिति ।


तत्र तासु मध्ये संत्ख्यात्वजात्या निर्धार्यते । ततो निर्धारणे युक्तं द्वौ विधौ प्रकारावस्येति
विगृह्णन् विधशब्दोऽप्यस्ति प्रकारवाचीति दर्शयति । तथा हि प्रकीर्णवृत्तिकृद्धर्मपालेनापि

36

द्वे181 एव सम्यग्ज्ञानव्यक्ती इति । 182व्यक्तिभेदे च183 प्रदर्शिते प्रतिव्यक्तिनियतं सम्य
ग्ज्ञानलक्षणमाख्यातुं शक्यम् । अप्रदर्शिते तु व्यक्तिभेदे सकलव्यक्तत्यनुयायि सम्यग्ज्ञान
लक्षणमेकं न शक्यं वक्तुम् । ततो लक्षण184 कथनाङ्गमेव संख्याभेदकथनम् । अप्रदर्शिते 185तु
व्यक्तिभेदात्मके संख्याभेदे लक्षणभेदस्य दर्शयितुमशक्यत्वात् । लक्षणनिर्देशाङ्गत्वादेव च
प्रथमं संख्याभेदकथनम् ॥


विधशब्दः प्रकारवाची प्रदर्शितः । न पुनरस्यायमभिप्रायः--विधा186शब्दो जातिवाचित्वात्प्रकार
वाची न भवतीति । अनेकार्थत्वात्तस्य प्रकारवाचिनोऽपि प्रयोगस्य चतसृषु चैवंविधासु
तत्त्वं परिसमाप्यते
न्यायभा० पृ० २ इत्यादावनेन प्रायशो दृष्टत्वात् ।


ननु कथं नाम प्रमाणादेव प्रवर्त्तेय नाप्रमाणादिति प्रवर्त्तितुमनाः प्रमाणस्य लक्षणमेव
जिज्ञासते न सङ्ख्याम् । ततो लक्षणमेव व्युत्पाद्यं न सङ्ख्या । तच्च लक्षणं यद्येकस्यैवास्ति
तदेकमेव प्रमाणम् । अथ बहूनां तदा प्रमाणबाहुल्यमनिवार्यमेव । अथ तल्लक्षणं नैकस्यैवास्ति,
नापि बहूनाम् । तर्हि लक्षणव्युत्पत्तौ सामर्थ्यात्संख्याविप्रतिपत्तिर्निराकृता भवतीति किं पृथक्
संख्याविप्रतिपत्तिनिराकरणेनेत्याह--संख्येति । चो यस्मादर्थे । द्वारमुपायः ।


केनाकारेण दर्शितो भवतीत्याह--द्वे इति । इतिना व्यक्तिभेदस्य स्वरूपमाह । व्यक्ति
भेदेनैव दर्शितेन किं प्रयोजनमित्याह--व्यक्तिभेदे चेति । चो यस्मादर्थे । यद्यदर्शितेऽपि व्यक्तिभेदे
लक्षणाख्यानं शक्यं तथापि किं दर्शितेनेत्यन्वयमात्रादप्रतिपत्तेर्व्यतिरेकमपि दर्शयितुमाह—
अप्रदर्शित इति । तुः प्रदर्शनपक्षादप्रदर्शनपक्षस्य भेदमाह । सकलव्यक्त्यनुयायीति ब्रुवतोऽयं
भावः--व्यक्तिभेदानुपदर्शने प्रतिव्यक्तिनियतस्य लक्षणस्याख्यातुमशक्यत्वात् । लक्षणमुच्यमानं
सकलव्यक्त्यनुयायि तदेकं वक्तव्यम् । न च तद् वक्तुं शक्यमसम्भवादेवेति ।


ननु किमुच्यते सकलव्यक्त्यनुयायि वक्तुमशक्यमिति यावताऽविसंवादिज्ञानं प्रमाण
मित्यस्ति लक्षणमेकं सुवचमपीति । सत्यम् । केवलं ज्ञानानां यत्प्रातिस्विकं रूपं प्रवृत्तिकामानां
प्रवृत्त्युपयोगि, तदुपलक्षणं नास्तीत्यभिप्रायाददोषः । यद्वा विप्रतिपत्तिनिराकरणप्रवणं यत्सा
धारणं लक्षणं तन्नास्ति । यच्चाविसंवादित्वं लक्षणं न तेन विप्रतिपत्तिर्निराकृता भवति ।
अन्यत्रापि परैरविसंवादित्वस्येष्टत्वादित्यनेनाभिप्रायेणोक्तम्--न शक्यमेकं वक्तुमितिविशेषप्रति
षेधसामर्थ्यात् शेषविधिसिद्धौ च तथाभूतस्य साधारणस्य सम्भवादेव सकलशब्दोऽयमुपयुक्त
कार्त्स्न्ये प्रवर्त्त16b नीयः । तेनायमर्थः--प्रदर्शितव्यक्तिभेदात्मकचतुर्विधप्रत्यक्षानुयायि कल्पनाऽ
पोढाभ्रान्तत्वम्, प्रदर्शितव्यक्तिभेदात्मकद्विविधानुमानानुयायि त्रिरूपलिङ्गजत्वं शक्यं वक्तुमिति ।
यदि नामैवं ततः किमित्याह--तत इति । यतोऽप्रदर्शिते न शक्यमेकं तथाविधं दर्शयितुं तत
स्तस्मात् । लक्षणकथनाङ्गमिति प्रतिव्यक्तिनियतलक्षणकथनाङ्गमित्यवसेयम् ।



37

किं पुनस्तद् द्वैविध्यमित्याह--


प्रत्यक्षमनुमानञ्चेति187 ॥ ३ ॥


अथ तथाविधं लक्षणमेकं वक्तुं न शक्यतां नाम । किमतः ? केवलमदर्शितेऽपि संख्याभेदे
लक्षणभेदो दर्शयितुं शक्यताम् । तत् कस्मात्तत्कथनाङ्गं संख्याभेदकथनमित्याशङ्क्यान्वयमुखे
नोक्तमर्थं द्रढयितुं व्यतिरेकमुखेणाह--लक्षणेति । लक्षणभेदस्य प्रतिव्यक्तिभिन्नस्य दृष्टस्य ।
कदा दर्शयितुमशक्यत्वं यत एवं भवतीत्याकाङ्क्षायाम्--अप्रदर्शित इति पश्चाद् योजनीयम् ।
तुरवधारयति, प्रदर्शिताद् वा भिनत्ति ।


ननु च न संख्याभेद एव व्यक्तिभेदः । तत् कथं व्यक्तिभेदात्मक इत्युच्यत इति चेत् ।
वस्तुतः संख्येयादन्यस्याः संख्याया वास्तव्या अभावेन संख्यासंख्येययोरेकत्वविवक्षया चैवमुच्यते ।
पूर्वं तु कल्पनानिर्मितात्मनां188भिन्नामवलम्ब्य संख्याप्रदर्शनद्वारेणेत्युक्तम् । संख्यासंख्येययो
रेकत्वविवक्षयैव च संख्याविप्रतिपत्तिं निराकर्त्तुमाहेत्युक्तमवसेयम् । परमार्थतस्तु प्रत्यक्षमनुमानं
चेत्युक्तेः संख्यासंख्येयविप्रतिपत्तिरेव निराकृतेति । अथवा वस्तु189 भेदस्तदात्मा तथा
विधः कल्पनाशिल्पिनिर्मितो यस्य संख्याभेदस्य स तथोक्तः । परमार्थतो भिन्ने हि वस्तुनि
संख्याभेदः कल्प्यत इति वास्तवरूपानुवादमिदमुक्तमिति किमवद्यम् ? सर्वेण चानेन नै190
तदुक्तम्--प्रवृत्तिकामानामुपयोगित्वाल्लक्षणमेव वक्तुं युक्तं तदेतत्त्वन्यथा न शक्यमाख्यातु
मिति संख्याभेदप्रदर्शनमिति ।


नन्वसत्यपि द्विविधमिति संख्याभेदप्रदर्शने तत् सम्यग्ज्ञानं प्रत्यक्षमनुमानं चेत्युक्तेऽपि
व्यक्तिभेदो दर्शितो भवत्येव । सति चैवं लक्षणभेदाख्यानमपि सुकरमिति कृतं द्विविधशब्देनेति
चेत् । सिद्धे सतीदं वचनं द्विविधमेवेति नियमार्थमिति ब्रूमः । इतरथेह तावदेताव
द्व्युत्पाद्यतया प्रस्तुतमन्यत्र पुनरन्यदप्यस्ति व्युत्पाद्यं सम्यग्ज्ञानमित्याशङ्काहत्य न निराकृता
स्यादिति । यत्पुनरुक्तम्--तर्हि लक्षणव्युत्पत्त्यैव संख्याविप्रतिपत्तिर्निराकृता भवतीति तदत्यन्त
मसङ्गतम् । यतो यदि विशेषलक्षणमभिप्रेत्येदमुच्यते; तदा व्यक्तिभेदानुपदर्शने प्रतिव्यक्ति
नियतं तदेवाशक्यं191कथनमित्युक्तम् । न चोक्तमिति तथा कर्त्तुमीष्टे । यतस्तदीदृशं
प्रत्यक्षमनुमानं चेत्येतत्कर्त्तुं शक्नोति । न त्वाभ्यामन्यन्न सम्यग्ज्ञानमिति । अथ सामान्यलक्षणम् ।
तदपि तथाविधं साधारणं वक्तुमशक्यमिति केन तथा क्रियताम् ? न च तेनोक्तेनापि तादृशी
विप्रतिपत्तिर्निराक्रियत इत्युक्तम् । अथापि स्यात्--द्विविधमित्युक्तेऽपि कथ 17a माभ्यामन्य
स्यासम्यग्ज्ञानत्ववि192गमः? उच्यते । ये तावदाचार्यप्रमाणका व्युत्पित्सवस्ते तद्वचन
मात्रेणैव विवक्षितमर्थं बोध्यन्ते । ये ते युक्त्यनुसारिणस्तेभ्योऽपि प्रकरणान्तरेषूपपत्ति
रुदाहृता । प्राज्ञजनाधिकारेण चास्य प्रकरणस्य प्रारम्भात्स्वयमेव तैरुपपत्तिरुक्तेति न संख्या
वचनमनुपादेयमिति । अस्तु लक्षणनिर्देशाङ्गम्, आदौ तु कस्मादुच्यत इत्याह--लक्षण इति ।
चस्तुल्योपायत्वं समुच्चिनोति ।


यथाकथञ्चिद् द्वैविध्यसम्भवे पृच्छति--किं पुनरिति । किमिति सामान्यतः, पुनरिति
38

प्रत्यक्षमिति । प्रतिगतमाश्रितम् अक्षम् । अत्यादयः क्रान्ताद्यर्थे द्वितीयया
वा० २. २. १८. इति समासः । प्राप्तापन्नालङ्गति193 समासेषु परवल्लिङ्गप्रतिषेधाद्
अभिधेयवल्लिङ्गे सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः । 194अक्षाश्रितत्वं च व्युत्पत्तिर्निमित्तं
शब्दस्य । न तु प्रवृत्तिनिमित्तम् । 195अनेन 196त्वक्षाश्रितत्वेनैका 197र्थसमवेत 198मर्थसाक्षा
त्कारित्वं 199लक्ष्यते । तदेव शब्दस्य प्रवृत्तिनिमित्तम् । ततश्चा यत्किञ्चिदर्थस्य साक्षात्कारि
ज्ञानं तत् प्रत्यक्षमुच्यते ।


विशेषतः । अभिमतमाह--प्रत्यक्षम् इति । प्रत्यक्षमित्यत्र कः समासः, केन च सूत्रेणेत्याशङ्क्य
सुखप्रतिपत्त्यर्थं विप्रतिपत्तिनिराकरणार्थं चाह प्रतिगतम् इत्यादि । अक्षमिन्द्रियं गतमाश्रितं
जन्यतया, न त्वाधेयभावेन । एवं च विगृह्णन् अक्षमक्षं प्रति वर्त्तत इति व्युत्पत्तिप्रकारेणाव्ययी
भावं निरस्यति । समास एकार्थीभावः । स चायं समासस्तत्पुरुषसंज्ञको ज्ञातव्यः । केन
सूत्रेणायमित्याह--अत्यादय इति । आहोपुरुषिकयाऽयं प्रकारस्त्वया दर्शितो न त्वस्य कश्चिद्
गुणोऽस्तीत्याह--सर्वलिङ्ग इति । अव्ययीभावपक्षे प्रत्यक्षो वृक्षः प्रत्यक्षा मृगाश्चेति न स्यात् ।
प्रत्यक्षस्येति श्रुतिश्च न स्यादित्यभिप्रायः । कथं पुनः सर्वलिङ्गताऽस्येत्याह--अभिधेयवदिति ।
अभिधेयस्येवाभिधेयवत् । अभिधेयवल्लिङ्गं यस्य तत्तथा तस्मिंश्च सत्ययं प्रत्यक्षशब्दः
सर्वलिङ्गः ।


ननु च परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः पाणिनि--२. ४. २६ इति समस्तेन प्रत्यक्षशब्देन
प्रतिशब्दो200पेक्षया परस्थानस्थितस्याक्षशब्दस्य लिङ्गपरिग्रहात्कथमस्याभिधेयवल्लिङ्गते
त्याह--प्राप्तेति ।


ननु केनास्य परवल्लिङ्गनिषेधः ? न तावत् प्राप्तापन्नालङ्गतिसमासेन तेषां
स्वरूपग्रहणात्तत्र । अत्र च तदभावात् । गतिसमासादिति चेत् । तदप्यसत्, उपसर्गाः क्रियायोगे
पाणिनि--१. ४. ५९ इत्यतः क्रियायोगे वर्त्तमाने गतिश्च पाणिनि--१. ४. ६० इत्यनेन
क्रियायोग एव गतिसंज्ञाविधानात् । न चायं प्रतिशब्दः क्रियायोगी । न च गमनक्रिया
योगोऽत्रास्तीति वाच्यम् । प्रतिशब्दस्यैव तत्रार्थे वर्त्तमाना201त् नायं दोषः,
गतिग्रहणेन तत्र येषां गतिसंज्ञा दृष्टा तेषां ग्रहणात् । प्रत्यादीनां सा दृष्टेति तेषामपि
तथात्वेन सङ्ग्रह इति ।


यद्येवं समासस्तर्हि कथमाचार्यदिग्नागेन अक्षमक्षं प्रति वर्त्तत इति प्रत्यक्षम्
न्यायमुख इत्युक्तम् ? तदर्थमात्रं कथितमित्यदोषः ।



39

यदि त्वक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं स्याद् इन्द्रियविज्ञानमेव202 प्रत्यक्षमुच्येत, न
मानसादि । यथा गच्छतीति गौः इति गमनक्रियायां व्युत्पादितोऽपि गोशब्दो गमनक्रियो
पलक्षितमेकार्थसमवेतं गोत्वं203 प्रवृत्तिनिमित्तीकरोति । तथा च गच्छत्यगच्छति च गवि
गोशब्दः सिद्धो भवति ।


मीयतेऽनेनेति मानम् । करणसाधनेन मानशब्देन204 सारूप्यलक्षणं प्रमाणमभिधीयते ।
लिङ्गग्रहण सम्बन्धस्मरणस्य पश्चात् मानम् अनुमानम् । गृहीते205 पक्षधर्मे स्मृते च
साध्यसाधनसम्बन्धेऽनुमानं प्रवर्त्तत इति पश्चात्कालभाव्युच्यते ।


अथ प्रतिगतमाश्रितमक्षमित्यस्यामपि व्युत्पत्तौ मानस-स्वसंवेदन-योगिप्रत्यक्षाणां न
स्यात्प्रत्यक्षशब्दवाच्यतेत्याह--अक्षाश्रितत्वम् इति । चो यस्मात् । प्रकृत्यादिविभागेन शब्दस्य
निष्पत्तिर्व्युत्पत्तिः । प्रवृत्तिरर्थाभिधानम् शब्दस्येति प्रकृतस्य प्रत्यक्षशब्दस्य । तुरवधारणे । किं
तर्हि प्रवृत्तिनिमित्तमित्याह--अनेन--इति । तुना व्युत्पत्तिनिमित्तादस्य भेदं द17b र्शयति ।
यत्तदोर्नित्यमभिसम्बन्धात् यदक्षाश्रितत्वेनार्थसाक्षात्कारित्वमर्थापरोक्षीकरणमुपलक्ष्यते तदेव तु
प्रत्यक्षशब्दस्य प्रवृत्तिनिमित्तम् । कथं पुनरन्येनासम्बद्धेनान्यस्योपलक्षणम् ? मा भूदि206तिप्रसक्ति
रित्याह--एकार्थसमवेतम् इति हेतुभावेन विशेषणात् । यत एकार्थसमवेतं ततो लक्ष्यत
इत्यर्थः । एकस्मिन्नर्थे ज्ञानलक्षणेऽर्थसाक्षात्कारित्वमक्षाश्रितत्वेन समं समवेतम् । यद्यपि
परमार्थतः समवायसमवायिनौ न स्तस्तथापि तद्व्यावृत्तिनिबन्धनयोस्तथाभूतवस्त्वाश्रयेण
कल्पितयोरक्षाश्रितत्वार्थसाक्षात्कारित्वयोरेकार्थसमवायस्य च कल्पितस्य सम्भवादेवमभिधाने
को विरोधः ? परप्रसिद्ध्या वा एवमुक्तमिति का क्षतिः ? एवमपि कथं पूर्वदोषातिवृत्ति
रित्याह--ततश्चेति । साक्षात्कारित्वस्य प्रवृत्तिनिमित्तत्वात् । शब्द एव तस्मादिदमुच्यत इत्यर्थं
द्योतयति ।


अक्षाश्रितत्वे प्रवृत्तिनिमित्ते को दोष इति पार्श्वस्थस्याश्रुतचोदकवाक्यस्य वचन
माशङ्क्याह--यदि--इति । तुना भेदवदेतद्दर्शयति ।


अथाभिधीयते--यदर्थसाक्षात्करणमक्षाश्रितत्वेन समवेतं तदेवानेनोपलक्षणीयमिति तद
वस्थे207मानसादेरसङ्ग्रह इति । न । अक्षजत्वस्योपलक्षणत्वेनाप्राधान्यादर्थसाक्षात्कारित्व
मुपलक्ष्यमाणं प्रधानमुपलक्ष्यैव निवृत्तेरदोष एव । यथा काकेभ्यो दधि रक्ष्यतामित्यत्र ।
अन्यथाऽत्रापि काकत्वेनैकार्थसमवेतस्योपधातकत्वस्योपलक्षणात्, श्वादिभ्यो दधिरक्षा न स्यात् ।
अथ यदेवोपधातकं208 काकेषु समवेतं तदेवान्यत्रापि । तच्चोपलक्षितमिति तदन्यतोऽपि
दधिरक्षोच्यते । अर्थसाक्षात्कारित्वेऽपि समानमिदमिति कथं न मानसादेः प्रत्यक्षशब्दाभि
लाप्यत्वमिति । किं दृष्टमिदं यदन्यत्र व्युत्पादितोऽपि शब्दोऽन्यत्र तत्प्रवृत्तिविषयीकरोती
त्याह--यथेति । सुगममेतत्, केवलमपिरवधारणे गोत्वम 209 स्मात्परो द्रष्टव्यः ।


प्रत्यक्षमूलत्वादनुमानस्यादौ प्रत्यक्षमुपात्तं प्रत्येयम् । यत्र हि निमित्तान्तरं दर्शयितु

40

चकारः प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुच्चिनोति । यथार्थाविनाभावित्वादर्थं प्रापयत्
प्रत्यक्षं प्रमाणम्, तद्वदर्थाविनाभावित्वाद् अनुमानमपि परिच्छिन्नमर्थं प्रायपत् प्रमाणमिति ॥


तत्र प्रत्यक्षं कल्पनाऽपोढमभ्रान्तम् ॥ ४ ॥


तत्रेति सप्तम्यर्थे वर्त्तमानो निर्धारणे वर्त्तते । ततोयं वाक्यार्थः--तत्र तयोः प्रत्यक्षा
नमानयोरिति समुदायनिर्देशः । प्रत्यक्षम् इत्येकदेशनिर्देशः210 । तत्र समुदायात् प्रत्यक्षत्व
जात्यैकदेशस्य पृथक्करणं निर्धारणम् । तत्र प्रत्यक्षमनूद्य211 कल्पनाऽपोढत्वम्, अभ्रान्तत्वं च212
विधीयते । यत्213 तत् भवताम् अस्माकं चार्थेषु साक्षात्कारि ज्ञानं प्रसिद्धं तत् कल्पनाऽपोढा
भ्रान्तत्वयुक्तं द्रष्टव्यम् ।


मशक्यं तत्र क्रमप्रवृत्तित्वाद् वाचः, क्रमस्य न्यायप्राप्तत्वादित्युच्यते, न तु सत्यपि निमित्तान्तरे
यथोद्देशमेव व्याख्यानं युक्तमिति ।


प्रत्यक्षपदं व्याख्यायाधुनाऽनुमानपदं व्याचिख्यासुः मानशब्दस्य तावदर्थमाचष्टे मीयत
इति । एवं व्युत्पादितेनानेन शब्देन किं प्रतिपाद्यत इति ? करणेति । करणस्यानुमान
लक्षणक्रियासिद्धौ साधकतमस्य साधनेन वाचकेन । सारूप्य214लक्षणं स्वभावो यस्य तत्तथा ।
हेतुभावेन चैतद् विशेषणम् ।


यद्येवं कथं तर्हि क्वचित् त्रिरूपाल्लिङ्गाद् यदनुमेये ज्ञानं तदनुमानम् इति ? सारूप्यो
पलक्षितं ज्ञानमेव तथाऽभिधास्यत इति को विरोधः ? एवं तावन्मानम् । अनुमानं तु
कथमित्याह--पश्चाद् इति । अनेन पश्चादर्थवृत्तेनानुशब्दस्य मानशब्देन सह गतिप्रादय
इत्यनेन तत्पुरुषसमासं दर्शयति । न च मानस्य पश्चादिति 18a विवक्षितम्, येनानुरथादि
वदव्ययीभावो भवेत् । अत्र हि मानमेव पक्षधर्मग्रहणादेः पश्चाद्भावि विवक्षितम् । न मानस्य
पश्चाद्भावि किञ्चिदिति । अव्ययीभावपक्षे तु न केवलं विवक्षितार्थक्षतिः, किन्त्वनु मानस्येति
षष्ठी च न श्रूयेत । कस्य पश्चादित्याह--लिङ्गेति । षष्ठ्यतसर्थप्रत्ययेन पाणिनि--२. ३. ३०
इत्यनेन पश्चात् शब्दयोगे षष्ठीयम् । कथमेतद् द्वयस्य पश्चाद् भाव्यनुमानमित्याह--गृहीत
इति । तुल्यबलत्वं तुल्यसामर्थ्यम् । प्रामाण्यासादनायेति प्रकरणवशात् । यथेत्यादिनैतदेव
समर्थयते । अनुमानस्य त्वर्थाविनाभावित्वं पारम्पर्येण द्रष्टव्यम् । न चैवं प्रापणे प्रामाण्यावहे
कश्चिद् विशेषः । परिच्छिन्नमित्यध्यवसितम् । एवं ब्रुवतः प्रत्यक्षमप्यध्यवसितमेव सन्तानं
प्रापयत् प्रमाणम् । इदमपि तथेति कथमस्य न तथात्वमिति भावः । तुल्यबलप्रदर्शनेऽप्ययं
भावः । प्रत्यक्षस्यापि यदर्थाविनाभावित्वं तत् तदुत्पत्तिनिमित्तकमेव । तच्चानुमानस्यापि
समानमिति अर्थाव्यभिचारेणापि निमित्तिना समानेन भाव्यमिति ।



41

215 चैतन्मन्तव्यम्--कल्पनाऽपोढाऽभ्रान्तत्वं चेदप्रसिद्धम्, किमन्यत् प्रत्यक्षस्य ज्ञानस्य
रूपमवशिष्यते यत् प्रत्यक्षशब्दवाच्यं सद् अनूद्येतेति । यस्मादिन्द्रियान्वयव्यतिरेकानुविधा
य्यर्थेषु साक्षात्कारिज्ञानं प्रत्यक्षशब्दवाच्यं सर्वेषां216 प्रसिद्धम्, तदनुवादेन कल्पनाऽपोढाभ्रान्त-217
त्वविधिः ।


कल्पनाया अपोढम् अपेतं कल्पनापोढम् । कल्पना218 स्वभावेन रहितमित्यर्थः । अभ्रान्त-


अनेन प्रत्यक्षमेकं प्रमाणम् इति ब्रुवाणश्चार्वाकः, अनुमानादर्थनिश्चयो दुर्लभः ।
कनिष्ठं च तत्प्रमाणम्
इत्याचक्षाणो मीमांसकश्च निरस्तः । सर्वत्रायम् इतिर्वाक्यार्थपरि
समाप्तौ । यत्र त्वर्थविशेषे वर्त्तते स कथ्यत एव ।


तत्रेत्यादि निर्धारणमित्यन्तं सुगमम् । केवलमिन्द्रियज्ञानादिप्रत्यक्षानुयायित्वात्प्रत्य
क्षत्वाख्या जातिर्या व्यवहारसिद्धा तयेति द्रष्टव्यम् ।


तत्रेत्ययमेवं व्यवस्थिते सतीति वाक्योपन्यासे । एवं चानुवादविधिक्रमेण यदन्यदन्येन
व्याख्यातम् प्रत्यक्षमिति संज्ञा कल्पनापोढत्वादि संज्ञ्येव । तेन संज्ञासंज्ञिसम्बन्धः प्रतिपाद्यते
इति तद् विप्रतिपत्तिनिराकरणे प्रस्तुतेऽप्रस्तुतम् । ततोऽपव्याख्यानमिति प्रकाशयति । यदप्य
परेण व्याख्यातं प्रदेशान्तरप्रसिद्धयोः कल्पनापोढत्वाभ्रान्तत्वयोरनुवादेन प्रत्यक्षत्वं विधीयते
इति तदपि न चतुरस्रमिति प्रतिपादयति । यतः प्रसिद्धे लक्ष्यलक्षणभावे लक्षणानुवादेन
लक्ष्यं विधेयम्, अप्रसिद्धे तु लक्षणवाक्येन लक्षणमेव विधेयम्, न लक्ष्यमिति न्याय इति ।
अनयोश्च पक्षयोर्यावान् समर्थनदूषणप्रकारस्तावाननेनैव विनिश्चयटीकायां स्वयं विवेचित
इति नेहोच्यते । कथं प्रत्यक्षत्वानुवादेन कल्पनापोढत्वादिविधानमित्याह--प्रसिद्धमिति ।
अनेन पूर्वं प्रसिद्धस्य पश्चाच्छब्देनाभिधानमनुवाद इति दर्शयति । तदेवं द्रष्टव्यमिति विदधा
नोऽज्ञातस्य शब्देन ज्ञापनं विधिरिति दर्शयति ।


न चैतदित्यादीतिशब्दान्तं सुबोधम् ।


इन्द्रियान्वयव्यतिरेकानुविधायिग्रहणं मानसाद्यसाधारणतयाऽनुपन्यासार्हमपि प्रत्यक्ष
शब्दप्रवृत्तिनिमित्तस्यार्थसाक्षात्कारित्वस्य यदुपलक्षकं तदुपदर्शनार्थमुपन्यस्तमिति ज्ञातव्यम् ।
परिपाट्या प्रसिद्धत्वप्रदर्शनार्थं वा । तथा हि प्रथमं यत् तद् इन्द्रियान्वयव्यतिरेकानुविधायितया
प्रत्यक्षं प्रसिद्धमिति प्रतिपाद्यते । तदनु यदीदमिन्द्रियाश्रितं ज्ञानं भवतां प्रत्यक्षं प्रसिद्धं तत्रापि
प्रत्यक्षश 18b ब्दप्रवृत्तावर्थसाक्षात्कारित्वमेव निमित्तं जानीते इति प्रतिपाद्यते । तदनु
वादेनेति
सुगमम् ।


यत् कल्पनयाऽपोढं रहितं तत् कल्पनाया अपोढमपगतं भवतीत्यर्थाभेदं मत्वा कल्पनाया
अपोढमिति
कर्त्तरि निष्ठामाह । न तु कल्पनापोढमिति कर्त्तरि निष्ठैव । एवं हि तया
रहित
मित्याचार्यविवरणविरोधः स्यात् ।



42

मर्थक्रियाक्षमे वस्तुरूपेऽविपर्यस्तमुच्यते । अर्थक्रियाक्षमं च219 वस्तुरूपं सन्निवेशोपाधिवर्णात्मकम्220 ।
तत्र यन्न भ्राम्यति तदभ्रान्तम् ।


ननु किमेकस्मिन् ज्ञाने ज्ञानान्तरसम्भवोऽस्ति येनायं प्रतिषेधः शोभेत ? कल्पनाज्ञानेऽपि
च कल्पनान्तरं नास्तीति तदपि कल्पनापोढं प्रसज्येतेति वचनावकाशं पश्यन् कल्पनास्वभावे
ने221 त्यादिनाऽस्य विवक्षितमर्थं स्फुटयति ।


एवञ्च ब्रुवन् कल्पनाऽपोढमित्यत्राचार्योये लक्षणवाक्ये भावप्रधानोऽयं कल्पनाशब्दः,
तेन कल्पनात्वेन रहितमित्यर्थ इति दर्शयति । धर्मिणा वा कल्पनाख्येन धर्मस्याभिलापसंसर्ग
योग्यप्रतिभासत्त्वाख्यस्य निर्देशं दर्शयति । उभयथाऽपि कल्पनास्वभावरहितमित्यर्थः इत्यस्य
स्फुटीकरणस्य घटनात् । कल्पना च वक्ष्यमाणलक्षणा ग्राह्या । एवं च शब्दार्थं स्फुटयताऽनेन
यद् आचार्यदिग्नागीयप्रत्यक्षलक्षणदूषणावसरे--कल्पना नामजात्यादियोजना । तेन यन्नाम्ना
नाभिधीयते, जात्यादिना च न व्यपदिश्यते विषयभेदानुविधायि यज् ज्ञानं तत्प्रत्यक्षम्

न्यायवा० पृ० ४१ इत्यर्थं परिकल्प्य अथ प्रत्यक्षशब्देन कोऽर्थोऽभिधीयते । यदि प्रत्यक्षं
कथमवाच्यम् ? अथ न प्रत्यक्षमवाचकस्तर्हि प्रत्यक्षशब्दः । प्रत्यक्षत्वसामान्याभिधानेऽपि यदि
तद्व्यतिरेकि; न प्रत्यक्षमुक्तम् । अथाव्यतिरेकि । कथं नोक्तम् ? कल्पेनापोढशब्देनापि यदि
तदुच्यते कथं न व्याघातः ? अथ नोच्यते तस्योच्चारणवैयर्थ्यम् ? प्रत्यक्षं कल्पनाऽपोढमिति
च व्यपदिश्यते, न चाभिधेयमिति कोऽन्यो भदन्ताद् वक्तुमर्हति
न्यायवा० पृ० ४१ इत्यादि
यदवादीदुदद्योतकरस्तत्सर्वं कल्पनापोढशब्दार्थाऽपरिज्ञानविलसितं तस्य तपस्विन इति सूचितम् ।


इहाविसंवादकत्वमभ्रान्तत्वमभिप्रेतम् । तेन द्विचन्द्रादिज्ञानं व्यवच्छिन्नम्, योगाचार
मतमपि सगृहीतं भवती
ति पूर्वव्याख्यानमवमन्यमानोऽभ्रान्तशब्दस्यार्थमाह--अभ्रान्तम्
इति । अभ्रान्तमर्थक्रियाक्षमेऽविपर्यस्तं यत् तदुच्यते । न त्वविसंवादकमिह ग्रहीतव्यमिति
बुद्धिस्थं पश्चाद् व्यक्तीकर्त्तव्यम् । अनर्थोऽपि वस्तुतयाऽध्यवसीयत इत्यर्थक्रियाक्षम इति
विशेषणम् । तर्ह्यर्थक्रियाक्षम इत्येवास्तु । न । अर्थक्रियाक्षमस्यैव वस्तुत्वज्ञापनार्थत्वात् । किं
तदर्थक्रियाक्षमम् ? किमवयवि ? अथान्यदेवेत्याह--अर्थक्रियेति । सन्निवेशश्चतुरस्रत्वादिः प्रति
भासधर्मः । स उपाधिर्विशेषणं यस्य वर्णस्य वस्तुशब्दवाच्यस्य शुक्लादिपरमाणुसंघातस्य
तथोत्पन्नस्य स तथा । सन्निवेशविशिष्टस्यैव वर्णस्यान्वयव्यतिरेकाभ्यामर्थक्रियायामुपयोग
दर्शनादेतदाह । स एवात्मा स्वभावो यस्येति तत्तथा । एतच्च चाक्षुषज्ञानविषयाभिप्रायेणोक्तं
द्रष्टव्यम् । अन्यथा बह्वसमञ्जसं स्यादिति । अनेन परमाणुप्रचयमात्रस्यैवार्थक्रि19a या
कारित्वं नावयविनस्तस्यासत्त्वादिति सूचितम् । न भ्राम्यति न विपर्यस्यति--अन्यथाग्राहि न
भवति ।


स्यादेतत्--परमाण्वर्थ एव भवन्मते बाह्यं वस्तु । सर्वं च विज्ञानं तेषु परमसूक्ष्मेषु

43
स्थूलाभासमाजायते । तत्कथं किञ्चिदभ्रान्तं नामेति ? अत्रोच्यते । एकसामग्रीजन्मनां
परमाणूनां भिन्नदेशस्वभावानां तद्धेत्वभावतच्छायालोकपरमाणुस्वभावेनान्तरेण रहितत्वान्नि
रन्तरत्वेन प्रतिभास एव देशवितानावभासात्मा स्थौल्यं नापरं किञ्चित् । तत्र तथाभूतपर
माणुसमुदायनिष्ठं निर्विकल्पकं विज्ञानं कथं भ्रान्तं स्यात्? यद्येकैकं परमाणुमनेकदेशावष्ट
म्भेन गृह्णीयान्न पुनरनेकमनेकदेशावष्टम्भेन गृह्णत् । इतोऽपि विपर्यस्येद् यदि भिन्नदेशान्
परमाणून् एकदेशान् गृह्णीयात् । न चैतदस्ति, अणुमात्रकपिण्डप्रतिभासाभावात् । एकदेश
ग्रहणे हि पिण्डो भासेत अणुमात्रको न तु विततदेशः । न चानेकग्रहो भ्रमः । अतस्मिं
स्तदिति प्रत्ययस्य तादात्म्यात् । तदयमर्थः--एकज्ञानग्राह्यास्तथाविधा बहवः परमाणवः स्थूल
इति । एकोऽयं स्थूल इति तु तथाभूतप्रतिभासाश्रयेण व्यवस्थाप्यमानत्वात् प्रतिभासधर्म
इत्युच्यते । न वस्तुधर्मः, प्रत्येकमपरिसमाप्तेरित्यलमिह विस्तरेण ।


ननु चैवमप्यन्योन्यमसंसृष्टस्वभावान् परमाणून् संसृष्टान् गृह्णद्विज्ञानं कथमिव
विपर्यस्तं नामेति । अत्राप्युच्यते । किमिदमसंसृष्टत्वमिष्टं भवता, यद् विपर्ययग्रहणाद् भ्रान्तं
ज्ञानमुपवर्ण्यते ? किं नानारूपत्वम्, अथ नानादेशत्वम्, उत रूपेणैव विजातीयेन व्यवहितत्वम्,
आहोस्विदिन्द्रियान्तरग्राह्येणार्थेन व्यवकीर्णत्वम् ? तत्र यदि नानारूपत्वमसंसृष्टत्वमिष्टं तदा
न कश्चित्संसृष्टग्रहो नाम सम्भवति यतोऽसंसृष्टा एव परमाणवः सर्वदा गृह्यन्ते । विततदेश
स्वभावानामेव तेषामवभासनात् । यदि ह्येकरूपा भासेरन, अणुमात्रकः पिण्डो भासेत । न
तु विततदेशभासनं स्यात् ।


अथ नानादेशत्वमसंसृष्टत्वमभिप्रेतं तदपि नतरामसंसृष्टग्रहो यतो नानादेशा नीला
परमाणवो नानादेशा एव च गृह्यन्ते । एकदेशत्वभासने हि पिण्डो भासेताणुमात्रक इत्युक्तम् ।


अथ रूपेणैव विजातीयेन व्यवहितत्वमसंसृष्टत्वं विवक्षितम्; तदा तु तदसम्भवादेव
न तद्विपरीतग्रहः । यतो रूपान्तरव्यवधानरहिता एव निरन्तरा नीलाः परमाणवः,
भासन्ते च तथाभूता इति कथं विभ्रमः । मध्यवर्त्तिनो विजातीयस्यालोकादिपरमाणोर
नुत्पत्तेरप्रतिभासनाच्च । अथ च्छायालोकपरमाणुरुत्पद्यमानः केन प्रतिबद्धो यतो नोत्पद्यते ।
न च शक्यं वक्तुम्--मध्ये परमाण्वोर्नास्ति परमाण्वन्तरस्यावकाश इति । यतो निरवयवः
परमाणुः सर्वत्र सावकाश इति । सत्यमेतत् । केवलं नावकाशाभावात् तदनुत्पत्तिरपि तु
हेत्वभावात् । कस्माद् हेतुर्न भवति ? स्वहे19b त्वभावादित्यपर्यनुयोग एव ।


अथ भिन्नेन्द्रियग्राह्यस्पर्शादिव्यवकीर्णत्वमसंसृष्टत्वमभिमतम् । तदा संसृष्टान् परमाणून्
गृह्णाति विज्ञानमिति इन्द्रियान्तरग्राह्यशून्यान् गृह्णातीत्युक्तं भवति । तथा च न किञ्चिदनि
ष्टम् । तथाहि यदि नामेन्द्रियान्तरग्राह्यस्पर्शादिर्न गृह्यते तथापि नीलरूपं तावत् स्वदेशस्वभावस्थितं
गृह्यत एव । न च भिन्नेन्द्रियग्राह्यशून्यानां स्वरूपं गृह्यमाणं विपरीतं गृहीतं भवति । देशकाला
काराणामेकस्याप्यविपर्यासात् । न चाग्रहो भ्रम इति । ननु च परमाणूनामन्तराण्याकाशात्म
कानि सन्ति । न च ते सान्तराः प्रतिभासन्ते । तत्कथमविपर्यास इति । अथ किमिदमाकाशं
नाम । यदि रूपान्तरात्मकं तन्नास्तीत्युक्तम् । अथापि स्पर्शाद्यात्मकं तत्राप्युक्तम् । अथ
सप्रतिघद्रव्याभावः । एवमप्यवस्त्वाकाशम् । ततश्चाकाशमन्तरमित्यन्यवस्त्वन्तरं न किञ्चिद- 44

एतच्च 222लक्षणद्वयं विप्रतिपत्तिनिरासार्थम्,223 न त्वनुमाननिवृत्त्यर्थम् । यतः


न्तरमित्युक्तं स्यात् । तथा निरन्तराः परमाणव इत्युक्तं भवति । ततो निरन्तराश्च परमाणवो
निरन्तरा एव भासन्ते । तत् किमुच्यतेऽन्तरमाकाशम्, न च तत्प्रतिभासत इति ? यत्खल्वत्यन्त
मसत् शशविषाणप्रख्यं तत्कथं भासेत ?


नन्वाकाशात्मनोऽप्यन्तरस्याभावे रूपसंसर्गः परमाणुनां प्रसज्येत । नैष दोषः ।
नास्माभिरुच्यते रूपमेकं परमाणूनां देशो नैक इति । अपि तु भिन्नरूपदेशा उत्पन्ना
मध्यवर्त्तिविजातीयरूपरहितास्तथैव भासन्त इति तत् कथं रूपसंसर्गप्रसङ्गः ?


ननु च रसादिदेशे नीलरूपं प्रतिभासते । ततश्चातद्देशं तद्देशतया गृह्णद् विज्ञानं कथ
मभ्रान्तं नामेति ? तत्राप्युच्यते । यदा देशः प्रतिभासते तदा तस्मिन् देशे प्रतिभासमाने यः प्रति
भासतेऽर्थः स देशविशिष्ट उच्यते । यदि च रसादिश्चक्षुर्विज्ञाने प्रतिभासेत तदा तद्देशव्यापिनि
नीले गृह्यमाणे स्याद् भ्रान्तं विज्ञानम् । न च तत्र रसादिः प्रतिभासते, इन्द्रियान्तरग्राह्यस्येन्द्रि
यान्तरज्ञाने प्रतिभासायोगात् । तत् कुतस्तद्देशनीलग्रहणम् ? नीलमेव हि भासमानं देशः
नापरो देशः कश्चिदाभासते । इन्द्रियान्तरग्राह्याप्रतिभासे च शुद्धरूपप्रतिभासः । शुद्धरूप
प्रतिभास एव च निरन्तरप्रतिभासः । ततो निरन्तरा नीलाः परमाणवो गृह्यन्ते । तस्मात्
स्वदेशस्थायिनो नीलपरमाणवः स्वरूपेणैव गृह्यन्ते । ततो देशकालाकाराणामेकस्याप्यपरित्यागा
न्नीलाभासं विज्ञानमभ्रान्तमेव । सर्वं चैतद् ग्राह्यतत्त्वं विनिश्चये धर्मोत्तरेणैव विस्तरेण
निरूपितमिति नेह प्रतन्यते ।


नन्वेवमभ्रान्तत्वे योगाचारमतमसङ्गृहीतं स्यात् । ग्राह्यग्राहकाकारतया प्रवृत्तेः
सर्वस्यैवासर्वज्ञाविज्ञानस्यालम्बने भ्रान्तत्वात् । तत्कथं पूर्वव्याख्यानावज्ञा न क्रियत इति चेत् ।
उच्यते । न योगाचारनये लक्षणमिदम्, किन्तु सौत्रान्तिकनय एव । न च सर्वं विज्ञानवादे
योजयि20a तुं शक्यम् । तस्य विषयः स्वलक्षणम् इत्यादेरशक्ययोजनत्वात् । तस्मिन्
किं प्रत्यक्षलक्षणमिति चेत् । कल्पनापोढत्वमेव । द्विचन्द्रादिनिरासः कथमिति चेत् सम्यग्ज्ञानं
सदेवमित्यभिप्रायाददोषः । सौत्रान्तिकनयेऽपि किं नैवं ? ततश्चाभ्रान्तग्रहणमतिरिच्यत इति
चेत् । सत्यमेतत् । केवलं विप्रतिपत्तिनिरासार्थं वर्णयिष्यत इति । इहाभ्रान्तपदं तैमिरिकादि
ज्ञानव्यवच्छेदार्थम् । कल्पनाऽपोढग्रहणं तु अनुमाननिरासार्थमिति
यत्पूर्वकैर्व्याख्यातं
तद् व्यक्तमेवापहस्तयन्नाह--एतच्च--इति । चोऽवधारणे । विप्रतिपत्तिनिरासार्थमित्यतः परो
द्रष्टव्यः । पूर्वेषामभिप्रेतं प्रतिषेधति । न त्विति भेदार्थः । ननु किमुच्यते न त्वनु
माननिवृत्त्यर्थ
मिति ? यावतैकैकेनानुमाननिवर्त्तनादिति चेत् । उच्यते । लक्षणद्वयमिति द्वयोरुपा
दानं विप्रतिपत्तिनिराकरणार्थम्, एकैकेनानुमानव्यवच्छेदसिद्धेरिति समुदितफलमेतत् । ततो
नानुमाननिवृत्त्यर्थमिति नानुमाननिवृत्त्यर्थमेवेति सावधारणं निषिध्यते । यदि तु विप्रतिपत्ति
निराचिकीर्षया क्रियमाणमनुमानं व्यवच्छिनत्ति न तदर्थमेव द्वयमिति ।


ननु नेदं लक्षणद्वयमनुमानव्यवच्छेदार्थं पूर्वकैर्व्याख्यातम् । किन्तु कल्पनाऽपोढग्रहणमेव ।
अभ्रान्तग्रहणं तु द्विचन्द्रादिज्ञानव्यवच्छेदार्थम् । तत् कथं न त्वनुमाननिवृत्त्यर्थम् तथा

45

कल्पनाऽपोढग्रहणेनैवानुमानं निवर्तितम् । तत्रासत्यभ्रान्तग्रहणे गच्छद्वृक्षदर्शनादि प्रत्यक्षं
कल्पनाऽपोढत्वात् स्यात् । ततो हि प्रवृत्तेन224 वृक्षमात्रमवाप्यते इति संवादकत्वात् सम्यग्ज्ञानम्,
कल्पनाऽपोढत्वाच्च प्रत्यक्षमिति स्यादाशङ्का । तन्निवृत्त्यर्थम् अभ्रान्तग्रहणम् । तद्धि225
भ्रान्तत्वात् न प्रत्यक्षम् । त्रिरूपलिङ्गजत्वाभावाच्च नानुमानम् । न च प्रमाणान्तरमस्ति ।
अतो गच्छद्वृक्षदर्शनादि मिथ्याज्ञानमित्युक्तं भवति ।


यतः कल्पनापोढग्रहणेनैवानुमानं निवर्त्तितम् इत्युच्यत इति चेत् । सत्यम् । केवलं यद्यभ्रान्त
ग्रहणं व्यवच्छेदार्थमेव तदानुमानव्यवच्छेदार्थमेव युज्यते । न तु द्विचन्द्रादिज्ञाननिरासार्थम्,
तस्य सम्यग्ज्ञानाधिकारादेव व्यवच्छेदसिद्धेः । तथा हि द्विविधं सम्यग्ज्ञानमिति प्रस्तुत्य
लक्षणमिदं विधीयमानं तदधिकारेणैव विहितं भवति ।


नन्वेवं सति कल्पनापोढग्रहणेनैव निवृत्तेरभ्रान्तग्रहणमतिरिच्यते । अयमपरस्तेषां
दोषोऽस्ति । न तु द्विचन्द्रादिज्ञाननिवृत्त्यर्थमिदं युज्यत इति धर्मोत्तरस्याशयः । यद्येतदर्थ
मभ्रान्तग्रहणं न भवति तर्हि किमनेनेत्याह--तत्र--इति ।


ननु गच्छद्वृक्षदर्शनादेः कल्पनापोढस्यापि विसंवादकत्वेन सम्यग्ज्ञानत्वाभावादेव
व्यवच्छेदे सिद्धे किमेतदर्थेनाभ्रान्तपदेनेत्याह--ततो हि--इति । वृक्षमात्रमिति गमनेनाऽन
वच्छिन्नम् । इति हेतौ । अस्तु सम्यग्ज्ञानम्, प्रत्यक्षसम्भावना त्वस्य कथम् ? न हि यदेव
सम्यग्ज्ञानं तदेव प्रत्यक्षमित्याशङ्क्य पूर्वोक्तमेव प्रसङ्गेनाह--कल्पना--इति । चः संवादक—
त्वापेक्षया समुच्चयार्थः । इतिकरणेनाशङ्कायाः स्वरूपं दर्शयति । आशङ्का चेयमीदृशी
यौक्ती द्रष्टव्या । यद् वा चो यस्मादर्थे ।... ... ...असत्यभ्रान्तग्रहणे स्यादियमाशङ्का ।
यदि सत्यपि स्यात्तदा किमनेनेत्याह--तन्निवृत्त्यर्थमिति शङ्कानिवृत्त्यर्थमात्रम् । अनेन एतद्
दर्शयति--यद्यपि परमार्थतः सम्यग्ज्ञानाधिकारादेवमादिज्ञानं व्यवच्छिद्यते । तथाप्यंशसंवाद
वादिनामाहत्य विप्रतिपत्तिनिराकरणार्थं क20b र्त्तव्यमेवाभ्रान्तग्रहणमिति ।


स्यादेतत्--किमभ्रान्तग्रहणेनाधिकं कृतम् । येनैतद् विप्रतिपत्तिनिराकरणार्थं भवती
त्याशङ्कायां दूरस्थितमपि गच्छद्वृक्षदर्शनादि मिथ्याज्ञानमित्युक्तं भवतीति योजनीयम् ।
इतिना उक्तेराकारं कथयति । उक्तं प्रकाशितं भवत्यभ्रान्तग्रहणेनेति प्रकरणात् । कुतो
मिथ्याज्ञानं तदुक्तमित्यपेक्षायां प्रथममुक्तं तदिति योजनीयम् । हिर्यस्मात् ततोऽयमर्थः—
यस्मात् तद् गच्छद्वृक्षदर्शनादि भ्रान्तत्वात् न प्रत्यक्षम्, अतो मिथ्याज्ञानमित्यभ्रान्तग्रहणेनोक्तं
भवति । भवतु भ्रान्तत्वादप्रत्यक्षम्, अनुमानरूपत्वे त्वनिवर्त्तिते कथमस्य तथात्वमित्याशङ्कायां
योज्यम् । चो यस्मान्नानुमानम् । कथं नानुमानम् ? त्रिरूपलिङ्गजवाभावात् । यद्येव
मन्यत्प्रमाणं भविष्यति, तथापि कथं मिथ्याज्ञानमित्याशङ्कायां वाच्यम् । चो यस्मान्नाभ्यां
प्रमाणान्तरमस्ति । अतः
प्रत्यक्षत्वादिस्वाभावत्वाभावात् । यद् वाऽतोऽभ्रान्तग्रहणादित्यर्थः ।


नन्वनुमानादिरूपनिराकरणे यद्यभ्रान्तग्रहणस्य व्यापारो भवेत्, भवेदेव मिथ्याज्ञानत्वा
भिधाने सामर्थ्यं यावतो226यथा स्वयमुपपत्त्यैवानुमानादिभावो व्युदस्तस्तत् कथमभ्रान्त

46

यदि मिथ्याज्ञानम् कथं ततो वृक्षावाप्तिरिति चेत्, न ततो वृक्षावाप्तिः । नाना
देशगामी हि227 वृक्षस्तेन परिच्छिन्नः । एकदेशनियतश्च वृक्षोऽवाप्यते । ततो यद्देशो228
गच्छद्वृक्षो दृष्टः, तद्देशो नावाप्यते । यद्देशश्चावाप्यते229 स न दृष्ट इति न तस्मात् कश्चि
दर्थोऽवाप्यते । ज्ञानान्तरादेव तु230 वृक्षादिरर्थोऽवाप्यते । इत्येवमभ्रान्तग्रहणं विप्रतिपत्ति
निरासार्थम् ।


तथा231 अभ्रान्तग्रहणेनाप्यनुमाने निवर्तिते कल्पनापोढग्रहणं 232विप्रतिपत्तिनिरा-


ग्रहणेन तन्मिथ्याज्ञानमित्युक्तं भवतीत्युच्यते । सत्यम् । किन्त्वनुमानादिरूपतानिराकरण
हेतुना दत्तसाहायकेन सताऽभ्रान्तग्रहणेन तन्मिथ्याज्ञानमित्युक्तं भवतीत्युक्तमिति बोद्धव्यम् ।


ननु प्रत्यक्षलक्षणशून्यस्याप्रत्यक्षतैव दर्शयितव्या, तत्किमनुमानादिरूपतानिराकरण
मप्रकृतं कृतमिति चेत् । अप्रत्यक्षत्वप्रदर्शने प्रसङ्गेन कृतमिति का क्षतिः ?


यदीत्यादि सुगमम् । केवलं तत इति गच्छद्वृक्षदर्शनरूपान्मिथ्याज्ञानात्परिच्छिन्नो
दृष्टः । वृक्ष इति वृक्षत्वेन प्रथनादुच्यते न त्वसौ तथाऽवभासमानो वृक्ष एव । एकदेशनियत
इ ति प्राप्यमाणपरमार्थवृक्षाभिप्रायेणोक्तम् । चो हेतौ । ततस्तस्मादनन्तरोक्तात् कारणात् ।
चोऽप्राप्यमाणाद् भेदमस्य दर्शयति । इतिः हेतौ । तस्मान्मिथ्याज्ञानात् ।


ननु ततोऽपि प्रवृत्तस्यास्ति च्छायाद्यर्थक्रियाकारिरूपस्य पादपस्य प्राप्तिस्तत्कथमपह्नूयत
इति ? आह--ज्ञानान्तराद्--इति । तद्देशोपसर्पणजन्मनः स्थितवृक्षप्रतिभासात्मनो ज्ञानान्तरात् ।
तत्र मिथ्याज्ञानमर्थिनः प्रवृत्तिमात्रहेतुर्न तु वृक्षप्रापकमिति संक्षेपार्थः । यदि मिथ्याज्ञानत्वप्रति
पादनार्थमभ्रान्तग्रहणं न तर्हि विप्रतिपत्तिनिराकरणार्थमित्याह--एवम् इति । एवमित्यनेना
नन्तरोक्तस्योपपत्तिप्रकारस्याकारो दर्शितः । ततोऽयमर्थः--एवमनन्तरोक्तेन युक्तिप्रकारेण ।
एतादृशमपि प्रत्यक्षमिति विरुद्धायाः प्रतिपत्तेर्निरासार्थमभ्रान्तग्रहणमिति । यद्येवमभ्रान्त
ग्रहणमेव विप्रतिपत्तिनिराकरणार्थम् । न तु कल्पनापोढग्रहणम् । उक्तं च द्वयमेतत् तन्निरासार्थ
मित्याशङ्क्याह--तथेति । यथाऽभ्रान्तपदं तथेदमित्यर्थः ।


विप्रतिपतिनिराकरणार्थमिति प्रत्यक्षपृष्ठभाविनोऽपि विकल्पस्य व्यावहारिकलोका
ध्यवसायेनाभ्रान्तस्य यत्प्रत्यक्षत्वं कैश्चिदिष्टम्, तन्नि21a राकरणार्थमिति द्रष्टव्यम् ।
तत्रासति कल्पनापोढग्रहणे घटोऽयमित्यादिज्ञानं प्रत्यक्षमभ्रान्तत्वात् स्यात् । ततो हि प्रवृत्तेन
घटादिरर्थः प्राप्यत इति संवादकत्वान्सम्यग्ज्ञानमभ्रान्तत्वाच्च प्रत्यक्षं स्यादा दित्या शङ्का ।
तन्निवृत्त्यर्थम् । कल्पनात्मकत्वान्न प्रत्यक्षम्, त्रिरूपलिङ्गजत्वाभावाच्च नानुमानम् ।

47

करणार्थम्233 । भ्रान्तं हि अनुमानं स्वप्रतिभासेऽनर्थे234ऽर्थाध्यवसायेन प्रवृत्तत्वात् । प्रत्यक्षं
तु ग्राह्ये रूपे न विपर्यस्तम् ।


न तु अविसंवादकमभ्रान्तमिह ग्रहीतव्यम् । यतः सम्यग्ज्ञानमेव प्रत्यक्षम्, नान्यत् ।
तत्र सम्यग्ज्ञानत्वादेवाऽविसंवादकत्वे लब्धे पुनरविसंवादक235ग्रहणं निष्प्रयोजनमेव । एवं हि
वाक्यार्थः स्यात्--प्रत्यक्षाख्यं यदविसंवादकं ज्ञानं तत् कल्पनापोढमविसंवादकं चेति । न
चानेन द्विरविसंवादकग्रहणेन किञ्चित्236 । तस्माद् ग्राह्येऽर्थक्रियाक्षमे वस्तुरूपे यदविपर्यस्तं
तदभ्रान्तमिह वेदितव्यम् ॥


कीदृशी पुनः कल्पनेह गृह्यत इत्याह--


अभिलापसंसर्गयोग्यप्रतिभासा237 प्रतीतिः कल्पना ॥ ५ ॥


238अभिलापेत्यादि । 239अभिल241प्यतेऽनेनेति अभिलापः वाचकः शब्दः । अभिलापेन
संसर्गः
--242अभिलापसंसर्गः--एकस्मिन् ज्ञानेऽभिधेयाकारस्याभिधानाकारेण सह243 ग्राह्याकारतया


न च प्रमाणान्तरमस्ति । अतो घटोऽयमित्यादिज्ञानमसम्यग्ज्ञानं भवतीति पूर्ववद् वचनीयं
योजनीयं च ।


ननु च संवादिनोऽस्य कथमसम्यग्ज्ञानत्वम् ? यदि नाम विसंवादकत्वलक्षणम् असम्य
ग्ज्ञानत्वं नास्ति तथापि गृहीतार्थग्राहिणोऽस्यापूर्वाधिगमाभावात् करणार्थाभावरूपमसम्यग्ज्ञानत्वं
स्मरणादेरिव किं नानुमन्यते ? जात्यादिविशिष्टवस्तुग्राहिणोऽस्यापूर्वार्थाधिगमोऽस्तीति चेत् ।
इदमन्यत्र विस्तरेण निरस्तमित्यास्तां तावदिहेति । स्वप्रतिभास इत्यादेर्ग्रन्थस्य तु सत्यमर्थं
विषयविप्रतिपत्तिनिराकरणवाक्यविवरणं विवेचयिष्यन्तो विवेचयिष्यामः । सम्प्रति यद्
दोषदर्शनात्पूर्वेषां व्याख्यानमवमन्यान्यथाऽयमभ्रान्तार्थं व्याचष्टे तं कण्ठोक्तं कर्त्तुं तेषामभिमत
मभ्रान्तार्थं पूर्वं सामर्थ्यान्निषिद्धमपि साक्षान्निषेधन्नाह--न तु--इति । तुरतिशये । यत
इत्यादि वेदितव्यमित्यन्तं सुबोधम् ।


यदि जात्यादियोजनात्मिका कल्पना । सा जात्याद्यभावादेव न सम्भवति । अथ ग्राह्यग्राहक
भावेन प्रवर्त्तमानं ज्ञानं कल्पना तदा सर्वमसर्वज्ञज्ञानं तथा प्रवृत्तमिति किमवशिष्यते यदविकल्पकं
स्यादित्यभिप्रेत्य कल्पनायाः स्वरूपं पृच्छति--कीदृशीति सामान्यतः पृच्छति । पुनरिति विशेषतः ।
इहेति प्रत्यक्षलक्षणे ।


अभिलप्यते उच्यतेऽनेनेत्यभिलापो वाचकः शब्दः । स च सङ्केत-मिलनम् ।



48

ततो यदैकस्मिञ्ज्ञानेऽभिधेया244भिधानयोराकारौ245 संनिविष्टौ भवतस्तदा संसृष्टे अभिधा
नाभिधेये भवतः । अभिलापसंसर्गाय योग्योऽभिधेयाकार246 भासो247 यस्यां प्रतीतौ
सा तथोक्ता ।


तत्र काचित् प्रतीतिरभिलाप248 संसृष्टाभासा भवति । यथा व्युत्पन्नसङ्केतस्य घटार्थ
कल्पना घटशब्दसंसृष्टार्थावभासा 249भवति । काचित्त्वभिलापेनासंसृष्टापि अभिलापसंसर्ग
योग्याभासा भवति । यथा बालकस्याव्युत्पन्नसङ्केतस्य कल्पना । तत्र अभिलापसंसृष्टाभासा250
कल्पना
इत्युक्तावव्युत्पन्नसङ्केतस्य251 कल्पना न संगृह्येत252 । योग्यग्रहणे253 तु254सापि संगृह्यते ।
यद्यपि अभिलापसंसृष्टाभासा255 न भवति तदहर्जातस्य256 बालकस्य कल्पना, अभिलापसंसर्ग
योग्यप्रतिभासा तु भवत्येव । या चाभिलापसंसृष्टा सापि योग्या । तत उभयोरपि योग्य
ग्रहणेन संग्रहः ।


कालेन दृष्टेन रूपेणैक्यमापादितोऽन्तर्जल्पाकारस्तथा प्रतिभासमानो वाच्यः । संसर्ग
पदेन सार्धमस्य विग्रहं प्राह--अभिलापेन--इति । अभिलापेन वाचकेन संसर्गः सम्बन्धः ।
तृतीयेपाणिनि--२. १. ३०ति योगविभागात्समासः । अथवाऽर्थकथनमिदं कृतम्, समासस्तु
षष्ठीतत्पुरुषः कार्यः । कथं पुनर्वाच्यवाचकयोः संसर्गः सम्भवतीत्याह--एकस्मिन् इति ।
ग्राह्याकारतया मिलनमित्येकज्ञानग्राह्याकारतयाऽवस्थानमिति वाच्यम् । अर्थाकारश्चेद् वाचक
शब्दाकारेण सहैकज्ञानारूढो भवति तदा वाच्यवाचकयोः संसर्ग इति यावत् । भवत्वभिधानाभि
धेयाकारयोरेकज्ञानारोहः । किमेतावताऽभिधानाभिधेये वाच्यवाचकतया सम्बद्धे भवतः, येन
तद्ग्राहि विज्ञानं सविकल्पकं स्यादित्याशङ्क्योपसंहारव्याजेनाह--तत इति । यदाकारौ
संन्निविष्टौ
प्रतिभासितौ भवतस्तदा संसृष्टे तथातया सम्बद्धे भवतः । एकस्मिन् ज्ञाने विशेष्य
विशेषणत्वेनाकारप्रतिभास एवानयोर्वाच्यवाचकत्वग्रहणमिति भावः । अभिलापसंसर्गाय योग्य
इत्यर्थकथनमिदं 21b कृतम् । समासस्त्वभिलापसंसर्गस्य योग्य इति कर्त्तव्यः । तादर्थ्य
चतुर्थ्याः प्रकृतिविकार एव समासात् ।


यद्येवमभिलापसंसृष्टप्रतिभासेत्येवास्तु किं योग्यग्रहणेनेत्युपालम्भं पश्यन् यथाऽस्य
साफल्यं तथा दर्शयितुमुपक्रमते--तत्रेति । वाक्योपन्यासे चैतत् । अभिलापसंसृष्ट आभासो
यस्याः सा तथा । कस्येवेत्याह--यथेति । इदमस्य वाच्यमिदमस्य वाचकम् इत्युभयांशाव


49

असत्यभिलापसंसर्गे कुतो योग्यतावसितिरिति257 चेत् । अनियतप्रतिभासत्वात् ।
258अनियतप्रतिभासत्वं च प्रतिभासनियमहेतोरभावात् । ग्राह्यो ह्यर्थो विज्ञानं जनयन्नियत
प्रतिभासं कुर्यात् । यथा रूपं चक्षुर्विज्ञानं जनयन्नियतप्रतिभासं जनयति । विकल्पविज्ञानं
त्वर्थान्नोत्पद्यते । ततः प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् ।


लम्बिज्ञानं सङ्केतः, शब्दार्थप्रयोगप्रतिपत्त्योः कार्यकारणभावरूपो वा । व्युत्पन्नो ज्ञातः
संकेतो येन स व्युत्पन्नसंकेतः । तस्य यदि सर्वैव तादृशी तदा काचिदिति न वाच्यम्,
योग्यग्रहणेन च न किञ्चिदित्याह--काचिद् इति । तुः व्युत्पन्नसंकेतप्रतीतेर्बालप्रतीतिं भेद
वतीमाह । कस्य सदृशी सम्भवतीत्याह--यथेति । बालक इत्यल्पार्थे कन् । यद्यभिलाप
संसृष्टाभासेति कृतेऽपि तथाभूतायाः प्रतीतेः सङ्ग्रहः, कृतं तर्हि योग्यग्रहणेनेत्याह--तत्रेति ।
तयोर्मध्येऽव्युत्पन्नसंकेतस्य या सा न सङ्गृह्यते । कदा तु सङ्गृह्यतेत्याह--अभिलापेति । अर्थ
प्रदर्शनत्वादस्याभिलापसंसृष्टाभासा प्रतीतिः कल्पनेत्युक्तौ वचने सतीत्यर्थः । इतिनोक्तेराकारः
कथितः । असति तावदयं दोषः । यदि सत्यपि योग्यग्रहणे तदसंग्रहस्तथापि किं तेनेत्याह—
योग्येति । तुरकरणावस्थाया विशेषमाह । न केवलं तत्संसृष्टाभासेत्यापेशब्दः । तथा
विधबालस्य च कल्पनाऽनुमानसिद्धा । तेन साऽवश्यं ग्राह्येति भावः । कथं पुनर्योग्यग्रहणेन
तस्याः सङ्ग्रह इत्याह--यद्यपीति । निपातसमुदायोऽयं विशेषाभिधानार्थाभ्युपगमे सर्वत्र ।
अह्नि जातं जन्मास्येति तथा । अह्नि वा जात उत्पन्न इति तथा । अहर्जातस्यैतदह
र्जातस्येति द्रष्टव्यम् । यद्येवं व्युत्पन्नसङ्केतस्य सा कथं सङ्गृह्यत इत्याह--या चेति ।
पूर्वापेक्षया समुच्चये । यदि सा तत्संसर्गयोग्या न स्यात्कथं तत्संसर्गमनुभवेदिति भावः । यत
एवं तस्मात् ।


ननु प्रतीतप्रतिभासस्य तत्संसर्गानुभवान्यथानुपपत्त्या योग्यता कल्पनीया । न च
बालकल्पनाया अभिलापसंसर्गोऽस्ति, संकेताव्युत्पत्तेः । तत्कथं योग्यता कल्प्यतामित्यभि
सन्धिना असतीत्यादिना पूर्वपक्षमुत्थापयति । एवं चोदयित्वाऽनुमानतः सा सिद्ध्यतीति
मन्वानः साधनमाह--अनियतेति । प्रतिनियताकारत्वाभावादित्यर्थः । प्रकरणापन्ने साध्ये
हेतौ चाभिहिते सुकरः साधनप्रयोग इति प्रयोगं न जगौ । एवमुत्तरत्रापि हेतुमात्राभिधानेऽ
स्यायमभिप्रायः प्रत्येतव्यः । प्रयोगस्त्वेवमिह कर्त्तव्यः--योऽनियतप्रतिभासो विकल्पः, स
शब्दसंसर्गयोग्यो यथाच्छात्रविकल्पः । अनियतप्रतिभासश्च बालविकल्प इति भवत्येव प्रयोगः ।
केवलमिदमत्र निरूप्यताम् । बालस्य विकल्प एव कुतः सिद्धो येनेदमुत्तराणि चैतदङ्गानि
साधनानि ना22a श्रयासिद्धानि स्युरिति ? नैष दोषः । अनुमानसिद्धं विकल्पं धर्मिणं कृत्वाऽ
मीषामुपादानस्याभिप्रेतत्वात् । तत्पुनरनुमानमनेन सुज्ञातत्वान्नोपन्यस्तमिति वेदितव्यम् ।
एवं तद् द्रष्टव्यम्--या नियमवती प्रवृत्तिः क्वचित्प्राणिनः, सा विकल्पपूर्विका । यथा
व्युत्पन्नसङ्केतव्यवहारस्यान्नादिविषया प्रवृत्तिः । नियमवती च तदितरपरिहारेण स्तनादौ
प्रवृत्तिर्बालकस्येति कार्यहेतुः । सा च तादृशी प्रवृत्तिः प्रत्यक्षाधिगतेति स्वसिद्धौ न प्रमाणान्तरं

50

कुतः पुनरेतद्विकल्पोऽर्थान्नोत्पद्यत इति? 259अर्थसन्निधिनिरपेक्षत्वात् । बालोऽपि हि
यावद् दृश्यमानं स्तनं स एवायम् इति पूर्वदृष्टत्वेन न प्रत्यवमृशति तावन्नोपरतरुदितो


प्रयोजयति । न पुनरनेन बालोऽपि हीत्यादिना विकल्पसाधनमुपन्यस्तमिति मन्तव्यम्,
यथाऽन्यैर्व्याख्यातम्, अर्थसन्निधिनिरपेक्षत्वसिद्धिप्रदर्शनोन्मुखत्वात्तस्य ग्रन्थस्येति ।


ननु च परोक्षत्वात्तस्यानियतप्रतिभासत्वसन्देहे सन्दिग्धासिद्धोऽयं हेतुरिति । आह—
अनियतप्रतिभासत्वं च--इति । चो यस्मादित्यस्मिन्नर्थे । प्रतिभासस्य ज्ञानाकारस्य नियमः
अर्थाकार एवायं शब्दाकार एव वा, रूपाकार एवायं रसाकार एव वेत्यात्मको वा तस्य
हेतुर्जनकः तस्माद् । अभावादनुत्पादात् । भवनं भाव उत्पादस्तन्निषेधाद् अभावोऽनुत्पाद
एव । प्रतिभासनियमहेतोरभावाद्--अविद्यमानत्वादिति व्याख्याने तु यथाश्रुति व्यधिकरणा
सिद्धो हेतुः स्यात् । अन्यथा हेतुवचने तु क्रियमाणे तत्रार्थे हेतुरनभिहित एव स्यात् । साधन
स्वरूपमात्रकथने चात्र घर्मोत्तरस्य शैली लक्ष्यते । कुतः पुनरेतद् विकल्पोऽर्थान्नोत्पद्यत इति
च पूर्वपक्षः सूत्थानो न स्यात् । मृत्वा शीर्त्वा यथा कथञ्चित् सर्वस्यास्य समर्थने च वक्तु
रकौशलं स्यादिति ।


ननु प्रतिभासनियमहेतुर्यः कश्चन स च तत्र भविष्यति । अथ विशिष्टः ।
वक्तव्यस्तदाऽसौ यतः सकाशादनुत्पादात्तथात्वं ज्ञातव्यमित्याह--ग्राह्य इति । यद्यर्थ इत्येव
क्रियते तदेन्द्रियमप्यर्थो ज्ञानं जनयतीति तस्याप्याकारनियामकत्वं स्यात् । न चापोद्धार
द्वारेण तस्याकारविशेषहेतुत्वं व्यवस्थापितम्, अपि तु विषयग्रहणप्रतिनियमहेतुत्वमिति ग्राह्य
ग्रहणम् । ग्राह्य आलम्बनः । यद्येवं ग्राह्य इत्येवास्तु । अपोहस्यापि ग्राह्यताऽस्ति ।
न चाऽसौ प्रतिभासनियमहेतुः । अतस्तन्निवृत्त्यर्थमर्थोऽर्थक्रियासमर्थ इति कृतम् । कुर्यात् कर्तुं
शक्नोति । अपोद्धारेण तत्रैव तच्छक्तेरवधृतत्वात् । अत्र निदर्शनं यथेति । नियतप्रति
भास
मिति शब्दाकारपरिहारेणार्थाकारधार्येव रसाकारपरिहारेण रूपाकारधार्येव चेति । यद्येवं
बालविकल्पोऽपि अर्थादेवोत्पत्स्यते, ततो नियतप्रतिभासो भविष्यतीत्याशङ्क्य पूर्वोक्तमेव प्रसङ्गेन
स्मारयति--विकल्पेति । तुरुदाहृताद् विज्ञान भिनत्ति । एवं तु प्रयोगः कार्यः--यदर्था
न्नोत्पद्यते ज्ञानं तन्नियतप्रतिभासं न भवति । यथा व्युत्पन्नव्यवहारस्यातीतादिस्मरणम्,
रूपरसादिसङ्कलनाज्ञानं वा । नोत्पद्यते चा22b र्थाद् बालकस्य विकल्प इति व्यापकानुप
लब्धिः ।


ननु बालविकल्पस्य परोक्षत्वात् तत उत्पत्तिरनुत्पत्तिर्वा न शक्यते निश्चेतुम् । अतोऽयं
सन्दिग्धासिद्धो हेतुरित्यभिप्रेत्य चोदयति कुत इति सामान्यहेतोः प्रश्नः । पुनरिति विशेषस्य ।
विदर्भ्योक्त्या चायं क्षेपे किमः प्रयोगः । तेन न कुतश्चिद्धेतोरिदमित्यर्थः । हेतुमाह--अर्थेति ।
एवं तु प्रयोगः करणीयः--यज्ज्ञानं स्वोत्पत्तावर्थसन्निधिनिरपेक्षं तदर्थान्नोत्पद्यते । यथा
व्युत्पन्नसंकेतस्य चिरनष्टवस्तुविषयं विज्ञानम् । अर्थसन्निधिनिरपेक्षं च बालविकल्पविज्ञानमिति
विरुद्धव्याप्तोपलब्धिः । असिद्धिमस्याः परिहत्तु भूमिकां रचयन्नाह--बालोऽइ हि--इत्यादि ।
51

मुखमर्पयति स्तने । पूर्वदृष्टापरदृष्टं चार्थमेकीकुर्वद् विज्ञानमसन्निहितविषयम्, पूर्वदृष्टत्व260स्या
सन्निहितत्वात् । असन्निहितविषयं चार्थनिरपेक्षम् । अनपेक्षं च प्रतिभासनियमहेतोरभावा
दनियतप्रतिभासम् । तादृशं चाभिलापसंसर्गयोग्यम् ।


न केवलं व्युत्पन्न इत्यपिशब्दः । हिर्यस्मात् । यावदिति निपातोऽवधौ । पूर्वदृष्टत्वं पूर्व
दर्शनविषयत्वम् । तेन यो मया पूर्वं क्षुत्प्रतिघातहेतुत्वेन प्रतिपन्नः स एवाऽयमिति प्रत्यवमर्षस्य
रूपमाचष्टे । न प्रत्यवमृशति प्रत्यभिजानाति । तावदित्यप्यवधौ । उपरतं रुदितं यस्मात्
स तथा सन्नायर्पति । सर्वैरेव स्वसन्ततावेवमादिव्यवहारस्य दृष्टदृश्यमानयोरेकीकरणकारण
त्वेनावगतत्वादेवमुच्यते । तस्यैव चान्यत्र लोष्टादौ ढौकितेऽपि तथाऽदर्शनाच्च ।


ननु बालस्य करणानामपाटवात् संकेताग्रहणाच्च नान्तर्जल्पाकारोऽपि शब्दः सम्भवति ।
सम्भवे वा योग्यग्रहणानर्थक्यम् । तत्कथमेवं यावन्न प्रत्यवमृशति--इत्युच्यते ? उच्यते ।
अनयैव हि भङ्ग्या अस्ति सा काचिद् दृष्टदृश्यमानयोरेकीकरणावस्था या तत्र निमित्तमिति
प्रतिपाद्यते । सा च शब्देन प्रतिपाद्यमाना अभ्यस्तेनामुना शब्देन प्रतिपाद्यते । न पुनरेव
मेवासौ प्रत्यवमृशतीत्युच्यते ।


ननु द्वितीयादिदर्शनकाले भवतु पूर्वदृष्टापरदृष्टयोरेकीकरणेन मुखार्पणम्, भूमिपातानन्तरं
तु कथम् ? न खलु स्तनमद्राक्षीद् असौ येन दृष्टेन दृश्यमानमेकीकृत्यार्पयेत् । तदा तु
जन्मान्तरानुभवादिति ब्रूमः । तत्रापि जन्मनि जन्मान्तरानुभवबलात् । न चादिमान् संसार
इति का क्षतिः ? शब्दाकारोऽपि तत्रास्त्येव । तत् किमनेन योग्यग्रहणसफलीकरण
प्रयासेनेति चेत् । अस्तु तत्र जन्मान्तराभ्यासात् मूर्च्छितः शब्दाकारः, मा च भूत्
सर्वथा पश्चाद्व्युत्पत्स्यमानेन विशिष्टेन शब्देन संसृष्टार्थप्रतिभासः, न भवति तस्य विकल्पप्रत्यय
इत्युच्यते । स एवायम् इति पूर्वदृष्टत्वेन स्तनं प्रत्यवमृशतु । किमत इत्याह--पूर्वदृष्टेति ।
पूर्वदृष्टं चापरदृष्टं चेति द्वन्द्वैकवद्भावः । चोऽवधारणे कुर्वदित्यस्मात्परो द्रष्टव्यः । हेतौ
वा शतृप्रत्ययः ।


तेनायमर्थः--यस्मात्पूर्वदष्टापरदृष्टमेकीकरोत्येव तस्मादसन्निहितविषयमिति । तथा
कुर्वदपि कथमसन्निहितविषयमित्याह--पूर्वदृष्टत्वस्य261--इति । अयमाशयः--पूर्वदर्शनविषयत्वं
पूर्वदृष्टत्वमुच्यते । निवृत्ते च पूर्वदर्शने पूर्वदर्शनविषयत्वं वस्तुनो नास्ति । तदुत्तरकालभाविना
ज्ञानेन पूर्वज्ञानविष23a यत्वमसन्निहितमेव वस्तुनो दृश्यत इति । भवत्वसन्निहितविषयम्,
अर्थसन्निधिनिरपेक्षं तु कथं सिद्धमित्याह--असन्निहितेति । चो यस्मात् । असन्निहितविषय
मर्थसन्निधिनिरपेक्षम् । अनेनार्थसन्निधिनिरपेक्षत्वेऽर्थसन्निधिनिरपेक्षत्वं हेतुमाह । ईदृशस्तु
प्रयोगो ज्ञातव्यः--यदसन्निहितविषयं ज्ञानं तदर्थसन्निधिनिरपेक्षम्, यथाऽतीतानागतविषयो
ऽस्मदादिविकल्पः । पूर्वदृष्टत्वेन प्रत्यभिज्ञानाच्च बालविज्ञानमसन्निहितविषयमिति स्वभावः ।


सम्प्रति शिष्याणां सुखप्रतिपत्त्यर्थं यथोत्तरोत्तरस्य हेतोः सिद्धौ पूर्वपूर्वस्य हेतोः सिद्धि
र्भवति तथा दर्शयति--अनपेक्षं च--इति ।


52

इन्द्रियविज्ञानं तु सन्निहितार्थ262मात्रग्राहित्वादर्थसापेक्षम् । अर्थस्य च प्रतिभास
निवमहेतुत्वान्नियतप्रतिभासम् । ततो नाभिलापसंसर्गयोग्यम् ।263


अत एव स्वलक्षणस्यापि वाच्यवाचकभावमभ्युपगम्यै264तदविकल्पकत्वमुच्यते । यद्यपि
हि स्वलक्षणमेव वाच्यं वाचकं च भवेत् तथापि अभिलापसंसृष्टार्थ265 विज्ञानं सविकल्पकम् ।
न चेन्द्रियविज्ञानम् अर्थेन नियमितप्रतिभासत्वाद् अभिलापसंसर्गयोग्यप्रतिभासं भवतीति
निर्विकल्पक्रम् ।


श्रोत्रज्ञानं266 तर्हि 267शब्दस्वलक्षणग्राहि 268शब्दस्वलक्षणं च269 किञ्चिद्वाच्यं किञ्चिद्वाच
कम्--इत्यभिलापसंसर्गयोग्यप्रतिभासं स्यात् । तथा च सविकल्पकं स्यात् ।


नैष दोषः । सत्यपि स्वलक्षणस्य वाच्यवाचकभावे संकेतकालदृष्टत्वेन गृह्यमाणं


ननु किमनियतप्रतिभासत्वे साध्येऽर्थनिरपेक्षत्वं हेतुर्येन तथा सदनियतप्रतिभासमि
त्युच्यते । प्रतिभासनियमहेतोरिति च मध्यवर्त्ती च ग्रन्थः कथं नेयः ? उच्यते । नाय
मनपेक्षमित्यादिरेकवाक्यतया नेयः । किं तर्हि ? वाक्यभेदोऽत्र कर्त्तव्यः । तत्र चो यस्मात् ।
अनपेक्षमर्थसन्निधिनिरपेक्षं सत्प्रतिभासनियमहेतोरनुत्पन्नमिति प्रतिभासनियमहेतोरभावादित्यस्य
सामर्थ्याद् वाक्यभेदं कृत्वा । ततः प्रतिभासनियमहेतोरभावादनुत्पादादनियतप्रतिभासमिति
योजनीयम् । तादृशमित्यनियतप्रतिभासम् । चो वक्तव्यमित्येतदित्यस्मिन्नर्थे ।


सर्वमेतदिन्द्रियज्ञानेऽपि परः कदाचिदाशङ्कयेदिति तन्निरासार्थमाह--इन्द्रियेति ।
तुर्विकल्पज्ञानं विशिनष्टि । ततो नियतप्रतिभासत्वात् ।


इह पूर्वव्याख्यातृभिः असामर्थ्यवैयर्थ्याभ्यां स्वलक्षणस्य संकेतयितुमशक्यत्वादवाच्य
वाचकत्वम् । अवाच्यावाचकस्वलक्षणग्राहित्वाच्चेन्द्रियज्ञानमविकल्पकमिति
व्याख्यातम् ।
तच्चावद्यम्, अन्यथाऽप्यविकल्पत्वस्य सुसाधत्वात् किमन्यापोहानयनेनाप्रकृतेनेति मन्यमान
आह--अत एव--इति । यस्मादिन्द्रियज्ञानं नियतप्रतिभासम्--अत एव अस्मादेव हेतोः । स्वलक्षणं
वक्ष्यमाणलक्षणम् । अपिरवधारणे । वाच्यग्रहणे कथमविकल्पकमित्याह--यद्यपि हि--इति ।
यद्यपि हीति निपातसमुदायो यदि नामशब्दस्यार्थे वर्त्तते । हिर्वाक्यालङ्कारो वा । अभि
लापसंसृष्टार्थं सद् विज्ञानं विकल्पकं भवति । एवं ब्रुवतोऽयं भावः--कोष्ठशुद्ध्या वाच्यमस्तु
स्वलक्षणं तथापि तदिन्द्रियज्ञानं केवलमेव स्वलक्षणमात्मन्यादर्शयति, न तु वाचकमपीति
कथमभिलापसंसृष्टार्थप्रतिभासत्वं विकल्पकत्वमात्मसात् कुर्यादिति ?



53

स्वलक्षणं वाच्यं वाचकं च गृहीतं स्यात् । न च संकेतकालभावि दर्शनविषयत्वं वस्तुनः
सम्प्रत्यस्ति । यथा हि संकेतकालभावि दर्शनमद्य270 निरुद्धम्, तद्वत् तद्विषयत्वमपि271 अर्थस्याद्य
नास्ति । ततः पूर्वकालदृष्टत्वमपश्यच्छोत्रज्ञानं272 न वाच्यवाचकभावग्राहि ।


अनेनैव न्यायेन योगिज्ञानमपि सकलशब्दार्थावभासित्वेऽपि संकेतकालदृष्टत्वाग्रहणा
न्निर्विकल्पकम् ॥


भवतु रूपाद्यालम्बनमिन्द्रियज्ञानम्, वाचकस्याप्रतिभासाद् वाच्यस्यैव प्रतिभासादवि
कल्पकम् । यत्पुनरेतद्द्वयप्रतिभासीन्द्रियज्ञानं तद् द्वयप्रतिभासाद् विकल्पकं प्राप्तमित्यभिप्रेत्य
चोदयति--श्रोत्रेति । तर्हिरक्षमायाम् । सर्वमिन्द्रियज्ञानमविकल्पकमिति न क्षम्यत एतदित्यर्थः ।
श्रोत्रज्ञानमभिलापसंसर्गयोग्यप्रतिभासं स्यादिति सम्बन्धः । किम्भूतं ? शब्दस्वलक्षणग्राहि ।
हेतुभावेनास्य विशेषणत्वात् शब्दस्वलक्षणग्राहित्वादित्यर्थः । शब्दग्राहिणोऽपि वाच्याग्रहणे
कथं तथात्वमित्याह--शब्देति23b  । चो यस्मात् । किञ्चिद् वाचकं किञ्चिद् वाच्यम् ।
यथा तरप्तमपौ घः पाणिनि--१. १. २२इत्यादि बुद्धिस्थम् । इतिस्तस्मात् । अस्तु तथाप्रतिभासं
किमत इत्याह--तथा चेति । तथा च सति तस्मिश्चोक्तप्रकारे सति । एवं चैतद् द्रष्टव्यम्—
यदैकेन तरप्तमपौ संज्ञिनावुच्चार्येते तदैव च कथञ्चिदन्येन घः इति संज्ञोच्चार्यते । तदा
तद्द्वितयमेकेन श्रोत्रज्ञानेन प्रतियतः पुंसः श्रोत्रधीर्विकल्पिका प्रसज्येतेति ।


कथं तर्हि नैष दोष इत्याह--सत्यपीति । चो यस्मात् तदेवेदं यन्मया संकेतकाल
त्वेन गृह्यमाणं तथा गृहीतं भवति । यद्येवमस्तु सकेतकालदृष्टत्वेन ग्रहणमित्याह--न चेति ।
चोऽवधारणे हेतौ वा । दर्शनविषयत्वमिति ब्रुवन् पूर्वदृष्टत्वशब्दस्यार्थमाह । कथं नास्तीत्याह—
यथेति । हिर्यस्मादर्थे ।


अर्थस्येति सम्प्रति दृश्यमानस्य । तद्भावे निगडाकर्षणन्यायेन प्राक्तनदर्शनस्यापि स्थितिः
प्रसज्येतेति भावः । मा ग्रहीत् संकेतकालदृष्टत्वं तयोर्गृ ह्यमाणयोः संज्ञासंज्ञिभूतयोः शब्दयोस्तथापि
कथं न वाच्यवाचकभावग्राहि तज्ज्ञानमित्याशङ्क्योपसंहरन्नाह--तत इति । यतः संकेतकालत्वेन
गृह्यमाणं वाच्यं वाचकं च गृहीतं भवति ततः कारणात् श्रोत्रविज्ञानं न वाच्यवाचकभावग्राहि ।
भवतु तथागृह्यमाणस्य स्वलक्षणस्य तथात्वम् । किमतः ? एतत्पुनरेनं तथैव ग्रहीष्यतीत्याह—
पूर्वेति । हेतौ शतुर्विधानात् पूर्वकालदृष्टत्वाग्रहणादित्यर्थः ।


स्यादेतत्--संकेतदृष्टत्वेनापि न ग्रहीष्यतेऽर्थः शब्दो वा । अथ च विशिष्टवाचक
वाचकत्वेन विशिष्टार्थवाचकत्वेन च ग्रहीष्यत इति । असदेतत् । एवं हि ब्रुवतेदमभिप्रेतम्—
येन ज्ञानेन योऽर्थः संकेतकालोपलब्धो यच्छब्दसंसर्गिणा रूपेण नैकीक्रियते, न स तेन तच्छब्द
वाच्यो गृह्यते । यथा गोज्ञानेन संकेतकालोपलब्धाश्वशब्दसंसर्गिणाऽश्वरूपेण सहैकत्वेनाप्रतीय
मानो गौर्नाश्वशब्दवाच्यो गृह्यते । श्रोत्रज्ञानेन संकेतकालोपलब्धशब्दसंसर्गिणा च रूपेण
नैकीक्रियेते च तदा तरप्तमपाविति व्यापकानुपलब्धिः । तथा येन ज्ञानेन यः शब्दः

54

तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् ॥ ६ ॥


तया कल्पनया कल्पनास्वभावेन रहितं शून्यं सज्ज्ञानं यदभ्रान्तं तत् प्रत्यक्षम् इति
273परेण सम्बन्धः । कल्पनापोढत्वाभ्रान्तत्वे परस्परसापेक्षे प्रत्यक्षलक्षणम्, न प्रत्येकमिति
दर्शयितुं तया रहितं यदभ्रान्तं तत् प्रत्यक्षमिति लक्षणयोः परस्परसापेक्षयोः प्रत्यक्षविषत्यवं
दर्शितमिति274 ॥


संकेतकालदृष्टयदर्थसंसर्गिणा रूपेण नैकीक्रियते, न तेनासौ तदर्थवाचको गृह्यते । यथा
गोशब्दज्ञानेन संकेतकालोपलब्धाश्वार्थसंसर्गिणाश्वशब्देन सहैकत्वेनाप्रतीयमानो गोशब्दो नाश्वार्थ
वाचको गृह्यते । श्रोत्रज्ञानेन संकेतदृष्टतरप्तमबर्थसंसर्गिणा रूपेण नैकीक्रियते च तदा शब्द
इति सैव असिद्धिरनुभवेन निराकृता । वास्तवसम्बन्धनिराकरणाच्च व्याप्तिः सिद्धेति । यदा
तु पूर्वदृष्टत्वेन ग्रहोऽस्ति तदा तज्ज्ञानमभिलापसंसृष्टार्थप्रतिभासं सद् विकल्परूपमेवेति
सर्वमवदातम् ।


श्रोत्रज्ञाने यथाऽभिलापसंसर्गयोग्यप्रतिभासत्वं चोदितं तथा योगिज्ञानेऽपि चोदयितुं
शक्यमिति तत्राप्यमुमेव परिहारमतिदिशन्नाह--अनेनेति । यज्ज्ञानं संकेतकालविषयत्वं
गृह्यमाणस्य न गृह्णाति, न तद् वाच्यवाचकभावग्राहीत्यनेन न्यायेन युक्त्या योगिज्ञानं वक्ष्यमाण
लक्षणं सकलशब्दार्थावभासित्वे सत्यपि निर्विकल्पकम् ।


ननु चान्यस्य वाच्यवाचकभावग्राहिणो ज्ञानस्यास्तु निर्विकल्पकत्वम्, अस्य तु सर्वशब्दार्थ
ग्राहिणः कथं तथात्वमित्याह--संकेतेति । तथाऽग्रहणमुक्तेन न्यायेन योगिनं प्रत्यपि पूर्वदर्शन
विषयत्वस्यासत्त्वादिति भावः ।


तया रहितमित्याचार्यीयं विवरणं व्याच24a ष्टे--तयेति ।


ननु विकल्पेऽपि विकल्पान्तरं नास्ति । ततस्तस्यापि कल्पनापोढत्वं किं न भवति ? अथ
कल्पनया रहितमिति यन्न विकल्प्यते इत्युच्यते, तदपि कल्पनापोढमित्यनेनैवाकारेण विकल्प्यत
इति कथमेतदुच्यत इति पश्यन् कल्पनया रहितमित्यस्य विवक्षितमर्थमाह--कल्पनास्वभावेनेति ।
कल्पनायाः स्वभावोऽभिलापसंसर्गयोग्यप्रतिभासत्वम्, तेन । यथा विषाणी ककुद्मान् प्रान्ते
वालधिरिति विषाणादिमता275विषाणादीन्येव गोत्वलिङ्गानि व्यपदिश्यन्ते । तद्वत् कल्पनाख्येन
धर्मिणा धर्मोऽभिलापसंसर्गयोग्यप्रतिभासत्वाख्यो निर्द्दिष्ट इति दर्शयति । अत एव चाचार्य
दिग्नागीय
प्रत्यक्षलक्षणे कल्पनापोढत्वाख्ये यदुद्द्योतकरचोद्यमिहैव पूर्वमुपदर्शितं तत्खलु धर्म
कीर्त्ति
चोद्यसदृशमिति स्थितम् । परेणेति परदेशस्थितेन तदनाहितविभ्रमं ज्ञानं प्रत्यक्षमित्यनेन ।
अभ्रान्तग्रहणस्यैव तद् विवरणमिति अभ्रान्तग्रहणमिह । दूरस्थितेन सम्बन्धकरणे किम्प्रयो
जनमित्याह--कल्पनापोढेति । मिलितयोरनयोस्तल्लक्षणत्वात् प्रत्यक्षलक्षणमित्येकवचनेन
निर्देशः । इतिना दर्शनीयस्य रूपमाह । कथं परस्परसापेक्षतेत्याह--तया रहितं यदभ्रान्तं
तत्प्रत्यक्षं
व्यवहर्त्तव्यमिति शेषः । इतीत्यादिनैव चोपसंहरति । यस्मादेवमितिस्तस्मात् ।
प्रत्यक्षविषयत्वं दर्शितमन्ते प्रत्यक्षग्रहणसामर्थ्यात् ।



55

तिमिरम् अक्ष्णोर्विप्लवः । इन्द्रियगतमिदं 276विभ्रमकारणम् । आशुभ्रमणम् अलातादेः ।
मन्दं हि277 भ्रम्यमाणेऽलातादौ न चक्रभ्रान्तिरुत्पद्यते । तदर्थम् आशुग्रहणेन विशेष्यते
भ्रमणम् । एतच्च विषयगतं विभ्रमकारणम् । नावा गमनं नौयानम् । गच्छन्त्यां
नावि स्थितस्य गच्छद्वृक्षादिभ्रान्तिरुत्पद्यते इति यानग्रहणम् । एतच्च बाह्याश्रयस्थितंर
विभ्रमकारणम् । संक्षोभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभं गतेषु ज्वलितस्त278
म्भादिभ्रान्तिरुत्पद्यते एतच्चाध्यात्मगतं279 विभ्रमकारणम् ।


सर्वैरेव च विभ्रमकारणैरिन्द्रियविषयबाह्याध्यात्मिकाश्रयगतैरिन्द्रियमेव विकर्त्तव्यम् ।
अविकृते इन्द्रिये इन्द्रिय280भ्रान्त्ययोगात् । एते संक्षोभपर्यन्ता आदयो येषां ते तथोक्ताः ।
आदिग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते । आशुनयनानयनादयो विषयस्थाः ।
आशुनयनानयने हि281 कार्यमाणेऽलाते282ऽन्निवर्णदण्डाभासा भ्रान्तिर्भवति । हस्तियानादयो
बाह्याश्रयस्थाः, गाढमर्मप्रहारादय आध्यात्मिकाश्रयस्था विभ्रमहेतवो गृह्यन्ते ।


283तैरनाहितो विभ्रमो यस्मिंस्तथाविधं ज्ञानं प्रत्यक्षम् ॥


तिमिरमक्ष्णोर्विप्लवहेतुत्वाद् विप्लवः । इन्द्रियगतमिन्द्रियाश्रितम् । विभ्रमस्य
भ्रान्तत्वस्य कारणं साक्षात् कारणत्वेन । अलातं विदग्धकाष्ठम् । आशुग्रहणस्य फलमाह—
मन्दम् इति । यद्यपि मन्दं भ्रम्यमाणस्यालातस्य विभ्रमकारणत्वादर्शनादाशु भ्रमणं लभ्यते,
तथापि शास्त्रकृता स्वकीयवचनाकौशलपरिहारार्थमाशुग्रहणं कृतमित्यवसेयम् । पूर्वस्मादेतद्
भेदेन कथमुक्तमित्याह--एतद् इति । चो यस्मादर्थे । आशुग्रहणेन नौयानमपि विशेष
णीयम् । मन्दं हि गच्छन्त्यां नावि न गच्छद्वृक्षादिदर्शनं भवतीत्यनुभवसिद्धमेतत् । इति
र्हेतौ । एतत् कस्मात् पृथगुक्तमित्याह एतच्चेति । चो यस्मात् । संक्षोभ उपचयः ।
प्रकोप इति यावत् । स केषामित्याकाङ्क्षायामाह--वातेति । नासौ विभ्रमकारणमित्याशङ्का
मपनुदन्नाह--वातादिषु--इति । हिर्यस्मात् । क्षोभं प्रकोपं गतेषु संक्षुब्धेष्विति यावत् ।


स्यादेतत्--अस्तु तिमिरस्येन्द्रियोपघातहेतुकत्वाद् भ्रान्तज्ञानहेतुत्वम् । नौयानादीनां
तु कथं सत्स्वपि तेषु तदवस्थत्वादिन्द्रियस्येत्याह--सर्वैरेवेति । इन्द्रियगतस्य तिमिरादेरिन्द्रिय
विकारत्वेन सम्मतस्याप्युपादानं दृष्टान्तार्थम् । तेनायमर्थः--यथेन्द्रियगतं तिमिरादीन्द्रिय
विकुर्वद् विभ्रमहेतुः, तथा अन्यैरपि तद्विकुर्वद्भिरेव विभ्रमहेतुभिर्भाव्यमिति ।


कस्मात्पुनरमीभिरिन्द्रियविकारोऽवश्यकर्त्तव्य इत्याह--अविकृत इत्यादि । एतदुक्तं
भवति । तद्विकारविकारित्वादाश्रयाश्चक्षुरादय इति । प्रयोग24b स्त्वेवं कर्त्तव्यः । यदि


56

तदेवं लक्षणमाख्याय 284यैरिन्द्रियमेव द्रष्टृ कल्पितं मानसप्रत्यक्षलक्षणे च दोष
उद्भावितः, स्वसंवेदनं च नाभ्युपगतम्, योगिज्ञानं च; तेषां विप्रतिपत्तिनिराकरणार्थं285
प्रकारभेदं प्रत्यक्षस्य दर्शयन्नाह--


तत् चतुर्विधम् ॥ ७ ॥


तत् चतुर्विधमिति ॥


इन्द्रियज्ञानम् ॥ ८ ॥


इन्द्रियस्य ज्ञानम् इन्द्रियज्ञानम् । इन्द्रियाश्रितं यत् तत् प्रत्यक्षम् ।


न्द्रियजभ्रमकारणं तदिन्द्रियं विकरोत्येव यथा तिमिरादि । इन्द्रियजभ्रमकारणं च नौयानादीति
स्वभावहेतुः । एवंविधस्य ज्ञानस्य भ्रमरूपत्वं बाधवशादवसितमिन्द्रियान्वयव्यतिरेकानु
विधानाच्चेन्द्रियजत्वम् । तथाभूतविभ्रमकारणत्वं च नौयानादेः स्वान्वयव्यतिरेकानुविधानात्
सिद्धम् । व्याप्तिरपि तिमिरादौ दर्शिता । अयमेव प्रयोगो दर्पणादिष्वपीन्द्रियजभ्रमनिमित्तेषु
द्रष्टव्यः । उपयुक्तकार्त्स्न्ये वाऽयं सर्वशब्दः प्रवर्त्तनीयः । एत इत्यादि विभ्रमहेतवो गृह्यन्त
इत्यन्तं सुबोधम् । केवलं पर्यन्तोऽन्तो वाच्यः । काचोऽक्षिविकारहेतू रोगविशेषः । कामलो
286 नयनवदनादिविकारकारणं व्याधिविशेष एवेति द्रष्टव्यम् ।


तैरनाहितो विभ्रमो यस्मिन्निति विगृह्णंस्त्रिपदं बहुव्रीहिं दर्शयति । अनाहितो
विभ्रमो यस्मिंस्तत्तथेति प्रसाध्य तेषामनाहितविभ्रम इति षष्ठीतत्पुरुषः कार्यः । इदन्त्वर्थ
कथनमिति बोद्धव्यम् । यो हि तैरनाहितविभ्रमः स तेषां भवतीति । ज्ञानाधिकारेण
लक्षणविधानाल्लब्धं ज्ञानम्, तेन ज्ञानमित्युक्तम् ॥


सम्प्रत्याचार्यस्यावान्तरप्रत्यक्षभेदव्युत्पादने निमित्तं दर्शयन्नाह--तदेवमिति । निपात
समुदायश्चायमुक्तेन प्रकारेणेत्यस्यार्थे वर्त्तते । यैरिति प्रत्येकं योजनीयम् । यैः स्वयूथ्यैर्वैभाषिकैः ।
यदि ज्ञानं द्रष्टृ स्यात्, तस्याप्रतिघत्वात् व्यवहितमपि गृह्णीयात् । ततः चक्षुः पश्यति
रूपाणि
अभिध० १. ४२ इत्यादिवादिभिरिन्द्रियमेव द्रष्टृ कल्पितम् । यैर्मीमांसकैराचार्य
दिग्नागीये
मानसप्रत्यक्षलक्षणे गृहीतग्राहित्वलक्षणोऽप्रामाण्यनिमित्तं दोष उद्भावितः । लक्षण
ग्रहणस्योपलक्षणत्वात् मानसप्रत्यक्षाभ्युपगमेऽपि यो दोषोऽन्धबधिराद्यभावलक्षणः सोऽपि
द्रष्टव्यः । यैश्च मीमांसकैः कुमारिलमतानुसारिभिर्नैयायिकवैशेषिकैश्च स्वात्मनि क्रियाविरोधेन
स्वसंवेदनं नाभ्युपगतम् । यैश्च चार्वाकमीमांसकैर्योगिन एव न सम्भवन्ति, कुतस्तेषां ज्ञानमिति
वादिभिर्योगिज्ञानं च नाभ्युपगतमिति वर्त्तते । त्रयोऽपि चकारा वक्तव्यान्तरं समुच्चिन्वन्ति ।
तेषाममीषां तत्र तत्र या विमतिस्तन्निराकरणार्थं प्रत्यक्षस्योक्तलक्षणस्य प्रकारो विशेषस्तस्यं भेदं
नानात्वम्, अवान्तरजातिभेदमिति यावत् ।


तदिति प्रत्यक्षं चतुर्विधं चतुष्प्रकारम् ॥


तत्रैकं तावदिन्द्रियज्ञानमुक्तं व्याचक्षाण आह--इन्द्रियस्येति । ज्ञायतेऽनेनेति ज्ञानम्,

57

मानस287 प्रत्यक्षे परैर्यो288 दोष उद्भावितस्तं निराकर्त्तुं मानसप्रत्यक्षलक्षणमाह--


स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं
तन्मनोविज्ञानम् ॥ ९ ॥


इन्द्रियं च तज्ज्ञानं चेति कृत्वा शक्यमिन्द्रियज्ञानमिति वक्तुम्, तत्कथं विप्रतिपत्तिर्निराकृतत्या
शङ्कामपाकर्त्तुम् इन्द्रियज्ञानमित्यत्राचार्यस्येइन्द्रियस्य ज्ञानमिति षष्ठीतत्पुरुषो विवक्षित इति
दर्शयति-इन्द्रियस्य ज्ञानमिति । यदिन्द्रियेण जन्यते तदिन्द्रियस्य भवतीति भावः ।


ननु चेन्द्रियानुमानमपि कार्यप्रभवं भवतीन्द्रियस्य ज्ञानम् । ततस्तस्यापि प्रत्यक्षत्वं प्राप्त
मित्याह इन्द्रियाश्रितमिति । आश्रितं जन्यतया तस्मिन् सत्येव भावात् । न चेन्द्रियानु
25a मानमिन्द्रियेण साक्षाज्जन्यते, येन तस्य प्रत्यक्षत्वं स्यादिति भावः । अनेकहेतुत्वेऽपि
ज्ञानस्येन्द्रियेण व्यपदेशोऽसाधारणत्वात्तस्येति द्रष्टव्यम् । इन्द्रियस्य ज्ञानं प्रत्यक्षमिति कथयता
नेन्द्रियस्य द्रष्टृत्वमिति दर्शितम् । ततो विप्रतिपत्तिर्निराकृता ।


ननु इन्द्रियज्ञानस्य द्रष्टृत्वे तस्याप्रतिघत्वाद् व्यवहितस्यापि ग्रहणं प्रसन्येतेति तैरुक्तो
दोषः । स कथं परिहृतो येन विप्रतिपत्तिर्निराकृतेति चेत् । अयमाशयः--न ज्ञानं गत्वा
गत्वाऽर्थं गृह्णाति, येन गमनविबन्धाभावात् व्यवहितमपि गृह्णीयात् । किन्तर्हि ? यदाकार
मुत्पद्यते तद् गृह्णातीत्युच्यते । न चायोग्यदेशस्थोऽर्थस्तत्स्वरूपकोऽन्वयव्यतिरेकाभ्या विज्ञातः ।
तत्कथं तस्य तेन ग्रह इति सुज्ञानमेतदिति किमत्रोपपत्त्याभिहितयेति ? इन्द्रियज्ञान प्रत्यक्ष
मिन्द्रियादिसामग्रीजन्यज्ञानं प्रत्यक्षम्, एकस्य जनकत्वविरोधात् । नाज्ञानमित्यथात् ।


एवं च दर्शयता वार्त्तिककारेण यद्वेन्द्रियं प्रमाणं स्यात् तस्य वार्थेन सङ्गतिः शलोकवा०
४--६०
इत्यादि वचनात्तस्यापि या प्रत्यक्षप्रमाणता मीमांसकादिभिरभ्युपगता सा निरस्ता
वेदितव्या । तथाहि--प्रापकं प्रमाणं भवेत् । नान्यत् । प्रापकत्वं च प्रवर्त्तकत्वेनाव्यवधानेन
नान्यथा
 । प्रवर्त्तकत्वं चाधिगमात्मकत्वेन नान्यथा । न च तस्य तथात्वमस्ति ।
अधिगमोपगमेन प्रवर्त्तकत्वे च नैव व्यवधीयते । यतश्चाव्यवधानेन प्रवृत्तिः स एव प्रवर्त्तकत्वात्
प्रमाणं युक्तम् । तच्च ज्ञानमेव । तदुक्तम्,

धीप्रमाणतां
प्रवृत्तेस्तत्प्रधानत्वाद्धेयोपादेय
वस्तुनि
प्रमाणवा० १. ५ इति ।


यद्वा प्रमायाः करणात् प्रमाणम् । प्रमा च नीलस्येयं न पीतस्येति विशिष्टेनैवाधि
करणेनावच्छिन्ना प्रतीयत इति तत्करणं भवितुमर्हति । यत इयमव्यवधाना ताद्रूप्येण व्यवस्थां
लभते । इन्द्रियार्थसन्निकर्षादिश्च नीलपीतादि289... ... ...स्य भेदव्यवस्थाङ्गम् । स्वभेदेनं
क्रियाभेदनिबन्धनं च करणं ततो ज्ञानात्मकमेव सारूप्यमधिगतिक्रियाभेदव्यवस्थाङ्गं प्रमाणं
युज्यत इति । द्वयी चेयं विधाऽन्यत्रावार्येण विपञ्चितेति नेहोच्यते, प्राज्ञजनाधिकारेणास्य
प्रकरणस्य प्रारम्भात् । दिङ्मत्रिं तूक्तमिति ।



58

स्व आत्मीयो विषय इन्द्रिय290 ज्ञानस्य तस्य अनन्तरः--न विद्यतेऽन्तरमस्येति291 । अन्तरं
292च व्यवधानं विशेषश्चोच्यते । ततश्चान्तरे प्रतिषिद्धे समानजातीयो द्वितीयक्षणभाव्युपादेयक्षण
इन्द्रियविज्ञानविषयस्य गृह्यते । तथा च सति इन्द्रिय293 ज्ञानविषयक्षणादुत्तरक्षण एकसन्ता
नान्तर्भूतो गृहीतः । स सहकारी यस्येन्द्रियज्ञानस्य294 तत् तथोक्तम् । द्विविधश्च सहकारी—
परस्परोपकारी एककार्यकारी च । इह च क्षणिके वस्तुन्यतिशयाधानाऽयोगादेककार्यकारित्वेन295
सहकारी गृह्यते ।


ननु चतुर्विधप्रत्यक्षाभिधाने निमित्तमुक्तमेव धर्मोत्तरेण तत्कथं तदेव मानसेत्यादिना
पुनराचष्टे । अथाचार्यस्य चतुष्टयाभिधाने निमित्तं यदासीत् बुद्धिस्थं तत्प्रागुक्तम्, तदेव तु
यथायोगं प्रत्यक्षव्यक्तिविशेषाभिधानेऽभिधानीयमिति । तर्हि यैरिन्द्रियं द्रष्टृ कल्पितं तन्निरा
करणार्थमाह--इन्द्रियंज्ञानमिति तथाऽन्यत्रापि स्वसंवेदनादौ तत्तन्निमित्तमनेन किन्नोक्तम् ?
तदत्रापि मानसं व्याख्यातुमाहेति वक्तुं युक्तमिति । सत्यमेतत् । केवलं मानसस्य प्रत्यक्षस्या
शक्यनिश्चयत्वेनाव्यवहाराङ्गत्वात्परोक्तदोषनिराकरणमात्रमेवास्य लक्षणाख्याने निमित्तं नान्य
दिति प्रतिपादयितुमुक्तमेव निमित्तमनूदितमिति न किञ्चिदवद्यम् । अथेन्द्रियज्ञानस्यापि
लक्षण25b मन्येषामिव किं नोक्तम् ? नोक्तम् । तल्लक्षणविप्रतिपत्त्यभावात् । इन्द्रिय
ज्ञानमिति निगदेनैव व्याख्यातत्वाच्चेति ।


स्यान्मतम् । अभिमतं चतुर्विधं प्रत्यक्षं दर्शयितव्यम् । तच्चैकदा वक्तुमशक्यत्वात्
क्रमेण वचनीयम् । क्रमश्चैवंविधोऽस्त्वन्यादृशो वा किमत्रादरेणेति इन्द्रियज्ञानादिरीदृशः क्रमः
कृतः, अथान्यदप्यस्य निमित्तमस्तीति ? अन्यदप्यस्तीत्युच्यते । तथाहि सर्वस्य सर्वव्यव
हाराङ्गमिन्द्रियज्ञानमिति तदादितोऽभिहितम् । तेनैवेन्द्रियज्ञानेन तथाभूतेन मानसं जन्यत
इति तदनु मानसं व्याख्यातम् । तस्य पश्चात्प्रत्यात्मवेद्यतयाऽस्तिवेन शक्यनिश्चयतया च
स्वसंवेदनमुदितम् । ततः सर्वज्ञज्ञानस्य सामग्रीमात्रप्रदर्शनतयऽन्तिमपुरुषार्थतया चान्ते योगि
ज्ञानमुपदर्शितमिति ।


स्व इत्यादिना स्वविषयेत्यादिलक्षणं व्याचष्टे । तच्च तत्तथोक्तमित्येतदन्तं सुगमम् ।


नन्वनुपकारकस्य सहकारित्वेऽतिप्रसङ्गाद् उपकारिणा सहकारिणा भाव्यम् । समसमययो
श्चोपकार्योपकारकभावाभावात् कथमसौ विषयक्षणस्तस्य सहकारीत्याशङ्क्याह--द्विविधश्चेति ।
चो यस्मात् । द्विविधो द्विप्रकारः सहकरणशीलो भावः । कथं द्वैविध्यमित्याह—
परस्परेत्यादि । परस्परोपकारितया च सहकारित्वमेकत्वाध्यवसायाधीनं सन्तानगतममुख्यम् ।
मुख्यं तु एकार्थक्रियाकारित्वेन । यदि द्वैविध्येऽपि प्राक्तनस्य ग्रहणं तदा तदवस्थो दोष इत्याह—
इहेति । इह मानसक्रियायाम् । चोऽवधारणे । एकार्थक्रियाकारित्वेनेत्यस्मात् परो
द्रष्टव्यः । सहकारी हि गृह्यते विषयक्षण इति प्रकरणादवसेयम् । पूर्वं कस्मान् न गृह्यत

59

विषयविज्ञानाभ्यां 296हि मनोविज्ञानमेकं क्रियते यतस्तदनयोः297 परस्पर 298सहकारित्वम् ।


299ईदृशेनेद्रिन्यविज्ञानेनाल300म्बनभूतेनापि301 योगिज्ञानं जन्यते । तन्निरासार्थं
302समनन्तरप्रत्ययग्रहणं 303कृतम् । समश्चासौ ज्ञानत्वेन, अनन्तरश्चा304सौ अव्यवहितत्वेन, स
चासौ प्रत्ययश्च हेतुत्वात् समनन्तरप्रत्ययः, तेन जनितम् ।


इत्याह--क्षणिक इति । हेतुभावेन विशेषणम् । अथ यदि वस्तुनः क्षणिकत्वेनातिशयाधाना
सम्भवात् परस्परोपकारित्वेन न सहकारी गृह्यते द्विविधश्च सहकारीत्यनन्तरमुदितमनेन
व्याहन्येत । हेतुबिन्दुश्च विरुध्येतेति सर्वमसमञ्जसम् । न । अभिप्रायापरिज्ञानात् ।
तथा हि क्षणिके वस्तुनीति धारयाऽप्रवाहिणि सजातीयाप्रसवधर्मिण्यन्तिमे मानसोत्पादकतयाऽ
भिमत इन्द्रियज्ञाननाम्नि निरोधोन्मुख इत्यभिप्रेतम् । न त्वक्षणिकव्यावृत्त्या क्षणिकपदाभि
लाप्येऽवस्तुमात्रव्यावृत्त्या च वस्तुमात्र इति ।


एतदुक्तं भवति । यदीदं मानसोपजननोन्मुखमिन्द्रियज्ञानमेकजातीयप्रवाहवाहि स्यात्तदा
सन्तानोपकारद्वारकातिशयाधायकत्वे विषयोऽस्य सहकारीति कल्प्येत । केवलमिदमपेत
सजातीयप्रसवशक्तिकं सन्तानवर्त्तीति कथमस्य विषयस्तथा सहकारी कल्प्येतेति । ननु किं
तदेकं यत्कुर्वतोरेतयोस्तथासहकारित्वमुच्यत इत्याह विषयेति । हिरवधारणे । यतो
यस्मादाभ्यामेव तदेकं क्रियते, तस्मात् । तदित्ययं तस्मादित्यस्मिन्नर्थे । अन्योन्यस्य सहकारित्व
मेकार्थक्रियाकारित्वेनेति प्रकरणात् ।


ईदृशेनेत्यादिना समनन्तरप्रत्ययग्रहणस्य व्यवच्छेदं दर्शयति । ईदृशेन स्वविषयानन्तर
विषयग्रह26a णसहकारिणा । आलम्ब्यत इति आलम्बनभूतं रूपं यस्य तेन
ग्राह्यस्वभावेन सता जन्यत इत्यर्थः । तस्य योगिज्ञानस्य निरासर्थं मानसत्वनिराकरणार्थम् ।
एवञ्च व्याचक्षाणेन समनन्तरप्रत्ययग्रहणमन्धबधिराद्यभावप्रसङ्गनिराकरणार्थमिति यदन्येन
व्याख्यातम्--तदपहस्तितम् । इन्द्रियज्ञानग्रहणेनैव तत्प्रसङ्गस्य निराकृतत्वादिति ।


समश्चेत्यादिना समनन्तरप्रत्ययशब्दस्य विग्रहमर्थं चाह । हेत्वर्थः प्रत्ययार्थः । शकन्ध्वा
दिपाठाच्च न दीर्घत्वम् । यदि नामैवं व्युत्पत्तिस्तथापि प्राक्तनमेव विज्ञानमुपादानभूतमागमे
तथा रूढं नान्यत् । तदुक्तमभिधर्मकोशे--चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः २. ६२
इति । सिद्धान्तप्रसिद्धया चामुया संज्ञया व्यवहरताऽऽचार्येण सिद्धान्तप्रसिद्धत्वमस्य दर्शितम् ।



60

तदनेनैकन्तानान्तर्भूतयोरेवेन्द्रिय305ज्ञान-मनोवि306ज्ञानयोर्जन्यजनकभावे मनोविज्ञानं
प्रत्यक्षमि307त्युक्तं भवति । ततो योगिज्ञानं परसन्तानवर्त्ति निरस्तम् ।


ननु किं कृतं समनन्तरप्रत्ययग्रहणेन येन योगिज्ञानस्य तथात्वेन निरास इत्याह--तदिति ।
यस्मात्समनन्तरप्रत्ययरूपेणेन्द्रियज्ञानेन यज्जनितं तन्मानसं तत्तस्मात्कारणादनेन समनन्तर
प्रत्ययग्रहणेनैकसन्तानान्तर्भू तयोरेकसन्ततिपतितयोरेव जन्यजनकभावे सति मनोविज्ञानमिति ।
साक्षादिन्द्रियाजन्यतया मनोमात्राश्रितत्वान्मानसमेवोक्तम् । आगमेऽपि मनःशब्देनैतदेवोच्यत
इति प्रदर्शनार्थं चैवमभिधानं मन्तव्यम् । तथापि कथं योगिज्ञानं तथात्वेन निरस्तमित्याह—
तत्र इति । यस्मादुपदानोपादेयभूतयोर्ग्रहणं भिन्नसन्तानवर्त्तिनोश्चोपादानोपादेयभावाभावः,
तस्माद् योगिज्ञानं निरस्तं मानसत्वेन प्रतिक्षिप्तम् । यदि पुनरिन्द्रियज्ञानेन जनितमित्येता
वदुच्येत तदाऽऽलम्बनभूतेनापि तेनादौ जन्यत इति निरस्तं न स्यादिति भावः ।


स्यादेतत्--यद्येतदर्थं समनन्तरप्रत्ययग्रहणं तर्हि नितरां न कर्त्तव्यम् । स्वविषयानन्तर
विषयक्षणसहकारिणेत्यनेनैव योगिज्ञानस्य निरस्तत्वात् । न हि तदिन्द्रियज्ञानं योगिज्ञाने कर्त्तव्ये
स्वविषयानन्तरविषयक्षणसहकारीति । अथोच्यते--यदेन्द्रियज्ञानं योगिज्ञानं जनयति तदा
स्वोपादेयमपि ज्ञानं जनयत्येव । ततः स्वसन्ततिपतितजन्यक्षणापेक्षया तद् भवति स्वविषया
नन्तरविषयक्षणमहकारीत्यस्ति तज्जनितस्य तस्य मानसत्वलक्षणमिति । अहो शब्दार्थव्य
वस्थापनकौशलम्? यदेव हि जन्यतया प्रकृतं तदपेक्षमेव सहकारिणः सहकारित्वं चिन्तनीयम् ।
न तु यत्किञ्चिदपेक्षम् । न च तदेव योगिज्ञानं प्रति तत् सहकारि तदिन्द्रियज्ञानं येन
तथात्वमस्योच्यमानं शोभेत । अथ तत् सहकारि तद् वस्तुवृत्त्या तदिन्द्रियज्ञानम् ।
तत् किम् तदपेक्षया चिन्तयेति चेत् । यद्येवं कृतेऽपि समनन्तरप्रत्ययग्रहणे योगिज्ञानं निरसितु
मशक्यं तथापि यथा तदिन्द्रियज्ञानं स्वोपादेयज्ञानापेक्षं स्वविषयानन्तरविषयसहकारि तथा
तदेवापेक्ष्य समनन्तरप्रत्ययोप्यदो भ26b वत्येव । ततस्तथाभूतेन तेन जन्यमानस्य
योगिज्ञानस्य कथं तथात्वेन निरासः । ननु न तदपेक्षं तस्य समनन्तरप्रत्ययत्वम् । हन्त
तत्सहकारित्वमपि किमस्य तदपेक्षमस्ति ? अथ समनन्तरप्रत्ययत्वं प्रकृतजन्यापेक्षं ग्राह्यम्,
न तु वास्तवं रूपमुपादेयं फलाभावेन तस्यानुवाद्यताऽनुपपत्तेः । अन्यथा समस्तवास्तवरूपानु
वाद्यताप्रसंगादिति चेत् । समानमिदं स्वविषययानन्तरविषयक्षणसहकारिग्रहणेऽपि । न च
राजशासनसमानं किञ्चिदुत्पश्यामो येन समनन्तरप्रत्ययजन्यत्वमेव प्रकृतजन्यापेक्षमिह ग्राह्यम्,
न तु स्वविषयानन्तरविषयक्षणसहकारित्वमिति कल्पनीयमिति ।


अत्रोच्यते । यदा--योगी इन्द्रियज्ञानं तत्सहभुवं चार्थक्षणं च कुतश्चित्कारणाद्दिदृक्षमाणो
योगिज्ञानेन तद्द्वयमपि पश्यति तदा तेनेन्द्रियज्ञानेन स्वविषयानन्तरविषयक्षणसहकारिणा तद्
योगिज्ञानं जन्यत इति असति समनन्तरप्रत्ययग्रहणे मानसप्रत्यक्षं समासज्येत । ततस्तन्नि
वृत्त्यर्थं कर्त्तव्यमेव समनन्तरप्रत्ययग्रहणम् । एवंविधमेव च योगिज्ञानमभिप्रत्येत्येदृशेनेत्येभिहितं
धर्मोत्तरेणेति सर्वमवदातम् ।



61

308यदा चेन्द्रियज्ञानविषयादन्यो विषयो मनोविज्ञानस्य तदा गृहीतग्रहणादासञ्जितोऽ310
प्रामाण्यदोषो निरस्तः ।


यदा चेन्द्रिय311 विज्ञानविषयोपादेयभूतः312 क्षणो गृहीतः, तदेन्द्रियज्ञानेनागृहीतस्य विषया
न्तरस्य ग्रहणादन्धबधिराद्यभावदोषप्रसङ्गो313निरस्तः ।


सम्प्रति यथा गृहीतग्राहित्वद्वारको दोषः परस्य परिह्रियते तथा दर्शयन्नाह--यदा चेति ।
चो व्यक्तमेतदित्यस्मिन्नर्थे । यदैवं तदा निरस्तः । इन्द्रियज्ञानविषयादन्योऽस्य विषय
इत्येतदेव कुतो येनासौ निरस्तो भवति इत्याशङ्क्याह--यदा चेति । चोऽवधारणे । इन्द्रिय
विज्ञानविषयोपादेयभूत
इत्यस्मात्परो द्रष्टव्यः । इन्द्रियज्ञानस्य विषयो यस्तस्योपादेयभूतो
यः क्षणः स गृहीत इन्द्रियज्ञानस्य मानसोपजनने सहकारिकारणत्वेन स्वीकृतस्तदेतीहैवच्छेदः
कर्त्तव्यः । एवं ब्रुवतेदमाकूतम्--जनकविशेषस्य विषयत्वान्मानसप्रत्यक्षस्य विषयेण भवता
जनकेनावश्यभाव्यम् । जनकश्चेन्द्रियज्ञानसहभूः क्षणस्तस्येति । सोऽस्येन्द्रियज्ञान
विषयात्प्राक्तनार्थक्षणादन्यो विषय इति । अनेन च स्वविषयानन्तरविषयक्षणसहकारिग्रहणस्यो
पयोगो दर्शितः ।


अथेत्थं गृहीतग्राहित्वादप्रामाण्यप्रसङ्गो निराक्रियताम् । अन्धबधिराद्यभावदोषप्रसङ्गस्तु
कथङ्कारं निराक्रियेतेत्याशङ्क्याह--इन्द्रियज्ञानेनेति । अमुनाऽगृहीतस्य विषयान्तरस्य
ग्रहणा
न्मानसेनेति प्रकरणात् । तस्माद् हेतोरिन्द्रियज्ञानेनागृहीतं मानसेन गृह्यत इति दर्शयता
चानेन यस्यैवेन्द्रियमस्ति तस्यैव तेनेन्द्रियज्ञानेन सहभूविषयक्षणसहकारिणा जनितत्वान्मानसं
प्रत्यक्षम् । तेनागृहीतंत्सहभुवं विषयक्षणं गृह्णाति । यस्य पुनः पुंसोऽर्थविषयमिन्द्रियज्ञानमेव
नास्ति तस्य कथं मानसमुत्पद्येत, गृह्णीयाद् वा तं विषयक्षणमिति दर्शितम् । अतोऽन्धबधिरा
द्यभावदोषप्रसङ्गो निरस्त इति । अनेनेन्द्रियज्ञानग्रहणस्य स्वविषयानन्तरविषयक्षणसहकारि
सचिवस्योपयोगो दर्शितः । केवलेऽपि ज्ञानेनेति ग्रहणेस्व27a विषयानन्तरविषयक्षण
सहकारिणेतिविशेषणवलाद् यदि नामेन्द्रियज्ञानेनेति लभ्यते तथापि प्रतिपत्तिगौरवपरिहारार्थ
मिन्द्रियग्रहणं कृतमित्यवसेयम् । अन्धबधिरादीत्यत्रादिग्रहणात्काप्ति314रोगिणो ग्रहणम्
तस्यापि मानसेन स्पर्शज्ञानात् ।


इह शान्तभद्रेण सौत्रान्तिकानां मतं दर्शयता पूर्वं चक्षूरूपे चक्षर्विज्ञानं ततस्तेनेन्द्रिय
विज्ञानेन सहजक्षणसहकारिणा तृतीयस्मिन् क्षणे मानसप्रत्यक्षं जन्यते
इति व्याख्यातम् ।

62

एतच्च मनोविज्ञानमुपरतव्यापारे चक्षुषि प्रत्यक्षमिव्यते । व्यापारवति तु चक्षुषि
यद्रूपज्ञानं तत्सर्वं चक्षुराश्रितमेव । इतरथा चक्षुराश्रितत्वानुपपत्तिः कस्यचिदपि315 विज्ञानस्य ।


तदवमन्यमान आह--एतच्चेति । चोऽवधारणे । उपरतव्यापार इत्यस्यानन्तरं द्रष्टव्यः ।
चक्षुषो व्याप्रियमाणावस्था प्रणिधानमेव । एतन्मनोविज्ञानं प्रमाणं प्रमाणत्वेनोपगतमुपरतव्यापार
एव चक्षुषि भवतीतीष्यत इति समुदायार्थो द्रष्टव्यः । यदि प्रणिहिते नयने मनोज्ञानं न जन्यते
तर्हि किं नाम जायत इत्याह--व्यापारेति । तुर्निर्व्यापारावस्थाया व्यापारवतीमवस्थां भिनत्ति ।
रूपज्ञानमिति वास्तवानुवादो न पुनरन्यज्ञानसम्भवेन तद्व्यवच्छेदार्थम् । यद्वा रूपशब्दः स्व
भाववचनस्तेन यत्स्वभावज्ञानमित्यर्थः । सर्वग्रहणेन व्याप्तिमाह । चक्षुराश्रितं चक्षुर्जन्यं
चक्षर्विज्ञानमिति यावत् । उपपत्तिमाह--इतरथेति ।


ननु व्यापारवत्यपि चक्षुषि मानसोत्पत्तौ न चक्षुराश्रितत्वानुपपत्तिरादिमस्यैव ज्ञानस्य
चक्षुराश्रितत्वोपपत्तेः । सत्यम् । केवलमयमभिप्रायः--यदपि तदाद्यं चक्षुर्विज्ञानं तदपि
चक्षुरन्वयव्यतिरेकेऽ316नुविधानादेव तदाश्रितं व्यवस्थापनीयम् । सत्यपि तदन्वयव्यति
रेकानुविधाने यदि कस्यचिन्मानसत्वं तदा चक्षुरन्वयव्यतिरेकौ चक्षुराश्रितत्वव्यवस्थाया अनङ्ग
मित्याद्येऽपि तद्व्यवस्था न स्यादिति साधीयान् प्रसङ्गः ।


स्यादेतत्--किमेतन्मानसं चक्षुर्विज्ञानेनैव रूपविषये जन्यते किं वा रसनादिज्ञानेनापि
रसादिविषय इति ? किं चातः ? यदि रूप एव तदा 317द्विविधज्ञानविज्ञेयाः पञ्च बाह्यविषयाः
इत्यागमो विरुद्ध्येत । अथ समस्तरूपादिविषयमिष्यते तदा शब्दविषयत्वेन तस्यासम्भवः ।
नहि रसादिरिव ताल्वादिजन्मा शब्दः प्रवाहवाही, येन श्रोत्रेन्द्रियज्ञानेन स्वाविषया
नन्तरविषयक्षणसहकारिणा तत्र मानसं जन्येतेति । उच्यते--रूपादिपञ्चकविषयमेतत्, न तु
रूपमात्रविषयम् । तदाहाचार्यः--इन्द्रियज्ञानेन, न तु चक्षुर्विज्ञानेनेति । यत्पुनरवादीद् भगवान्—
द्वाभ्यां भिक्षवो रूपं गृह्यते, चक्षुर्विज्ञानेन तदाकृष्टेन च मनसेति तद्रूपस्य ग्रहणप्रसङ्गेनो
क्तम्, न तु रूपमेव द्विधा गृह्यत इति विवक्षितम् ।


ननूक्तं न तस्य शब्दविषयत्वेन सम्भवस्तत्कथमेवमभ्युपगमः ? सत्यमेतत् । केवलं
यदाऽभिहन्यमानं घण्टाटि रणति तदा तदुक्तः318शब्दः कियन्तं कालं सन्तानेन प्रवहतीति
श्रोत्रज्ञानेन स्वविषयानन्तरविषयक्षणसहकारिणा तद्विषयं मानसं जन्यते । एतावताऽपि
द्विविधज्ञानवेद्यत्ववचनं चरितार्थम् । तदुक्तमभिधर्मकोशे--रूपादिजात्यभिसम्बन्धिवचनाद्
इति । अस्यार्थः--रूपादिजात्यभिसन्धिना तदुक्तं भगवता, न तु 27b सर्वरूपादिव्यक्त्य
भिप्रायेणेति ।


इह पूर्वैः--बाह्यार्थालम्बनमेवंविधं मनोविज्ञानमस्तीति कुतोऽवसेयम् इत्याशङ्क्य
तदभावे तद्बलोत्पन्नानां विकल्पानामभावाद् रूपादौ विषये व्यवहाराभावप्रसङ्गः स्याद्
इत्युक्तम् । चक्षुरादिविज्ञानेनानुभूतत्वान्न विकल्पाभाव इति चाशङ्क्याभिहितम्--देवदत्तेनापि

63

एतच्च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम् । न त्वस्य प्रसाधकमस्ति प्रमाणम् । एवं
जातीयकं तद् यदि स्यात् न कश्चिद् दोषः स्यादिति वक्तुं लक्षणमाख्यातमस्येति ॥


दृष्टे यज्ञदत्तस्यापि विकल्पप्रसङ्गः । सन्तानभेदान्नभविष्यति इति च पुनराशङ्क्य अत्रापि
सन्तानभेदादेव विकल्पो न प्राप्नोति, यत इहापीन्द्रियाश्रयभेदादेव सन्तानभेदो युगपत्प्रवृत्तेश्च ।
दीर्धशष्कुलीभक्षणादौ हि युगपज्ज्ञानप्रवृत्तिर्दृश्यते । न च सन्तानस्यैक्ये युगपत्प्रवृत्ति
र्न्याय्या । तस्माद् रूपादिविकल्पाभावो मा भूदित्यवश्यमविकल्पकं मनोविज्ञानमभ्युपेयम् ।
एतेन निश्चस्मरणाभावप्रसङ्गोऽपि ढौकनीयः । निर्विकल्पकं मनोविज्ञानं यदि नास्त्येव तदा
योगिज्ञानाभावप्रसङ्गः । अस्त्येव निर्विकल्पकं मनोविज्ञानं किन्त्विन्द्रियज्ञानपृष्ठभावि नास्तीति
चेत् । सति सम्भवे तस्याप्यस्तित्वे को विरोधः । न ह्यत्र बाधकं प्रमाणं दृश्यते, येन तन्नास्तीति
स्यात् । अस्तित्वे चोक्तं प्रमाणम् । तस्मादस्तीन्द्रियज्ञानपृष्ठभावि मनोज्ञानं निर्विकल्पकम्

इत्येवमाद्यभिहितम् । तदेतत्तदीयं कदलीगर्भनिःसारं मन्यमानः प्राह--एतच्चेति । चोऽवधारणे ।
सिद्धान्तप्रसिद्धमित्यतः परो द्रष्टव्यः । एतदेव व्यतिरेकमुखेण द्रढयति न त्वस्येति । तुरवधारयति
भिनत्ति वा । प्रवाहानारम्भकस्यास्यज्ञानात्मतया स्वसंवेदनरूपत्वेऽप्यसंविदितकल्पत्वादनुभव
गम्यमिदंयथा चक्षुरादिज्ञानमिति दर्शयितुमशक्यत्वान्नास्य प्रसाधकं निश्चायकं प्रमाणमस्ति ।


ननु तैर्दर्शितमेव विकल्पाभावप्रसङ्गः स्यादित्यादिना प्रसङ्गमुखेन प्रमाणं विकल्पोदया
दिति तत्किमुच्यते न त्वस्य प्रसाधकमस्ति प्रमाणमिति । अयमस्याशयः--सत्यमुक्तमतार्किकीयं
तु तत् । तथाहि यत् तावदुक्तमिन्द्रियाश्रयभेदाद् युगपत्प्रवृत्तेश्च सन्तानभेदोऽस्ति । न च
सन्तानभेदेऽन्यानुभूतेऽन्यविकल्पो युक्त इति । तदवाच्यम् । यदीन्द्रियाश्रयभेदाद् युगपत्प्रवृत्तेश्च
सन्तानभेदस्तद्भेदे च न कार्यकारणभावः, तदा स्वापादुत्थितमात्रस्य पुंसश्चक्षुर्विज्ञानं
319... ... ...नोत्पद्येत । तत् खलूपजायमानं मनोज्ञानाद् वा प्राचीना
दुत्पद्येत, इन्द्रियज्ञानाद् वा । न तावदिन्द्रियज्ञानात् तस्य पूर्वमभावात्, नापि जागरावस्थाभावी
न्द्रियज्ञानात् । तस्य चिरनिरुद्धत्वात् । न च चिरातीतं कारणमिष्यते । अथैवं भिन्नसन्तानै
रेव विकल्पितैर्विकल्पोदयोऽस्त्येव न तु निर्विकल्पाद् विल्पोदय इति चेत् । सन्तानभेदेऽपि
जन्यजनकभावे निर्विकल्पादपि विकल्पोदयस्य को निषेद्धा । न चेन्द्रियाश्रयभेदाद् युगपत् प्रवृत्तेश्च
सन्तानभेदो युज्यते । परस्परपरोक्षतादिप्रसङ्गात् । तस्मात्प्रभूतमल्पं वा सदृशादेव कारणा
ज्जायते । न तु प्रभूतस्योदयमात्रेण सन्तानभेदोऽभ्युपेतव्यः । यथाऽग्निकणिकायाः 28a प्रभा
प्रतानवती प्रदीपशिखा जायमाना न सन्तानभेदमात्मन्यावहति । यत्पुनर्योगिज्ञानस्य तथात्वे-,
ऽपीदानीं मनोज्ञानं निर्विकल्पकं नाभ्युपेयते तद् यादृश्याः सामग्र्यास्तदुद्भवो यदाकारञ्च तत्
तत्सामग्र्यभावात्तदाकारस्य च मनोविज्ञानस्य निर्विकल्पस्यासंवेदनादिति किमत्रादरेणेति ।


ननु च यद्यस्य प्रसाधकं प्रमाणं नास्ति किमर्थं तर्हि प्रत्यक्षप्रकरण उपन्यास इत्याशङ्क्याह—
एवमिति । एवंजातीयकमेवम्प्रकारवत् । एवम्प्रकारलक्षणकथनस्यैव किम्प्रयोजनमिति
चेत् । सूत्रकारस्य सिद्धान्तप्रसिद्धमानसाभ्युपगमे प्रसक्तचोद्यनिराकरणम्--यद्यस्ति मानसं
प्रत्यक्षमेवं तस्य लक्षणमिति ॥


64

स्वसंवेदनमाख्यातुमाह--


सर्वचित्तचैत्तानामात्मसंवेदनम् ॥ १० ॥


320सर्वचित्तेत्यादि । चित्तम् अर्थमात्र321ग्राहि । चैत्ता विशेषावस्थाग्राहिणः सुखादयः ।
सर्वे च ते चित्तचैत्ताश्च सर्वचित्तचैत्ताः । सुखादय एव स्फुटानुभवत्वात् स्वसंविदिताः, नान्या
चित्तावस्थेत्येतदाशङ्कानिवृत्त्यर्थं सर्वग्रहणं कृतम् । नास्ति सा काचित् चित्तावस्था यस्यामा
त्मनः322 संवेदनं न प्रत्यक्षं स्यात् ।


येन हि रूपेणात्मा वेद्यते तद्रूपमात्मसंवेदनं प्रत्यक्षम् ।


वैभाषिकप्रक्रियया यदाचार्येण चित्तचैत्तौ भेदेनोक्तौ तयोरर्थमाह--चित्तमर्थमात्रग्राहि
वस्तुमात्रग्राहि । तत्रार्थदृष्टिर्विज्ञानम् इति वचनात् । चैत्ता विशेषावस्थाग्राहिणो विशेषा
वस्थास्वीकर्त्तारो विशेषावस्थाकारा इति यावत् । तद्विशेषे तु चैतसा इति वचनात् । क एवं
रूपा इत्याह--सुखादय इति । सर्वे चेति विगृह्णन् पूर्वं चित्तानि च चैत्ताश्चेति समस्य
पश्चात्सर्वशब्देन समास इति दर्शयति । सुखेत्यादिना सर्वग्रहणस्य फलमाह--स्फुटो व्यक्तो
ऽनुभवः प्रकाशो यस्य तस्य भावस्तस्मात् । सर्वग्रहणे सति कीदृशोऽर्थो भवति, येनाशङ्का
निवर्त्त्यत इत्याह--नास्तीति । काचिदिति भ्रान्ता वाऽभ्रान्ता वेत्यर्थः ।


ननु ज्ञानस्य संवेद्यात्मनः किमन्यद् रूपान्तरं यत्स्वसंवेदनं प्रत्यक्षं स्यादित्याशङ्क्याह—
येन हीति । हिर्यस्मादर्थे ।


अथ यदनुभूयते तदन्येनैव यथा घटादि । तत्कथमात्मनैवात्मनः संवेदनमिति चेत् ।
न । योग्यतायास्तथाव्यवहारात् । अस्ति ज्ञानस्य सा योग्यता जडव्यावृत्तता ज्योतीरूपता यया
स्वप्रकाशे प्रकाशान्तरं नापेक्षते । यथा प्रदीपः प्रकाशस्वाभाव्यादात्मानं स्वयमेव प्रकाशयति,
न तु प्रदीपान्तरमपेक्षत इति ।


ननु किं घटादिदृष्टान्तबलात्प्रकाशान्तरप्रकाश्यता ज्ञानस्यास्ताम्, आहोस्वित् प्रदीप
दृष्टान्तसामर्थ्यात् प्रकाशान्तरनिरपेक्षतया स्वप्रकाशता ? अत्रोच्यते । ज्ञानस्य स्वप्रकाशरूपत्वा
भावे घटादेः स्वरूपप्रकाशनानुपपत्तेः स्वप्रकाशतैवेष्टव्या । अत्र प्रयोगः--यदव्यक्तव्यक्तिकं
न तद् व्यक्तम् यथा किञ्चित्कदाचित् कथञ्चिदव्यक्तव्यक्तिकम् । अव्यक्तव्यक्तिकश्चायं
घटादिः ज्ञानपरोक्षत्व इति व्यापकानुपलब्धिप्रसङ्गः । ज्ञानस्य ज्ञानान्तरेण व्यक्तौ हेतुरयमसिद्ध
इति चेन्न, नीलज्ञानोदयकालेऽसिद्धत्वाद् हेतोर्नीलस्य परोक्षत्वप्रसञ्जनात् । न च भवतामपि
मतै सर्वं विज्ञानमेकार्थसमवायिना ज्ञानेन ज्ञायते । बुभुत्साऽभावे तदभावात्, यथोपेक्षणीय
विषया संवित् । तत उपेक्षणीयमेव तावदव्यक्तव्यक्तिकत्वादव्यक्तं प्रसज्येत । न चेयम


65

323इह च रूपादौ वस्तुनि दृश्यमाने324आन्तरः सुखाद्याकारस्तुल्यकालं 325संवेद्यते । न च—
गृह्यमाणाकारो नीलादिः 326सातरूपो वेद्यते इति 327शक्यं वक्तुम् । यतो नीलादिः 328सात
रूपेणानुभूयत इति न निश्चीयते ।


यदि हि सातरूपोऽयं329 नीलादिरनुभूयते इति निश्चीयेत, स्यात्330 तदा तस्य
सातादिरूपत्वम् । यस्मिन् रूपे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते तत्
प्रत्यक्षम् ।


नुपलब्धिः सन्दिग्धविपक्षव्यावृत्त्याऽनैकान्तिकी कीर्त्तनीया । 28b तथा हि यद्यव्यक्त
व्यक्तिकमपि व्यक्तव्यवहारविषयस्तदा पुरुषान्तर्वर्त्तिज्ञानव्यवितकमपि वस्तु स्वज्ञानोदयकालवत्
तथैव व्यक्तं व्यवह्रियेत । अस्वसंवेदनात्मतया स्वपरसन्तानवर्त्तिनोर्ज्ञानयोर्विशेषाभावात् ।
तत्सन्ताने ज्ञानस्याभावात् कथं वस्तुनस्तथा व्यवहार इति चेत् । भावेऽपि तदप्रकाशे कथं
तथा व्यवहारः ? न हि तेनास्य किञ्चित् क्रियते । 331... ...तदा तदपि पुरुषान्तरस्य
किन्न तथा व्यवहारगोचरः ? तदयं व्यक्तव्यवहारो व्यक्तव्यक्तिकत्वेन व्याप्तः । सिद्धे
च व्याप्यव्यापकभावे व्यापकानुपलब्धिर्नानैकान्तिकीति ।


ननु किं तद्रूपान्तरम्, येनोच्यते--येनात्मा संवेद्यते, तदात्मसंवेदनं प्रत्यक्षमिति ?
केवलमर्थशून्यमेतदुच्यते इत्याशङ्क्याह--इहेत्यादि । अन्तरे भव आन्तरोऽध्यात्मपरिस्पन्दी ।
कोऽसावीदृश इत्याह--सुखेति ।


ननु गृह्यमाण एव रूपादिः सुखाद्याकारोऽनुभूयते । न तु ततोऽन्यत्सुखादिरूपं येन
तस्य वेदनरूपता व्यवस्थाप्येतेत्याह--न चेति । चोऽवधारणे, यस्मादर्थे वा । गृह्यमाण
आकारो यस्य ग्राह्यस्वभाव इत्यर्थः । सातरूपः सुखस्वभावः । सातग्रहणस्योपलक्षणत्वाद्
दुःखरूप इत्यपि द्रष्टव्यम् । इतिना वचनस्याकारं दर्शयति । कुत एवं वक्तुं न शक्यत
इत्याह--यत इति । इतिर्निश्चयस्य स्वरूपमाह । किं ताद्रूप्येण निश्चयेऽपि ताद्रूप्यानुभवः
सिद्ध्यति, येन तदा332भावान्नैवं शक्यते वक्तुमित्युच्यते इत्याह--यदीति । हिर्यस्माद्
इति । तिकरणेन निश्चयस्वरूपमुक्तम् । अनेन यदेवानुरूपविकल्पेन यथात्वेन निश्चीयते
तदेव तथात्वव्यवहारगोचरो यथा नीलादिरित्याकूतम् । ननु च तत्प्रतिभासादनुभवः प्रमाणम् ।

66

न च नीलस्य 333सातरूपत्वमनुगम्यते । तस्मादसातान्नीलाद्यर्थादन्यदेव334 सातमनु
भूयते335 नीलानुभवकाले । तच्च ज्ञानमेव । ततोऽस्ति336 ज्ञानानुभवः ।


तच्च 337ज्ञानरूपवेदनमात्मनः साक्षात्कारि निर्विकल्पकमभ्रान्तं च । 338ततः प्रत्यक्षम् ॥


निश्चयो भवतु, मा वा भूत् । तत्किमेवमुच्यत इत्याशङ्क्य पूर्वोक्तमेव स्मारयति--यस्मिन्निति ।
रूपे स्वभावे । शेषं प्रागेव कृतव्याख्यानम् । गृहीतं नीलस्य सातरूपत्वं विकल्पेनानुगम्यत
एवेत्याह--न चेति । चः पूर्ववत् । अनुगम्यते विकल्पेनेति वर्त्तते । तस्मादित्यादिनोक्त
मुपसंहरति । यस्माद् गृह्यमाणाकारो नीलादिर्न तथा निश्चीयते, अस्ति च हर्षाद्याकार
संवेदनम्, तस्माद् ।


भवतु साताकारोऽनुभूतः । केवलमसावज्ञानात्मा भविष्यति । तथा च कथमज्ञानेन
ज्ञानात्मसंवेदनम् ? कथं चात्मवेदनं प्रत्यक्षमित्याह--तच्चेति । चोऽज्ञात्मन एवं भिनत्ति ।
ज्ञानमेवेत्यवधारयतः प्रकाशात्मन एवं ज्ञानत्वमन्यथा प्रकाशायोगादित्यभिप्रायः । यत एवं
ततोऽस्ति ज्ञानानुभवः । इत्यन्तर्मुखस्य सुखाद्याकारस्य ग्राहकाकाराख्यस्येत्यर्थः । न च
ग्राह्याकारादन्य दनुभूयमानं सातं ग्राहकाकारादप्यन्यदुपपद्यते । ग्राह्यं वा प्रकाशेत, ग्राहकं
वा । न च तद् ग्राह्यमतो ग्राहकमेव । अथ ज्ञानमस्तु तथानुभूतम् । तत्पुनरात्मसंवेदनं प्रत्यक्षं
कुत इत्याह--तच्चेति । चो यस्माद् । वेद्यतेऽनेनेति वेदनम् । ज्ञानरूपस्य वेदनमिति
विग्रहः29a  । यद्वा ज्ञानरूपं च तद् वेदनञ्चेति तथा । साक्षात्कारि अपरोक्षताकारि,
स्कुटावभासमिति यावत्, हेतुभावेनास्य विशेषणत्वात् । अत एव च निर्विकल्पकम् । विकल्पा
नुबद्धस्य स्पष्टार्थप्रतिभासित्वायोगात् । भवतु निर्विकल्पकं द्विचन्द्रादिज्ञानवद् भविष्यती
त्याह--अभ्रान्तं चेति । स्तुल्योपायत्वं समुच्चिनोति । नहि तत् स्वात्मनि अतस्मिंस्तदिति
प्रवृत्तम्, येन तत्र भ्रान्तिर्भविष्यतीति भावः । भवतां निर्विकल्पकत्वाभ्रान्तत्वे ततः किं
सिद्धमित्याह--तत इति । यत एतद् रूपद्वययोगि ततस्तस्मात् । एतावन्मात्रलक्षणत्वा
त्प्रत्यक्षस्येति भावः ।


तत्र चेयं व्यवस्था । आत्मात्मयोग्यता प्रमाणम्, आत्मसंवित् फलमिति द्रष्टव्यम् ।
स्यान्मतम्--इत्यं तस्य वेदनस्य प्रत्यक्षत्वे विकल्पात्मवेदनस्यापि तत्त्वं स्यात् । न च
विकल्पात्मा प्रत्यक्षं युज्यते । युज्यते, स्वात्मनि अविकल्पनादभ्रान्तत्वाच्च । विकल्पो हि बाह्यं
विकल्पयति न त्वात्मानम् । भ्राम्यति च ब्राह्ये, नात्मनि । ततः किं न प्रत्यक्षम् ? प्रयोगः—
यदभ्रान्तत्वे सत्यविकल्पं तत् प्रत्यक्षम् । यथेन्द्रियज्ञानस्य बाह्यसंवेदनम् सारूप्याख्यम् ।
अभ्रान्तत्वे सत्यविकल्पकं चात्मनि विकल्परूपवेदनमिति स्वभावः । यथा च ज्ञानात्मनि
समयासम्भवो यथा वा समितः शब्दसंसृष्टो न गृह्यते तथाऽन्यत्र प्रपञ्चितमिति नेहोच्यत इति ॥



67

योगिप्रत्यक्षं व्याख्यातुमाह339


भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ॥ ११ ॥


भूतः 340सद्भूतोऽर्थः । प्रमाणेन दृष्टश्च सद्भूतः ।


यथा 341चत्वार्यार्यसत्यानि ।


भूतस्य भावना पुनः पुनश्चेतसि विनिवेशनम् । भावनायाः प्रकर्षो भाव्यमानार्थाभासस्य342
ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य पर्यन्तो यदा स्फुटाभत्वमीषदसम्पूर्णं भवति । यावद्धि
स्फुटाभत्वमपरिपूर्णं तावत् तस्य343 प्रकर्ष344गमनम् ।


भूतशब्दस्य विवक्षितमर्थमाह--सद्भूत इति । अर्थ इति ब्रुवाणो भूतश्चासावर्थ
श्चेति कर्मधारयं दर्शयति । ननु सुखादिमयत्वमप्यर्थस्य सांख्यपरिकल्पितं सद्भूतमित्याह—
प्रमाणेनेति । दृष्टो निश्चितः । कारः स्फुटमेतदित्यर्थं द्योतयति ।


कः पुनरीदृशोऽर्थो विवक्षित इत्याह--यथेति । अनेन भूतार्थशब्देनात्र सत्यचतुष्टयं
विवक्षितमिति दर्शितम् । यथा चतुरार्यसत्यभावनाबलजं ज्ञानं योगिनः प्रत्यक्षम्, तथाऽन्यसद्
भूतार्थविषयमपि द्रष्टव्यमिति यथाशब्दार्थोऽप्यस्ति । यद्विनिश्चयः तुरार्यसत्यदर्शनवदिति ।
आरात्पापकेभ्यो धर्मेभ्यो याता इत्यार्याः । अत एव तानि सत्यतया मन्यन्त इति तेषां सत्यानि ।
चतुष्ट्वाच्च तेषां चत्वारीत्युक्तम् ।


फलभूताः पञ्च सक्लेशस्कन्धा दुःखाख्यं सत्यमेकम् । त एव हेतुभूतास्तृष्णासहायाः
समुदयाख्यं सत्यं द्वितीयम् । चित्तस्य निष्क्लेशावस्था निरोधाख्यं सत्यं तृतीयम् । तद
वस्थाप्राप्तिहेतुनैरात्म्याद्याकारश्चित्तविशेषो मार्गाख्यं सत्यं चतुर्थमिति ।


भावनाशब्देन विग्रहं तस्य चार्थमाचष्टे भूतस्येति । भूतार्थस्येति द्रष्टव्यम् । लक्ष्यते च
भूतशब्दसान्निध्याल्लेखकेन प्रथमपुस्तके भूशब्दः प्रक्षिप्तः । तस्येति तु वचनं संक्षेपेण विग्रहं
दर्शयतो धर्मोत्तरस्य पाठोऽन्यथा यथाभूतं विग्रहं दर्शयितुकामेनार्थपदोपादाने किमक्षरगौरवं दृष्टम्,
येन केवलभूतशब्दोपादाने प्रतिपत्तिगौरवं लिखनाकौशलञ्चाविष्कृतमिति । भावनार्थमाह—
पुनरिति । पुनरित्यप्रथमतः । द्विर्वचनेनाप्रथमप्रचारस्य प्राचुर्यं दर्शयति । तथानिवेशनञ्च
विजा29b तीयाव्यवधानेन द्रष्टव्यम् । सत्यचतुष्टयविषयो विजातीयाव्यवहितः
सदृशचित्तप्रवाहो भावनेति यावत् ।



68

सम्पूर्ण तु यदा, तदा नास्ति प्रकर्षगतिः । ततः सम्पूर्णावस्थायाः प्राक्तन्यवस्था स्फुटा
345भत्वप्रकर्षपर्यन्त उच्यते । तस्मात् पर्यन्ताद् यज्जातं346 भाव्यमानस्यार्थस्य347 सन्निहितस्येव
स्फुटतराकारग्राहि ज्ञानं योगिनः प्रत्यक्षम् ।


तदिह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः । अभ्रकव्यवहितमिव यदा भाव्यमानं


यादृशो योगिनां भावनाक्रमो विनिश्चये श्रुतमयेत्यादिनाभिहितो यथा भावना
प्रकर्षविशदाभत्वयोः कार्यकारणभावस्तत्रैव कामशोकेत्यादिना दर्शितस्तथेहापि द्रष्टव्यः ।
यादृशश्चाकारस्तेषां सत्यानामनित्यत्वादिके भावनीयो यावत्कालावधिका च भावनाऽनेकजन्म
परम्परानुयाता, यच्च निबन्धनं भावनायाः करुणा बोधिसत्त्वानाम्, तदन्येषां संसारोद्वेगस्तदपि
सर्व यथा प्रमाणवार्त्तिके निर्णीतं तथेहाप्यनुगन्तव्यम् । इह तु योगिज्ञानस्य स्वरूपमात्रमुप
दर्शयितुमुपक्रान्तमिति ।


प्रकर्षशब्देन सह विग्रहं तस्य चार्थं विवक्षितमाह--भावनाया इति । स्फुटाभत्वस्यारम्भ
उपक्रमः । स च यत्स्फुटत्वतदधिकस्फुटत्वादिना रूपेण तज्ज्ञानस्योदय एव । पर्यन्तशब्देन
विग्रहं तस्य चार्थमाचष्टे प्रकर्षस्येति । पर्यन्तोऽवसानम् । कदा च तस्यावसानमित्याह--यदेति ।
यस्मिन् काले स्फुटाभत्वं भावनार्थं विषयस्य ज्ञानस्येति प्रकरणात् । इदं लेशतोऽसम्पूर्णं भवति
यदन्तरं योगिप्रत्यक्षेण भवितव्यं तस्मिन् काले प्रकर्षस्य पर्यन्तोऽवसानं ज्ञातव्यः । तत्कालो
पलक्षितं तथाभूतं ज्ञानं पर्यन्त इत्यर्थः ।


ननु प्रकर्षस्य पर्यन्तः स युज्यते यस्मिन् सति प्रकर्षो निवर्त्तते । तच्च सम्पूर्वं
348मेव स्कुटाभत्वम्, तत्कथमुच्यते कथञ्च पर्यन्तजं योगिज्ञानम्, न तु तदेव पर्यन्त इत्या
शङ्क्याह--यावदिति । हिर्यस्मात् ।


सम्पूर्णे तु प्रकर्षगमनं नास्तीति दर्शयति--सम्पूर्णमिति । तुरिमामवस्थां भेदवती
माह । प्रकर्षस्य गतिर्गमनम् । एवं ब्रुवतोऽयमाशयः । प्रकर्षः प्रकृष्यमाणता साति
शयं रूपमुच्यते । पर्यन्तश्च गत्यर्थादामर्द्धातोस्तत्प्रत्ययेन 349 परिसमन्तादन्त इति प्रादिसमासेन
निःशेषगमनमेवोच्यते । ततः स पर्यन्त उच्यते यदनन्तरं प्रकर्ष350माणेन न
भवितव्यम् । न तु यदर्थं येषां प्रकर्षवतामुदय इति । एतदेवोपसंहरति तत इति । प्राक्तनी
व्यवधानशून्या यदनन्तरं स्फुटतरज्ञानोदयः । सम्पूर्णावस्थायाः स्फुटत्वसम्पूर्णावस्थायाः
स्फुटतराकारग्रहणावस्थाया इति यावत् । सन्निहितस्येति । यथाऽन्यस्याभावितस्य निकटस्थस्य
घटघ351टाद352रन्यज्ञानं स्फुटतराकारग्राहि प्रत्यक्षं तद्वद् भाव्यमानार्थस्फुटतराकारग्राहि
यज्ज्ञानं तद्योगिनः प्रत्यक्षम् ।


उक्तमेव भावनाप्रकर्षार्थं तत्पर्यन्तार्थं तज्ज्ञानं चोपसंहारव्याजेन सुखप्रतिपत्त्यर्थं पुन
र्दर्शयति तदिति । तत्तस्मात् । इहेति योगिप्रत्यक्षलक्षणप्रतीतिकाले । अवस्था भावनाज्ञान


69

वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था । करतलामलकवद् भाव्यमानस्यार्थस्य यद् दर्शनं तद्
योगिनः प्रत्यक्षम् । तद्धि स्फुटाभम् ।


स्फुटाभत्वादेव च निर्विकल्पकम् । विकल्पविज्ञानं हि सङ्केतकालदृष्टत्वेन वस्तु गृह्ण
च्छब्दसंसर्गयोग्यं गृह्णीयात् । सङ्केतकालदृष्टत्वं च सङ्केतकालोत्पन्नज्ञानविषयत्वम् । यथा च
पूर्वोत्पन्नं विनष्टं ज्ञानं सम्प्रत्यसत्, तद्वत् पूर्वविनष्टज्ञानविषयत्वमपि सम्प्रति नास्ति वस्तुनः ।
तदसद्रूपं वस्तुनो गृह्णद् असन्निहि353 तार्थग्राहित्वाद् अस्फुटाभम्354 विकल्पकम् । ततः स्फुटाभ
त्वान्निर्विकल्पकम् ।


स्येति प्रकरणात् । अभ्रकेणातिस्वच्छतया पाश355तो द्विधाकर्त्तुमशक्येनेति प्रस्तावाद्
व्यवहितमावृतं तदिव । करस्वरूपं करतलं सन्निहितस्येवेत्यनेन यत्पूर्वमुक्तं30a तस्याय
मुपसंहारः ।


अस्तु तथाविधं योगिज्ञानम्, तत्पुनः कथं प्रत्यक्षमित्याशङ्कामपाकर्त्तु प्रत्यक्षलक्षणेन
योगमस्य दर्शयन्नाह तद्धीति । हिर्यस्मात् ।


स्फुटाभं भवतु, निर्विकल्पकं तु कथं येन प्रत्यक्षं स्यादित्याह--स्फुटाभत्वादेवेति ।
चो निर्विकल्पकमि
त्यतः परः स्फुटाभत्वापेक्षैकविषयत्वं निर्विकल्पकत्वस्य समुच्चिनोति ।
अयमस्याशयः--शब्दाकारसंसर्गो हि स्फुटाभत्वविरोधीति यद्यसावभविष्यत् तदा स्फुटाभमेव
नाभविष्यदिति । अभिलापसंसर्गयोग्यप्रतिभासमेव स्फुटाभं भविष्यति कोऽनयोर्विरोध इत्याश
ङ्क्य विकल्पेत्यादिना विरोधमेव दर्शयितुमुपक्रमते । हिर्यस्मात् । वस्त्विति दृश्यमानं यथा
चैतत्तथा पूर्वमेव विवेचितं गृह्णीयाद् ग्रहीतुमर्हति । सङ्केतकालदृष्टत्वेन च वस्तु
ग्राहित्वेऽसन्निहितविषयं स्यादिति दर्शयितुमाह--सङ्केतेत्यादि । चो हेतौ । भवतु सङ्केत
कालदृष्टत्वस्य तथात्वम्, किमत इत्याह--यथा चेति । चो वक्तव्यमेतदित्यस्यार्थे ।


भवत्वेवं तथापि वाचकाकारसंसर्गिणोऽपि कथं न स्फुटाभत्वमित्याह--तदिति । यत
एवं तत्तस्मात् । विकल्पयतीति विकल्पकं विज्ञानम् । अस्फुटाभं तु कुतस्तदित्याह—
असन्निहितार्थग्राहित्वादिति । सन्निहिततया हि भासमानो विशदो भवेत् । पूर्ववृत्तदर्शन
विषयतया च भूतपूर्वो भावो गृह्यमाणो न सन्निहितरूपो भासते । तेनाविशदाभो विकल्पः ।
तेन शब्दाकारसंसर्गो विकल्पस्य विशदाभत्वविरोधीत्यस्याभिप्रायः । असन्निहितविषयत्वमेव
तस्य कुतोऽवसीयत इत्याह--असद्रूपमिति । यत्पूर्वदृष्टत्वं सम्प्रत्यसद्, असद्रूपं वस्तुनो
गृह्यमाणस्य गृह्णदिति हेतौ शतुर्विधानादसद्रूपग्रहणादित्यर्थः ।


स्फुटाभत्वादेवेति यदवोचत्, तदेवोपसंहरति तत इति । यतो विकल्पस्य स्पष्टाभत्वं
न युज्यते, अनन्तरोक्तेन क्रमेण ततस्तस्मात्स्फुटाभत्वाद् विशदाभत्वान्निर्विकल्पकं योगिज्ञानमिति
प्रकरणात् । प्रयोगः--यत् सङ्केतकालदृष्टतया वस्तुसंस्पर्शि ज्ञानं न तत् स्फुटाभम् । यथा चिर

70

प्रमाणशुद्धार्थग्राहित्वाच्च संवादकम् । अतः प्रत्यक्षम् । इतरप्रत्यक्षवत् ।


योगः 356समाधिः । स यस्यास्ति357 स योगी । तस्य ज्ञानं प्रत्यक्षम् । इतिशब्दः
परिसमाप्ति358वचनः । इयदेव प्रत्यक्षमिति ॥


तदेवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्य प्रकारभेदं प्रतिपाद्य विषयविप्रतिपत्तिं
निराकर्त्तुमाह--


तस्य विषयः स्वलक्षणम् ॥ १२ ॥


तस्येत्यादि । तस्य चतु359र्विधस्य प्रत्यक्षस्य विषयो बोद्धव्यः360 स्वलक्षणम् । स्वम्
असाधारणं लक्षणं तत्त्वं361 स्वलक्षणम् । वस्तुनो ह्यासधारणं च तत्त्वमस्ति सामान्यं च ।
362तत्र यदसाधारणं तत् प्रत्यक्षस्य363 ग्राह्यम् ।


दृष्टनष्टवस्तुविकल्पः । सङ्केतकालदृष्टतया च दृश्यमानवस्तुसंस्पर्शी विकल्पः । स्फुटाभासत्वं
नाम सन्निहितरूपभासनम् । असन्निहितरूपभासनेन च वस्तुनः पूर्वदृष्टत्वग्रहणं व्याप्तम् ।
न हि पूर्वज्ञानविषयत्वं पूर्वस्मिन् ज्ञाने निवृत्ते वस्तुनोऽस्ति । तदुत्तरकालभाविना ज्ञानेन पूर्वज्ञान
विषयत्वमसन्निहितमेव वस्तुनः स्पृश्यते । पूर्वज्ञानविषयत्वग्रहणमेव च सङ्केतकालदृष्टशब्द
विशिष्टत्वग्रहणम् । तदिदं विरुद्धं364व्याप्तोपलब्धेर्भवतु निर्विकल्पकम् ।


असत्यभ्रान्तत्वे तु कथं प्रत्यक्षमित्याह--प्रमाणेति । प्रमाणाधिगतोऽर्थः प्रमाणशुद्ध
उच्यते । सत्यचतुष्टयं चैवमात्मकम् । तदेव शुद्धत्वेन विवक्षितम् । चः 30b संवादक
मित्यतः परो निर्विकल्पत्वेन सह संवादकत्वेन संवादकत्वं समुच्चिनोति, तत्रस्थ एवा
पूर्वहेत्वपेक्षया हेत्वन्तरसमुच्चयार्थः । अतोऽस्मान्निर्विकल्पकत्वादभ्रान्तत्वाच्च ।


योगिशब्दस्य व्युत्पत्तिमाह--योग इति । समाधिश्चित्तैकाग्रता । इह धर्मोत्तरेण लोक
प्रसिद्धिराश्रिता । विनिश्चयटीकायां तु शास्त्रस्थितिस्तेनाविरोधः । यद्वा समाधिग्रहणस्योप
लक्षणत्वात् प्रज्ञा च विवेककरणशक्तिर्द्रष्टव्या । स यस्यास्ति स नित्यसमाहितो विवेककरण
तत्परश्च योगी । परिसमाप्तेराकारं दर्शयति--इयदिति । इयदेव चतुःसंख्यावच्छिन्नमेव ॥


तदेवमित्याद्याहेत्येतदन्तं सुबोधम् । विषयो बोद्धव्यः । क इत्याकाङ्क्षायामाह—
स्वलक्षणमिति । स्वशब्दस्य लक्षणशब्दस्य चार्थमाचक्षाणो विग्रहमुपलक्षयति--स्वमित्यादिना ।
स्वमात्मीयमुच्यते । यस्य यत् स्वं तत् तस्यैव नान्यस्येति लक्षणया स्वशब्देनासाधारणमुक्तम् ।
लक्षणशब्देन च तत्त्वं स्वरूपं विवक्षितम् । स्वशब्दलक्षणशब्दयोरर्थमभिधाय तयोः समस्तं
पदमाह--स्वलक्षणमिति । अनेन स्वमसाधारणं च तल्लक्षणं स्वरूपं चेति कर्मधारयो दर्शितः ।



71

द्विविधो हि विषयः 365प्रमाणस्य--ग्राह्यश्च यदाकारमुत्यद्यते, प्रापणीयश्च यमध्यवस्यति ।
अन्यो हि ग्राह्योऽन्यश्चाध्यवसेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । अध्यवसेयस्तु प्रत्यक्ष
बलोत्पन्नेन निश्चयेन संतान एव । सन्तान एव च प्रत्यक्षस्य प्रापणीयः । क्षणस्य प्रापयितु
मशक्यत्वात् ।


तथानुमानमपि 366स्वप्रतिभासेऽनर्थेऽर्थाव्यवसायेन367 प्रवृत्तेरनर्थग्राहि368 ।


ननु सम्भवे व्यभिचारे च विशेषणमर्थवत् । अत्र च सर्वस्यैव स्वरूपस्यासाधा
रणत्वात् सम्भव एव, न व्यभिचार इति किं स्वशब्देन ? एवं तु वक्तव्यम्--वस्तुरूपं तस्य
विषय इत्याशङ्कयाह--वस्तुन इति । हिर्यस्मात् । चो वक्ष्यमाणापेक्ष्यःक्षः समुच्चये ।
सामान्यं साधारणं रूपं संवृतिज्ञानघटितम् । चः पूर्वापेक्षः समुच्चये । सति चैवं द्वैरूप्ये किं
पूर्वं रूपम्, अथ परं प्रत्यक्षस्य विषय इति सन्देहे--यदसाधारणं तत्प्रत्यक्षस्य ग्राह्यमुच्यत इति
शेषः । ग्राह्यमिति ब्रुवन् विषयशब्देनाचार्यस्य ग्राह्यो विषयोऽभिप्रेत इति दर्शयति ।


स्यादेतत्--प्रवृत्तिविषय एव प्रमाणस्य विषयस्ततः प्रवृत्तिविषयस्तस्य विषय इति
वक्तव्यम् । तत्किं ग्राह्यमित्युच्यत इत्याह--द्विविध इति । अनेन भेदः प्रतिज्ञातः । हिर्यस्मात्
द्विप्रकारो विषयः प्रमाणस्येति । जातिविवक्षयैकवचनम् । एको ग्राह्योऽन्यः प्रापणीयः । भेदमुप
पादयति--यदाकारं यत्प्रतिभासं ज्ञानमुत्पद्यते । सोऽपि द्विविधः--परमार्थ आरोपितश्च ।
द्वयोरपि स्वज्ञाने प्रकाशनमस्त्येवेति द्रष्टव्यम् । प्रापणीयो यमध्यवस्यति । ततो ज्ञानाद् यत्र
प्रवर्त्तत इति यावत् । कारौ पूर्वापरापेक्षया समुच्चयार्थौ ।


ननु ग्राह्याध्यवसेयशब्दयोरेव भेदो न त्वर्थस्य । यतो यदेव प्रकाशते तदेवाध्यवसीयते,
तत् किंमेवमुच्यत इत्याह--अन्यो हीति । हिर्यस्मादर्थे । चोऽवधारणे । कस्य कीदृशो ग्राह्य
इतरो वेत्याह--प्रत्यक्षस्येति । हिरवधारणे एक इत्यस्मात्परो द्रष्टव्यः । कस्तर्ह्यवसेय अध्य
वसेय इति 31a  । तुर्ग्राह्यादध्यवसेयं भिनत्ति । अथ किं प्रत्यक्षमवसायात्मकं येन तस्या
साववसेय इत्याह--प्रत्यक्षेति । प्रत्यक्षपृष्ठभाविनो निश्चयस्य प्रत्यक्षगृहीत एव प्रवृत्त
तयाऽनतिशयाधानेन यत् तेनाध्यवसितं तत्प्रत्यक्षेणैवावसितमिति भावः ।


ननु ग्राह्यादन्यः प्रापणीयो विषयः प्रत्यक्षस्योक्तः । इदानीं पुनरवसेयः । तदयं तृतीयो
विषयः प्राप्त इत्याह--सन्तान एवेति । चो यस्मादर्थे । उपादानोपादेयभावेन व्यवस्थितः
क्षणप्रबन्ध एकत्वेनाधिमुक्तः सन्तानः । ग्राह्य एव कस्मान्न तेन प्राप्यत इत्याह--लक्षणस्येति
369 । यदाकारं प्रत्यक्षमुत्पद्यते तस्य क्षणस्येति प्रस्तावात् । एवञ्च
विवृण्वतोऽस्य प्रमाणस्येत्यत्र प्रत्यक्षाभिप्रायेण प्रमाणशब्द इन्द्रियजप्रत्यक्षविवक्षया द्रष्टव्यः ।
स्वसंवेदनादीनां विषयद्वैविध्यासम्भवादिति ।


अथ भवत्वेकं प्रत्यक्षं विषयद्वैविध्यवद्, अनुमानं तु कथं तथाविधम् ? प्रमाणस्येति च

72

स पुनरारोपितोऽर्थो गृह्यमाणः स्वलक्षणत्वेनावसीयते370 यतः,371 ततः स्वलक्षणमवसितं372
प्रवृत्तिविषयोऽनुमानस्य373 । अनर्थस्तु ग्राह्यः । तदत्र प्रमाणस्य ग्राह्यं विषयं दर्शयता
प्रत्यक्षस्य स्वलक्षणं विषय उक्तः ।


ब्रुवता तदपि विषयद्वैविध्यवदभ्युपगतमेव इत्याशङ्क्याह--तथेति । येन प्रतिभासाध्यवसाय
लक्षणेन प्रकारेण प्रत्यक्षमन्यग्राह्यन्याध्यवसायि तथा तेन प्रकारेणेति तथाशब्दार्थः । न केवलं
प्रत्यक्षमन्यद् गृह्णाति, अन्यदध्यवस्यति, किन्त्वनुमानमप्यन्यग्राह्यन्याध्यवसायीत्यपिशब्देनाह ।
इहैवच्छेदः कर्त्तव्योऽन्यथा व्याख्यानमसमञ्जसं स्यात् । किं गृह्णातीत्याह--अनर्थग्राहीति ।
अनुमानमिति प्रकृतत्वात् । कथमुपपद्यत इत्याशङ्क्योपपत्तिमाह--स्वप्रतिभास इति । स्वस्य
प्रतिभास इव प्रतिभासः । शक्तिद्वययोगात्तथारोप्यमाणं रूपम् । तस्मिन्ननर्थेऽबाह्यरूप्ये374
ऽर्थाध्यवसायेन बाह्याध्यवसायेन तद्भेदानवभासनात्मकाभेदाध्यवसानलक्षणेन प्रवृत्तेः प्रवर्त्तनात् ।


अथानर्थे स्वप्रतिभासेऽर्थाध्यवसायेनानुमानविकल्पोऽन्यो वा प्रवर्त्तक इति किमुक्तं
भवति ? स्वप्रतिभासस्यारोप्यमाणस्य चार्थस्यावसीयमानस्य विवेकं न प्रतिपद्यत इत्युक्तं
भवति । न हि तेनैव विवेकप्रतिपत्तिः, तेन स्वप्रतिभासस्य तथात्वेनाविकल्पनात् । अत्र
चानुभवः प्रमाणम् । बाह्यवहन्यादावप्रवृत्त्यादिप्रसङ्गश्च । नापि विकल्पान्तरेण । तस्यापि
तथा प्रवृत्तितया पूर्वविकल्पप्रतिभासासंस्पर्शादित्यलमिह विस्तरेण । यद्येवं कोऽस्या
ध्यवसीयमानः प्रापणीयो विषय इत्याह-- इति । पुनरिति सर्वतो विशिनष्टि । आरोपित
इति स्वरूपानुवादः । अर्थ इति अर्थ इवार्थो गृह्यमाणः प्रतीयमानस्तस्मिन् ज्ञाने प्रकाशमान
इति यावत् । अनेन स्वलक्षणमध्यवस्यतीदमिति प्रकाशितम् । तदनेनानुमानस्य ग्राह्याध्य
वसेयौ भेदेन सामर्थ्यादभिधाय सुखप्रतिपत्त्यर्थं तावेव कण्ठोक्तौ करोति--तत इति । यतः
स्वलक्षणत्वेन तस्यावसायस्ततः31b स्वलक्षणमवसितं प्रवृत्तिविषयोऽनुमानस्य । स्वलक्षण
मवसितमि
त्येतदप्यभिमानादभिधीयते । न पुनः स्वलक्षणमवसायस्य गोचरः । तद्विषयत्वे
तस्य निरंशत्वात् क्षणिकत्वादेरप्यवसितावनुमानानवतारप्रसङ्गात् । एतच्च किञ्चिदिहैवो
परिष्टात्स्पष्टयिष्यामः । परार्थानुमाने तु यथाऽवसरं विस्तरेण निर्णेष्यामः ।


प्रवृत्तिविषयस्यैव प्रापणीयत्वात् प्रापणीय एव प्रवृत्तिविषयशब्देनोक्तः । तुः प्रापणीयाद्
विषयाद् ग्राह्यं भेदवन्तं दर्शयति । तस्मिन् ज्ञाने प्रकाशमाने प्रकाशनादनर्थो ग्राह्य उक्तः ।


स्यादेतत्--यद्यवसितं स्वलक्षणं प्रवृत्तिविषयोऽनुमानस्य तदा कथमेष धर्मोत्तरो विनि
श्चयटीकाया
मवादीत् अवसितश्चाकारो विकल्पानां ग्राह्यः इति । एवं हि स्वलक्षणमेव ग्राह्यं
समर्थितं स्यान्नानर्थ इति । ततो व्यक्तो व्याघातः । परमार्थदृष्ट्या तत्र तथाभिधानान्न दोषः ।
तथाहि परमार्थतो विकल्पानामारोपितमेव रूपमवसेयं ग्राह्यम् तथापि व्यवहर्त्तार आरोपितमेव
रूपमवृक्षव्यावृत्तमवस्यन्तो बाह्यस्यापि तथात्वाद् बाह्यं वृक्षमवस्याम इत्यभिमन्यन्ते, तयोर्विवे


73
काप्रतिपत्तेः । तदनुरोधात्स्वलक्षणमवसितमित्युच्यते । तस्यैव त्वारोपितस्य परमार्थतोऽनुमेयस्य
प्रतिभासमानं केवलमाकारमाश्रित्य ग्राह्यत्वमुच्यते । ततस्तत्र वास्तवावसितरूपाभिप्रायेण
तथाभिधानात् को विरोधः ?


तदत्रेत्यादिनोपसंहरति । यस्मात्प्रमाणस्य द्विविधो विषयो ग्राह्याध्यवसायभेदेन
तत् तस्मात् । अत्र विषयविप्रतिपत्तिनिराकरणकाले ग्राह्यं विषयं दर्शयतेति ब्रुवन् विषयशब्देना
चार्यस्य ग्राह्मो विषयोऽभिप्रेत इति स्फुटयति ।


स्यादेतत्--न वै ग्राह्यविषयापेक्षं प्रत्यक्षस्य प्रामाण्यमुपपद्यते । यत एकः क्षणस्तस्य
ग्राह्यः । न च तत्प्रापणं सम्भवति । नाप्यनुमानस्य ग्राह्यापेक्षं प्रामाण्यम् । अनर्थो हि
तस्य ग्राह्यः । न च तत्प्राप्तिः सम्भविनी । न च येन यस्याप्रापणं तस्य तत्र प्रामाण्यमभ्युपेयते,
अतिप्रसङ्गापत्तेः । अथैकनीलक्षणाकारतयोत्पत्तिरेव प्रत्यक्षस्य तत्प्रापणम्, अनुमानस्यापि
वह्न्याद्यध्यवसायितया तथोत्पत्तिरेव तत्प्रापणमुच्यते । तर्हि न किञ्चिदवशेषितं स्यात् । कस्य
नाम ज्ञानस्य सविकल्पस्य निर्विकल्पकस्य वा तत्तदाकारतयोत्पत्तिर्नास्ति येन तस्य प्रामाण्यं न
स्यात् । तस्मान्न द्विविधो विषयः प्रमाणस्याभिधानीयोऽपि त्वेक एव प्रवृत्तिविषयाख्यो विषयः
ख्यापनीय इति ।


अत्र च समाधीयते । ज्ञानानां तावद् ग्राह्याध्यवसा375यभेदेन द्विविधो विषयो
ऽवश्यैषितव्योऽनुभवसिद्धत्वात् । तत्र प्रामाण्यं प्रवृत्तिविषयापेक्षं व्यवस्थाप्यते । ज्ञानत्वं
तूभयापेक्षमेव । अज्ञानस्य च प्रामाण्यासम्भवेन ज्ञानान्तर्भूतं प्रमाणं विषयद्वैविध्यवदेव भवति ।
केवलं न ग्राह्यापे32a क्षं प्रामाण्यमपि तु प्रवृत्तिविषयापेक्षमिति प्रतिपाद्यते । ग्राह्यापेक्षया
तु प्रमाणस्येति वचनं स्वरूपानुवादकम् । यद्वा प्रमाणशब्देन ज्ञानमेवात्र विवक्षितम् । यथाऽयं
विनिश्चयटीकायां स्वार्थानुमानव्याख्यानावसरे व्यक्तमाह--द्विविधो ज्ञानानां विषयो
ग्राह्यश्चाध्यवसेयश्च
इत्यादि । ततो न किञ्चिदवद्यम् ।


अथापि स्यात् । यदि ग्राह्यो विषयो न कदाचिदपि प्रत्यक्षस्य प्रापणीयस्तर्हि तेन दर्शितेन
किम्प्रयोजनं येनोच्यते तदत्र ग्राह्यं विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्त इति ।
नैष दोषः । एवमेवास्य प्रवृत्तिविषयप्रदर्शनात् । यदि हि प्रत्यक्षं क्षणमेकं गृह्णाति तत्रानीलव्या
वृत्तिनिश्चयोपजने सन्तानं निश्चाययत् प्रवृत्तिविषयं प्रदर्शयेत् तत्सन्तानभाविनाञ्च ज्ञानानाम
प्रामाण्यमापादयेत्, न तु किञ्चिदगृह्णत् । तथा हि सन्तानोल्लेखेन निश्चयाभावेऽप्यनीलव्या
वृत्तिस्तावदनागतसर्वक्षणसाधारणी प्रत्यक्षेण गृहीतनिश्चिता । तन्निश्चय एव सर्वानीलव्यावृत्तो
पादानोपादेयभावस्थितनीलक्षणनिश्चयः, तदभिन्नयोगक्षेमत्वादुत्तरप्रबन्धस्य । तथानिश्चय एव च
सन्ताने निश्चय उच्यते । अत एव च तदाद्यं ज्ञानं तथाऽनुष्ठानं तत्सन्तानभावीनि पराञ्चि
ज्ञानान्यनीलव्यावृत्तं रूपं गृहीतमेव गृह्णन्त्यनीलव्यावृत्तिनिश्चयं च कृतमेव कुर्वन्त्यनतिशयाधायीनि
प्रचुराण्यपि प्रामाण्यात्प्रच्यावयत् प्रामाण्यमात्मसात्करोतीति न्याय्यं ग्राह्यप्रदर्शनमिति सर्व
मवदातम् ॥


इहाचार्यस्य--स्वमसाधारणं सन्तानान्तरसाधारणं यन्न भवति, यदर्थक्रियाक्षममेव सर्वतो
व्यावृत्तं तत्त्वं तदेव स्वलक्षणम्, न चैतद्विपरीतमनुमा विषयोऽपीत्यभिप्रेतम् । स्वमसाधारणं 74

कः पुनरसौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्य इत्याह--


यस्यार्थस्य संनिधानासंनिधानाभ्यां ज्ञानप्रतिभासभेदस्तत् स्वलक्षणम् ॥ १३ ॥


यस्यार्थस्येत्यादि । अर्थशब्दो विषयपर्यायः । यस्य ज्ञानविषयस्य । संनिधानं
निकटदेशावस्थानम् । असंनिधानं दूरदेशावस्थानम् । तस्मात् संनिधानादसंनिधानाच्च
ज्ञानप्रतिभासस्य ग्राह्याकारस्य भेदः स्फुटत्वास्फुटत्वाभ्याम् । यो हि ज्ञान376विषयः संनिहितः
सन्377 स्फुटाभासं ज्ञानस्य करोति, असंनिहितस्तु योग्यदेशस्थ378 एवास्फुटं करोति, तत्
स्वलक्षणम् । सर्वाण्येव हि वस्तूनि दूरादस्फुटानि दृश्यन्ते, समीपे स्फुटानि । तान्येव379
स्वलक्षणानि ॥


लक्षणं तत्त्वं स्वलक्षणमिति विवृण्वता च धर्मोत्तरेण तदेव दर्शितम् । केवलं न व्यक्तीकृत
मतस्तस्य विषयः स्वलक्षणमिति शब्दमात्रश्राविणोऽविदिताचार्याभिप्रायस्याविभावितधर्मोत्तरवि
वरणार्थस्य यद्यसाधारणं पररूपेणामिश्रं रूपं स्वलक्षणं तदाऽग्नित्वमपि गोत्वादिसामान्येनामिश्रं
स्वलक्षणं प्रसज्येतेति व्याप्तिं मन्यमानस्यायं कः पुनरित्यादिप्रश्नः । इत्यनेन सामान्याकारेण
विषयं पृच्छति । पुनरित्यनेन विशेषाकारेण । स्वलक्षणशब्दस्यासति बहुव्रीहावजहल्लिङ्गत्वात्
स्वलक्षणमिति ।


चोदकेन विषयं सम्पृष्ट आचार्यः कस्मादर्थमुत्तरीकरोतीत्याशङ्क्याह--अर्थेति । ज्ञानस्य
प्रत्यासन्नत्वाज्ज्ञानविषयो लब्ध इत्यभिप्रेत्य यस्य ज्ञानविषयस्येति विवृणोति । सन्निधाना
सन्निधान
शब्दौ निकटदूरावस्थानार्थौ व्याचक्षाणो यदन्यैराख्यातं--असन्निधानं योग्यदेशे सर्वथा
वस्तुनोऽभावः
इति तदपाकरोति । अयञ्चास्याभिप्रायो यत्र वस्तु नास्ति तत्र ज्ञानमेव न
जायते । न तु तत्प्रतिभासस्य भेदो नानात्वमस्तीति । तस्मादित्यादिना 32b
न्निधानासन्निधानाभ्यामिति पञ्चमीद्विवचनान्तमेतदिति दर्शयति । स्फुटत्वास्फुटत्वाभ्यामिति
अर्थक्रिया
सामर्थ्यानुगताभ्यामिति द्रष्टव्यम् । 380इत्थम्भूतलक्षणा चेयं तृतीया ।


पदार्थं व्याख्याय समुदायार्थं व्याचष्टे । द्वयी चेयं शैली व्याख्यातृणाम् । क्वचित्स
मुदायार्थ व्याख्याय पश्चात्पदार्थम् विवृण्वते । क्वचित्पदार्थं विवृत्य पश्चात्समुदायार्थं व्याचक्षत
इति । हिरवधारणे । योग्यदेशस्थ एवत्यनेन दूरदेशस्थं निरस्यति । दूरस्थो हि ज्ञानमेव
न जनयति किमङ्ग पुनर्भिन्द्यादित्यभिप्रायः ।


स्वलक्षणलक्षणस्याव्यापित्वासम्भवित्वशङ्कामपाकुर्वन्नाह--सर्वाणीति । । सर्वशब्दो
व्याप्तिप्रदर्शनार्थः । अनेनाव्यापित्वं निराकृतम् । हिर्यस्मादर्थे । दृश्यन्ते प्रतीयन्ते ।
अनेनासम्भवित्वं निरस्तम् । अतिव्यापित्वमपहस्तयन्नाह--तान्येवेति । यान्यमूनि प्रत्यक्ष
विषयस्तान्येव । नानुमानविषयोऽपीति प्रकरणात् । दूरादस्फुटानि दृश्यन्त इति वदतश्चाय
माशयः--दूरे हि वस्तु गृह्यमाणं प्रचुररजोनीहारादिसंसृष्टं गृह्यते । ततोऽस्पष्टं गृह्यते । न तु

75

कस्मात् पुनः प्रत्यक्षविषय एव स्वलक्षणम् ? तथा हि विकल्पविषयोऽपि वह्निर्दृश्यात्मक381
एवावसीयत इत्याह--


तदेव परमार्थसत् ॥ १४ ॥


तदेव परमार्थसदिति । 382परमोऽर्थोऽकृत्रिममनारोपितं रूपम् । तेनास्तीति परमा
र्थसत् । य एवार्थः सन्निधानासन्निधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमार्थसन्
स एव । स383 च प्रत्यक्षस्य384 विषयो यतः, तस्मात् तदेव स्वलक्षणम् ॥


न गृह्यत एव । तथागृहीतस्यापि वृक्षस्य च्छायाद्यर्थक्रियाकारित्वात् । न चाधिकग्रहणं
भ्रम इति ।


इदं पुनरत्र निरूप्यते । यदि य एवार्थः सन्निधानादसन्निधानाच्च ज्ञानप्रतिभासं
स्फुटत्वास्फुटत्वाभ्यां भिनत्ति स एव स्वलक्षणं तर्हि स्पर्शरसौ स्वलक्षणे न स्याताम् ।
तौ खलु असन्निहितौ ज्ञानमेव न जनयतः । किं पुनर्ज्ञानप्रतिभासं स्फुटत्वास्फुट
त्वाभ्यां भेत्स्यतः ? किञ्चैतस्मिन् स्वलक्षणलक्षणे विज्ञानमस्वलक्षणं स्यात् । तस्याऽऽ
स्तां तावदसन्निहितस्यास्फुटज्ञानजनकत्वं सन्निहितस्यापि स्फुटज्ञानजनकत्वं नास्ति । न च तस्य
दूरान्तिकवर्त्तित्वमस्त्यदेशत्वात् । तदीदृशीं महतीमव्यापितामनालोच्येदृशं स्वलक्षणं प्रणयन्ना
चार्यः, धर्मोत्तरोऽप्येवं प्रसभं व्याचक्षाणः कथं न प्रमाद्यतीति ? न । अभिप्रायापरिज्ञानात् ।
यदि हीदं लक्षणं यथाश्रुति व्यवतिष्ठेत, स्यादेवैतत् । केवलं सन्निधानासन्निधानाभ्यां ज्ञानप्रति
भासभेदकत्वेन यदेकार्थसमवेतमसाधारण्यं व्यक्त्यन्तरासनुयायित्वं तदुपलक्षितम् । यतो
हेतुबिन्दुः तत्र तदाद्यमसाधारणविषयम् इति पृ० ५३ । अत एव--असाधारणविषयं
स्वलक्षणविषयम्
इति हेतु० टी० पृ० २५ भट्टार्चटो व्याचष्टे । अत एवानुमानस्यैतद्विपर्ययेण
साधारणं रूप विषयो दर्शयिष्यते । तेन नाव्याप्तिर्न चान्यो लक्षणदोषः । तस्य विषयः
स्वलक्षणमि
त्यभिहितेऽपि स्वलक्षणशब्दस्यान्यथापि निर्वचनसम्भवात्, नायमभिमतोऽर्थो ज्ञायेत
प्रतिपत्तृभिरिति तदभिमतार्थ इत्थमुपलक्षित इति च द्रष्टव्यम् ॥


तस्य विषयः स्वलक्षणमित्यत्र यदि तस्यैव विषयः स्वलक्षणमित्यवधार्यते तदा यत
एवकारकरणं ततोऽन्यत्रावधारणमिति स्वलक्षणस्य प्रत्यक्षे नियमात् प्रत्यक्षमन्यविषयमपि
स्यात् । अथ स्वलक्षणमेवेत्यवधार्यते । तदाऽपि प्रत्यक्षस्य स्वलक्षणे नियतत्वाद् 33a
अनियतं स्वलक्षणमनुमानस्यापि विषयः स्यादित्युभयावधारणं कार्यम् । तस्यैव विषयः स्वलक्षण
मेवेति । एतदसहमानः पूर्वपक्षवाद्याह--कस्मादिति । कस्मादिति सामान्येन कारणं पृच्छति ।
पुनरिति विशेषतः । यद्वा यस्यार्थस्येत्यत्र तत्स्वलक्षणमिति । तदेव प्रत्यक्षविषयः स्वलक्षणं
नानुमानविषय इत्यभिप्रेतं तदसहमान एवमाह । कस्मात्प्रत्यक्षविषय एवेति ब्रुवतोऽनुमान
स्यापि विषयः किं न स्वलक्षणमित्यभिप्रायः । स एव किं न तथेत्याशङ्क्य पूर्वपक्षवाद्येवोपपत्ति


76

कस्मात् पुनस्तदेव परमार्थसदित्याह--


अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः ॥ १५ ॥


अर्थ्यत इत्यर्थः । हेय उपादेयश्च । हेयो हि हातुमिष्यते उपादेयश्चोपादातुम् । अर्थस्य
प्रयोजनस्य क्रिया निष्पत्तिः । तस्यां सामर्थ्यं शक्तिः । तदेव लक्षणं रूपं यस्य वस्तुनः


माह--तथा हीति । विकल्पशब्दः प्रमाणविषयचिन्तनादनुमानविकल्पो द्रष्टव्यः । दृश्यात्मक
एव
स्वलक्षणात्मक एव ।


ननु यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणम् इत्युक्ते कुतोऽस्य
प्रश्नस्यावकाशः ? न हि विकल्पविषयस्य सन्निधानासन्निधानाच्च ज्ञानप्रतिभासभेदोऽस्ति
यतोऽस्योत्थानं स्यात् । सत्यम् । केवलमयमस्याशयः--यदेतद् भवद्भिर्लक्षणं स्वलक्षणस्य प्रतीतं
तदस्य लक्षणमेव न भवति किन्तु यदेव दृश्यतयाऽध्यवसीयते तदेव स्वलक्षणमितीदं तस्य
लक्षणम् । सति चैवमनुमानविकल्पविषयस्यापि तथात्वमनिवारितमेवेति सूत्थानः प्रश्नः ।
एतत्प्रश्नविसर्जनमाचार्यीयं दर्शयन्नाह--तदेवेति ।


अथ स्यात् यदि385... ... ...त्युच्यमानं शोभेत यावतेदमेव न सिद्धं तत्कुतोऽयं प्रश्न
विसर्जनप्रकार इति ? उच्यते । स्वलक्षणमिति स्वमसाधारणं पारमार्थिकः स्वभाव उच्यते ।
स एव च पारमार्थिकः स्वभाव उच्यते, य एवार्थक्रियाक्षमः । स एव च परमार्थसन्निति युक्त
मिदमुत्तरं तदेवेति । परमोऽर्थ इति दर्शयन् कर्मधारयं दर्शयति । अकृत्रिममित्यादि परमशब्दस्य
व्याख्यानम् । तेनास्तीति सदित्यस्यार्थकथनम् । तेन रूपेण सद् विद्यमानमिति विग्रहः । शत्रन्त
श्चायमसिः । कर्त्तृकरणे कृता बहुलम् पाणिनि २. १. ३२इति च समासः । परमार्थसदित्य
स्यार्थमाख्याय तदेवेत्येतद् विवृणोति य एवेति । प्रतिभासं ज्ञानस्येति प्रकरणात् । अर्थक्रिया
समर्थोऽर्थः । स्वलक्षणं चैवमात्मकमित्यभिप्रायेण य एवार्थः स एवेत्याह । अस्तु तादृशः परमार्थसन् ।
स तु न तस्य विषयोऽन्यस्यापि वा विषयो भविष्यति । तथा च विवक्षितार्थासिद्धिरित्याह
स चेति । चोऽवधारणे प्रत्यक्षस्येत्यतः परो द्रष्टव्यः । तदेवेति प्रत्यक्षविषयत्वेन स्थितं वस्त्वेव
न त्बनुमानविषयोऽपीति । अनेन कस्मात्पुनः प्रत्यक्षविषय एव स्वलक्षणमित्येतत्प्रश्नविषर्जन
स्योपसंहारः कृतो वेदितव्यः ॥


इदानीं स्वलक्षणस्यैव परमार्थसत्त्वमसहमान आह--कस्मादिति । अयमस्याशयः—
स एव खलु परमार्थसन्नर्थो य एवार्थत्वेनाध्यवसीयते । अनुमानविषयोऽपि च वह्निस्तथाऽध्य
वसीयत इति सोऽपि कस्मान्न परमा33b र्थसन्निति ।


अत्र--अर्थेत्यादि यदुत्तरं तद् अर्थ्यत इत्यादिना व्याचष्टे । स्तुल्यबलत्वं समु
च्चिनोति । हेयः कथमर्थ्यत इत्याह--हेय इति । हिर्यस्मात् । यदि हातुमर्थ्यमानोऽर्थो न तर्ह्यु
पादेयोऽर्थ इत्याह--उपादेय इति । चो हेयापेक्षयोपादेयस्यार्थ्यमानत्वं समुच्चिनोति । अर्थस्य
प्रयोजनस्य दाहादेः । एवं च व्याचक्षणः साध्यो दाहादिरेव मुख्यवृत्त्योपादेया हेयो वा ।
77

तद् अर्थक्रियासामर्थ्यलक्षणम् । तस्य भावः, तस्मात् । वस्तुशब्दः परमार्थपर्यायः ।
तदयमर्थः--यस्मादर्थक्रियासमर्थं परमार्थसदुच्यते, सन्निधानासन्निधानाभ्यां च ज्ञानप्रतिभासस्य
भेदकोऽर्थोऽर्थक्रियासमर्थः, तस्मात् स एव परमार्थसन् । तत एव हि प्रत्यक्षविषयादर्थक्रिया
प्राप्यते न विकल्पविषयात्386 । अत एव यद्यपि विकल्पविषयो दृश्य इवावसीयते तथापि
387 स दृश्य एव 388ततोऽर्थक्रियाया389 अभावात्, दृश्याच्च भावात् । अतस्तदेव स्वलक्षणं
न विकल्पविषयः390 ॥


अन्यत् सामान्यलक्षणम् ॥ १६ ॥


391अन्यदित्यादि । एतस्मात् स्वलक्षणाद् यद् अन्यत्--स्वलक्षणं यो न भवति ज्ञान
विषयः--तत्392 सामान्यलक्षणम्, विकल्पज्ञानेनावसीयमानो ह्यर्थः सन्निधानासन्निधानाभ्यां
ज्ञानप्रतिभासं न भिनत्ति । तथाहि आरोप्यमाणो वह्निरारोपादस्ति । आरोपाच्च दूरस्थो
निकटस्थश्च । तस्य समारोपितस्य सन्निधानासन्निधानाच्च ज्ञानप्रतिभासस्य न भेदः
स्फुटत्वेनास्फुटत्वेन वा । ततः स्वलक्षणादन्य उच्यते । सामान्येन लक्षणं सामान्य
लक्षणम् । साधारणं रूपमित्यर्थः ।


समारोप्यमाणं हि रूपं सकलवह्निसाधारणम् । ततः393 तत् सामान्यलक्षणम् ॥


तमेवोपादातुं हातुं वा तत्साधनस्योपादानं हानं वाऽन्यथा न शक्यत इति तत्साधनभूतो
वह्न्यादिरुपादेयादिरुपपद्यत इति दर्शयति । तस्यामित्यादि तस्मादित्यन्तं सुबोधम् । परमा
र्थसतस्तत्त्वे प्रतिपाद्ये किमति वस्तुनस्ताद्रूप्यमाचार्येण दर्शितमित्याशङ्कामपाकुर्वन्नाह--वस्तुशब्द
इति । तदयमर्थ इत्यादिर्न विकल्पविषय इत्यन्तो ग्रन्थस्तूक्तार्थोपसंहारः । स च सुज्ञानः ॥


इह प्रस्तुतस्वलक्षणापेक्षमन्यत्वमाचार्यस्याभिप्रेतम् । स्वलक्षणशब्दस्य चान्यशब्द
योगात्पञ्चम्या भवितव्यमित्यभिप्रेत्य एतस्मादित्याह । अन्यत्वमभिव्यनक्ति--स्वलक्षणं यो न
भवती
ति । शशविषाणादिव्यवच्छेदार्थमाह--ज्ञानविषय इति । प्रमाणविषयचिन्तायाः
प्रस्तुतत्वाद् विज्ञानविषय इति लब्धम् । असिद्धमस्य ततोऽन्यत्वम्, अस्यापि स्वलक्षणकार्य
कारित्वादित्याह--विकल्पेत्यादि । हिर्यस्मादर्थे ।


प्रतिभासाभेदकत्वं तस्य कुतोऽवसीयते सर्वदा तस्य सन्निहितरूपत्वादसन्निहितरूपत्वादेव
वेत्याह--तथा हीति । आरोप्यमाणस्तथा प्रतीयमानः । आरोपात् तथोत्पादलक्षणादध्य
वसायाद् अस्ति वह्निरूपेण । आस्तामारोपात् तथाभूतस्तथापि तस्य सन्निधानासन्निधान394
कुत इत्याह--आरोपादिति । चो व्यक्तमेतदित्यस्यार्थे । द्वितीयश्चकारो दूरस्थत्वापेक्षया
निकटस्थत्वस्यैकविषयत्वं समुच्चिनोति ।


तस्येत्याद्युच्यत इत्यन्तं स्पष्टार्थम् ।



78

तच्चानुमानस्य ग्राह्यं दर्शयितुमाह--


सोऽनुमानस्य विषयः ॥ १७ ॥


सोऽनुमानस्य विषयो ग्राह्यरूपः395 । सर्वनाम्नोऽभिधेयवल्लिङ्गपरिग्रहः ।


सामान्यलक्षणमनुमानस्य विषयं व्याख्यातुकामेनायं स्वलक्षणस्वरूपाख्यानग्रन्थ
आवर्त्तनीयः स्यात् । ततो लाघवार्थं प्रत्यक्षपरिच्छेद एवानुमानविषय उक्तः ॥


सामान्यशब्देन लक्षणशब्दस्य विग्रहम ह--सामान्येनेति । सामान्येन, विशेर्षेण
सन्तानान्तरसाधारणं स्वरूपम् । साधनं कृतेति समासः । तस्य पदस्यार्थं स्पष्टयति—
साधारणमिति ।


विकल्पविषयस्याप्यसाधारणत्वादसिद्धं व्यक्त्यन्तरसाधारणत्वमित्याह--समारोप्यमाण
मि
ति । हिर्यस्मात् । समारोप्यमाणं विकल्पेन तथा प्रतीयमानम् । सकलश्चासौ तार्णपार्णा
दिभेदभिन्नो वह्निश्चेति तथा । तत्साधारणं तथाविधलिङ्गबलेनानग्निव्यावृत्तवस्तुमात्रप्रति
भासनादिति भावः ।


ननु च तथाविधं सामान्यं विकल्पगोचरोऽवस्तु । तद्विषयत्वेऽनुमानस्य कथं बाह्ये
प्रवर्त्तकत्वं तत्प्रापकत्वञ्च, यतः प्रामाण्यमस्य स्यादिति चेद् । उच्यते । विकल्पाः खल्वेतेऽनाद्य
विद्यावशात्स्वप्रतिभासमनग्निव्यावृत्तमवस्यन्तो बाह्योऽप्यनग्निव्यावृत्त इति तदध्यवसानमेव
बाह्यो वह्निरध्यवसित इति मन्यन्ते । अनग्निव्यावृत्ततया बाह्यसदृशवह्न्यध्यवसाय एव
बाह्यवह्न्यध्यवसायः । तयोर्विवेकाप्रतिपत्तेः । अत एव ते विकल्पा दृश्यविकल्प्यावर्थावे
कीकृत्य बाह्ये लोकं प्रवर्त्तयन्ति । दृश्यविकल्प्यैकीकरणमपि तेषां तथा प्रवृत्तिहेतुतयोत्पत्ते
रेव द्रष्टव्यम् । 34a बाह्यसम्बद्धसम्बद्धत्वाच्चानुमानविकल्पः संवादकः, अध्यवसेयापेक्षया
प्रमाणम् । तदाह न्यायवादी--भ्रान्तिरपि सम्बन्धतः प्रमा इति । एष चार्थः स्वप्रति
भासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्ते
रित्यत्राप्यपेक्षणीयः । समासतस्तु तत्रास्माभिः किञ्चिदवादीति ।
यत एवं तत्तस्मादित्युपसंहारः । तदिति तदारोप्यमाणम् ॥


तच्चेत्यादिना सोऽनुमानेत्यस्यावतारं दर्शयति । चोऽवधारणे । ग्राह्यं रूपं स्वभावो
ऽस्येति विग्रहः । एवं व्याचक्षाणो विषयशब्देन ग्राह्यो विषयोऽभिप्रेतोऽत्र प्रमाणव्यापार
विषयोऽध्यवसेयः स्वलक्षणस्यैव तदध्यवसेयत्वेन तथा व्यवस्थापनादिति दर्शयति । तस्य तु
तत्र स्वरूपेणाप्रतिभासनादग्राह्यत्वम् । प्रकाशमानं च रूपमाश्रित्य ग्राह्यत्वमुच्यत इत्युक्त
प्रायम् ।


अनुमानस्यापि ग्राह्यविषयदर्शनेऽयमभिप्रायो यदीदमनुमानमनर्थमनग्निव्यावृत्तिमात्रं
सामान्यरूपं गृहणाति, तत्र तत्सामान्यरूपं किञ्चिदवभासेत, तदा तत्स्वलक्षणत्वेनावस्यत्स्व
लक्षणं प्रवृत्तिविषयीकुर्यात् । तथा कुर्वच्च वस्तुविषयं प्रामाण्यमश्नुवीत नान्यथेति । स
79

विषयविप्रतिपत्तिं निराकृत्य फलविप्रतिपर्त्तिं निराकर्त्तुमाह--


तदेव396 च प्रत्यक्षं ज्ञानं प्रमाणफलम् ॥ १८ ॥


तदेवेति । यदेवानन्तरमुक्तं प्रत्यक्षं 397ज्ञानं तदेव प्रमाणस्य फलम् ॥


कथं प्रमाणफलमित्याह--


अर्थप्रतीतिरूपत्वात् ॥ १९ ॥


अर्थस्य प्रतीतिरवगमः, सैव रूपं यस्य प्रत्यक्ष398ज्ञानस्य तदर्थप्रतीतिरूपम् । तस्य
भावः, तस्मात् ।


एतदुक्तं भवति--प्रापकं ज्ञानं प्रमाणम् । प्रापणशक्तिश्च न केवलादर्थाविना
भावित्वाद् भवति । बीजाद्यविनाभाविनोऽप्यङ्कुरादेरप्रापकत्वात् । तस्मात् 399प्राप्यादर्थादुत्प
त्तावप्यस्य ज्ञानस्याऽस्ति कश्चिदवश्यकर्त्तव्यः प्रापकव्यापारोयेन कृतेनार्थः प्रापितो भवति ।


स एव च प्रमाणफलम्, यदनुष्ठानात् प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात् प्रवृत्ति
विषयप्रदर्शनमेव प्रापकस्य प्रापकव्यापारो नाम
 ।


तदेव च प्रत्यक्षम् अर्थप्रतीतिरूपम् 400अर्थप्रदर्शनरूपम् । अतस्तदेव प्रमाणफलम् ॥


इति पुंल्लिङ्गनिर्देशसमर्थनार्थमाह--सर्वेति । इवार्थे वति । तद्वल्लिङ्गस्य परिग्रह इति
षष्ठ्यन्तेन
विग्रहः । अत्रापि सामान्यलक्षणमेवानुमानस्य विषय इत्यवधारणीयं न त्वनुमान
स्यैवेति प्रत्यक्षपृष्ठभाविनोऽपि विकल्पविशेषस्य तत्विषयत्वादन्यथा लिङ्गनिश्चयायोगादिति ।


सम्प्रति प्रत्यक्षस्य विषयविप्रतिपत्तिनिराकरणे प्रकृते किमप्रकृतमनुमानस्य विषय
विप्रतिपत्तिनिराकरणमाचरितमित्याशङ्कामपाकर्त्तुं सामान्येत्यादिनोपक्रमते । एतच्चोक्त
इत्येतदन्तं सुज्ञानम् ॥


विषयेत्यादि फलमित्येदन्तं सुबोधम् । फलप्रदर्शने चायं वार्त्तिककारस्याशयः—
प्रमाकरणं खलु लोके प्रमाणमुच्यते । ततः करणसाध्या फलरूपा प्रमितिरवश्यदर्शयितव्येति ॥


ननु यस्मिन् विषये क्रियासाधनं व्याप्रियते401...कथमिति । किमन्यत्प्रमाणमिति
पुनरिहोपेक्षितमनेन । अर्थेत्यादि प्रतिवचनं व्याचष्टे अर्थस्येति । एतच्च तस्मादित्यन्तं सुगमम् ।


ननु संवादकं ज्ञानं प्रमाणम् । संवादश्च तदुत्पत्तिमात्रात् । तत् किमर्थे प्रतीति
स्तत्फलं मृग्यत इत्याशङ्क्याह--एतदुक्तं भवतीति ।



80

अथ प्रापकत्वं प्रापणशक्तियोगात् । सा च शक्तिस्तत उत्पत्तेरेव । तथा च कथं
पूर्वपक्षातिक्रम इत्याह--प्रापणशक्तिश्चेति । चो यस्मात् । न केवलादेकाकिनोऽर्थप्रदर्शन
विनाकृतात् । विवक्षितेन विना भवतीति विनाभावी ग्रहादित्वाण्णिनिः, व्यभिचारीत्यर्थः ।
अर्थेन विना भावीति तृतीया पा० २. १. ३० इति योगविभागात्समासः । तस्य भाव
स्तस्मात् । कथं पुनर्न केवलादित्याह--बीजादिति । यत एवं तस्मात् । यद्यपि सन्तान
एव प्राप्यो न च तस्मात्तस्योत्पत्तिस्तथापि विषयेऽस्यैकत्वमध्यवसाय प्राप्यादर्थादुत्त्पत्ता
वपी
त्युक्तम् । प्रापकस्य ज्ञानस्यावश्यकर्त्तव्यः प्रतीतिक्रियारूपः । प्रापितो भवतीति पूर्ववद्
योग्यत34b योच्यते । भवतु तस्य कर्त्तव्यमन्यत्, तथापि न तत्फलमित्याह--स एवेति ।
स्फुटमेतदित्यस्मिन्नर्थे ।


भवतु अवश्यकर्त्तव्यः प्रापकव्यापारः । स पुनरज्ञानात्मको भविष्यति । तथा च कथं
प्रतीतिः फलमित्याह उक्तमिति । चो यस्मादर्थे । पुरस्तात्पूर्वस्मिन् । केनोक्तमेतदिति चेत्
प्रवर्त्तकत्वमपि प्रवृत्तिविषयोपदर्शकत्वमेवेत्यादिना । आस्तामर्थप्रतीतिरवश्यकर्त्तव्या प्रमाणस्य
तथापि कथं तदेव प्रत्यक्षज्ञानं फलं तस्यातद्रूपत्वादित्याशङ्क्य यदर्थप्रतीतिरूपत्वं प्रतिज्ञातं
तदुपपादयन्नाह--तदेवेति । चो यस्मादर्थे ।


नन्वर्थप्रदर्शनं कर्त्तव्यतया प्रदर्शितम् । तत् कथमर्थप्रतीत्यामेकं तत् प्रदर्श्यत इत्याह—
अर्थप्रदर्शनरूपमिति । अनयोरर्थाभेद इत्यभिप्रायः । यत एवमतोऽस्मात्तदेव प्रत्यक्षं ज्ञानमेव
नार्थान्तरमित्यर्थात् । प्रमाणादन्यज्ज्ञानमेव फलं यदि स्यात्, किंस्यात् ? येन यत्नेन गरीयसा
प्रमाणादभेदोऽस्य साध्यत इति चेत् । उच्यते । धीप्रमाणता, प्रवृत्तेस्तत्प्रधानत्वात् प्रमाणवा०
१. ५.
इत्यत्राज्ञानात्मनस्तावत्प्रामाण्यमपहस्तितम् । ज्ञानात्मनश्च प्रमाणस्या402 भिन्नेऽपि
प्रमितिरूपे फलेऽवश्यमर्थपरिच्छेदात्मताऽभ्युपेतव्या । अन्यथा ज्ञानत्वमेव तस्य न स्यात् । प्रमा
जनकत्वेन च ज्ञानत्वे चक्षुरादेरपि ज्ञानत्वं स्यात् । बोधरूपत्वं चास्वसंवेदनतया न नियामकम् ।
स्वसंवेदनरूपत्वे वा ग्राह्याकारसंवेदनमेवार्थवेदनमिति कथं भिन्नं फलम् ? प्रतिकर्मव्यवस्था
ऽनुपपत्तेश्च न निराकारत्वं विज्ञानस्याभ्युपेयम् । ज्ञानमेवार्थस्य प्रकाश इति च सर्वतन्त्र
सिद्धोऽयमर्थः । ततो न ज्ञानस्याधिगमरूपतायां विप्रतिपत्तव्यं केनचित् । सत्यां च तदात्मतायां
तदेव फलं युज्यते, तावतैव प्रमाणव्यापारपरिसमाप्तेः ।


अपि च यदि ज्ञानस्य स्वयमर्थरूपपरिच्छेदरूपत्वेनार्थपरिच्छेदकत्वं न स्यात्, किन्तु
भिन्नपरिच्छित्तिजनकत्वेन; तदाऽर्थस्य परिच्छित्तेरपरोक्षतैव व्यवस्थापयितुं न शक्येत ।
तथाहि तदाद्यं ज्ञानमर्थं परिच्छिनत्त्यर्थमपरोक्षयतीति कोऽर्थोऽर्थविषयां परिच्छित्तिं जनयतीति ।
साऽपि यद्यर्थमपरोक्षयति तदाऽपरां प्रतीतिं जनयतीति स्यात् । एवमुत्तरत्राप्येवमेवेति
परिच्छित्तीनामानन्त्यम्, न त्वर्थस्यापरोक्षतेत्यायातमान्ध्यमशेषस्य जगतः ।


अथ तासामेका स्वयमर्थपरिच्छेदरूपा अर्थापरोक्षतारूपोपेयते; तदा न भिन्नपरिच्छित्ति
जनकत्वं परिच्छेदकत्वम् । किन्तर्हि ? स्वयमर्थपरिच्छेदात्मत्वमिति आद्यस्यापि तथात्व
मनिवारितम् । तथा च कथं प्रमाणाद् व्यतिरिक्तं फलमिति ? ।


इह न क्रियैव करणं लोके तयोर्भेदेनावस्थितेः । या चेयं ज्ञानलक्षणा क्रिया सा चेत्फलं

81

यदि तर्हि ज्ञानं प्रमितिरूपत्वात् प्रमाणफलम्, किं तर्हि प्रमाणमित्याह--


अर्थसारूप्यमस्य प्रमाणम् ॥ २० ॥


अर्थेन सह यत् सारूप्यं403 सादृश्यम् अस्य ज्ञानस्य तत् प्रमाणम् । इह यस्मा
द्विषयाद्404 विज्ञानमुदेति तद्विषयसदृशं तद् भवति । यथा नीलादुत्पद्यमानं नीलसदृशम् । तच्च405
सारूप्यं सादृश्यम् आकार इत्याभास इत्यपि व्यपदिश्यते ॥


ननु च ज्ञानादव्यतिरिक्तं सादृश्यम् । तथा च सति तदेव ज्ञानं प्रमाणं तदेव च406
प्रमाणफलम् । न चैकं वस्तु साध्यं साधनं चोपपद्यते । तत् कथं सारूप्यं प्रमाणमित्याह--


तद्वशादर्थप्रतीतिसिद्धेरिति ॥ २१ ॥


407प्रत्यक्षपरिच्छेदः ॥

किमन्यत्प्रमाणं भविष्यति इत्यागूर्य पूर्वपक्षवादी यदीत्याद्याह । यदीति सम्भावयति । तर्हि
शब्दोऽक्षमायाम् । तदेव प्रत्यक्षं ज्ञानमेवमि408ति न क्षम्यत एतदित्यर्थः । प्रमाणस्य फलं
साध्यम् । तर्हि तस्मिन् काले किम्प्रमाणमिति योज्यम् ।


अत्रार्थसारूप्यमित्युत्तरं व्याचष्टे--अ35a र्थेनेति । अर्थेन विषयेण । विषयसारूप्यं
ज्ञानस्य प्रत्यक्षाख्यस्य विषयसमानाकारतयोत्पादः । इहेत्यादिना सारूप्यमेवोपपादयति ।
एतच्च नीलसदृशमित्यन्तं सुबोधम् । केवलमेवं वदतोऽयमाशयः--अनेकप्राग्भावेनोदयमानमपि
विज्ञानमर्थस्यैवाकारं बिभर्ति, नान्यस्येत्यनुभवसिद्धमपर्यनुयोज्यम्, सदृशत्वनिश्चयस्य
ताद्रूप्येण सततमुदयात् । यदि हि तदन्याकारो विषयः स्यात् तदा तदितरस्याकारधारि
विज्ञानं कदाचिज्जनयेत् । यथा शुक्तिः कथञ्चिद्रजताकारज्ञानप्रबन्धोदयेऽपि तद्देशोपसृष्टस्य
स्वाकारानुकारि ज्ञानं जनयति । न चाभ्रान्तस्य नीलज्ञानस्य कदाचिदप्यन्याकारत्वमस्ति ।
तस्मादर्थोऽप्येवमाकार इति निश्चीयते । बाह्यार्थेऽर्थसारूप्यावगमे गतिरियमेवेति ।


ननु चान्यत्र विषयाभासः प्रमाणमुक्तस्तथाविषयाकारः, इह त्वर्थसारूप्यम् । तत्कथं न
व्याघात इत्याशङ्क्याह--तच्चेति । चो यस्मादवधारणे वा । इत्यप्यनेनापि शब्देन ।
अर्थसारूप्यमेव तेन तेन शब्देनाभिहितम् । ततो न व्याघात इत्यभिप्रायः ॥


किं तर्हि प्रमाणमिति पृच्छता यच्चेतसि निहितमासीत् तदिदानीं ननु चेत्यादिना
कण्ठोक्तं करोति । एतच्च प्रमाणमित्येतदन्तं सुबोधम् ।



82

तद्वशादिति । तदिति सारूप्यम्, तस्य वशात् सारूप्यसामर्थ्यात् । अर्थस्य
प्रतीतिः अवबोधः । तस्याः सिद्धिः । 409तत्सिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं
प्रत्यक्षं विज्ञानं सारूप्यवशात् सिद्ध्यति प्रतीतं भवतीत्यर्थः । नीलनिर्भासं हि विज्ञानं
यतः, तस्मात् नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो410 विज्ञानमुत्पद्यते न तद्वशात्
तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुम्411 । नीलसदृशं तु अनुभूयमानं नीलस्य संवेदन
मवस्थाप्यते ।


न चात्र जन्यजनकभावनिबन्धनः, साध्यसाधनभावः, येनैकस्मिन् वस्तुनि विरोधः
स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापनभावेन412 । तत एकस्य वस्तुनः किञ्चिद्रूपं प्रमाणं
किञ्चित् प्रमाणफलं न विरुध्यते ।


एतस्मिन् पूर्वपक्षे तद्वशादित्याद्युत्तरमाचार्यीयं विवृणोति तदिति । तच्छब्दार्थं
वशशब्दार्थं स्फुटयति सारूप्येति । अर्थस्येति नीलपीताद्यात्मना विशिष्टस्येति द्रष्टव्यम् ।
यतः प्रमितिरियं विशिष्टेनैव कर्मणाऽवच्छिन्ना प्रतीयते । अमुमेवार्थम्--अर्थस्येत्यादिना
स्पष्टयति । सिद्धिशब्दस्यार्थमभिव्यनक्ति प्रतीतमिति । प्रतीतं तन्नीलस्येदं ज्ञानं न पीतस्येत्या
द्याकारेण निश्चितं भवतीत्यर्थः । उक्तमर्थं नीलेत्यादिनोपसंहरति । हिरवधारणे । यत
एवं तत्तस्मात् नीलस्य प्रतीतिर्नीलस्यैवेदं ज्ञानमित्यवसीयते ।


ननु जनकेभ्य एवेयं ज्ञानस्य व्यवस्था भविष्यति । ते हि ज्ञानं जनयितुं शक्ताः
किमङ्ग निश्चाययितुं न शक्नुयुः ? अतश्च न सारूप्याधीनोऽयं प्रतीतिनियम इत्याशङ्क्याह—
येभ्य इति । हिर्यस्मात् । एवं ब्रुवतोऽयं भावः--नेन्द्रियालोकौ नियामकौ । तयोः सर्वज्ञान
साधारणत्वात् । अर्थगतोऽपि विशेषो न नियामकः । ज्ञानादेव हि स प्रत्येतव्यः । तदविशेषे स
कथं विशेषव्यवस्थाया अङ्गं भवेदिति । नीलसारूप्येऽपि यद्ययं न्यायस्तदा कथं तस्यापि निया
मकत्वमित्याह--नीलेति । तुरिन्द्रियादिभ्यो जनकेभ्यः सारूप्यं भेदवद् दर्शयति । नील
सदृशमनुभूयमानं
संवेदनं ज्ञानं नीलस्य नीलस्यैवेति व्यवस्थाप्यते ।


अयमत्र प्रकरणार्थः--यदि ज्ञानमर्थसरूपं न स्यात् किन्तु निराकारं बोधैकरूपं तदाऽ
नुभवैकरूपतया तदविशिष्टं, सर्वत्र परिच्छेद्यतया कर्मस्थानप्राप्ते नीलपीतादाविति नील
स्यैवेदं संवेदनम्, इदं पीतस्यैवेत्यनुभवसिद्धः प्रतिकर्मविभागो हीयेत । 35b अर्थगतश्चाकारो
ज्ञानाधीनप्रतिपत्तितया ज्ञानस्य विशिष्टरूपतासन्देहेन सन्दिग्धः । न च तेनैव सन्दिग्धरूपेण
तदेव सन्दिग्धं रूपं निश्चेतुं शक्यम् । ज्ञानगतश्च विशेषोऽर्थकृतः सारूप्यादन्यो नोपपद्यते ।
सन्नपि न तावदिदंतयाऽसौ निर्देष्टुं शक्यः । न चानिरूपितेन तदात्मकः कर्मनियमनिश्चयः ।
यद्रूपश्च यश्च कर्मनियमनिश्चयो ज्ञानस्य तस्मिन्ननिरूपिते कीदृशी तद्रूपताव्यवस्था ? यथा

83

व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य । व्यवस्थाप्यं च नीलसंवेदनरूपम् ।


व्यवस्थाप्यव्यवस्थापकभावोऽपि कथमेकरय ज्ञानस्येति413 चेत् । उच्यते । नीलसदृश
मनुभूय414 तद्विज्ञानं यतो नीलस्य ग्राहकमवस्थाप्यते निश्चयप्रत्ययेन, तस्मात् सारूप्यमनुभूतं
व्यवस्थापनहेतुः । निश्चयप्रत्ययेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं व्यवस्थाप्यम् ।


तस्मादसारूप्यव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः । अनीलबोधव्यावृत्त्या च
नीलबोधरूपत्वं व्यवस्थाप्यम् ।


नीलादिरनिरूपिते क्षणिकत्वे तद्रूपो न निरूप्यत इति । तस्माद् यत इयमधिगतिरव्यवधानात्
तत्त्वं प्रतिलभते तदेवान्येनाव्यवधीयमानव्यापारं स्वभेदेन भेदकं प्रमाकरणं प्रमाणम् । न
पुनरनेनैव व्यवधीयमानव्यापारमिति । तच्चेदृशं सारूप्यमेवेति । एष च वादोऽस्माभि
र्विस्तरेण विशेषाख्यानेऽभिहित इति ततोऽप्यपेक्षितव्य इति ।


ननु चैवमप्येकस्यैव ज्ञानस्य साध्यत्वं साधनत्वञ्च कथमुपपद्यते ? नहि परशुरेव च्छिदा
भवति । ततः प्रमाणफलयोरभेदो नाभ्युपैतव्य इत्याशङ्क्याह--न चेत्यादि । चो
यस्मादर्थे । अत्रेति प्रमाणफलचिन्तायां विरोधोऽनुपपत्तिः स्यात् । यद्येवं न भवति कथं
नामेत्याह--अपि तु किन्तु । व्यवस्थाप्यं विशेषरूपेण नियाम्यम् । व्यवस्थाप्यते विशिष्टे
नात्मना नियम्यतेऽनेनेति व्यवस्थानिमित्तम् व्यवस्थापनमभिप्रेतम् । व्यवस्थापनभावेनेत्ययं
पाठो वक्ष्यमाणविरोधी । यदा तु व्यवस्थापकभावेनेति पाठो दृश्यते तदा करणे कर्त्तृ
भावविवक्षया तथा द्रष्टव्यम् । साध्वसिश्च्छिनत्तीति यथा । तयोर्व्यवस्थाप्यव्यवस्थापनयो
र्भा
वस्तथाज्ञानाभिधाननिमित्तं रूपं तेन । इत्थंभूतलक्षणा चेयं तृतीया । यत एवं ततस्त
स्मादेकस्य वस्तुनः प्रत्यक्षलक्षणस्य ज्ञानस्य वस्तुनः किञ्चिद्रूपं व्यावृत्तिपरिकल्पितं कृतकत्वा
दिवत् । तत्रेयं ब्राह्यार्थे प्रमाणादिव्यवस्था । ग्राह्याकारोऽर्थसारूप्याख्य आत्मनः संविदमर्थ
संविदमादर्शयन्नर्थे प्रमाणम् । अत एव बाह्योऽर्थः प्रमेयः । वस्तुतः स्वविदपीयमर्थसम्बन्धिनी
व्यवसीयमानाऽर्थसंवित्तिः फलमिति ।


ननु किमत्र व्यवस्थापननिमित्तम्, किञ्च व्यवस्थाप्यं येनैतत् स्यादित्याह--व्यवस्था
पनेति । व्यवस्थापनं
व्यवस्थाकारणम् । व्यवस्थायां प्रयोजकव्यापार इति यावत् । तस्य
हेतुर्निमित्तम् । हिर्यस्मात् । तस्य प्रत्यक्षज्ञानस्य । किन्तर्हि व्यवस्थाप्यमिति ? चो
व्यवस्था
पनहेतोर्व्यवस्थाप्यं भिनत्ति । नीलस्येदं नान्यस्येत्यनेनाकारेण यन्नीलसंवेदनंद्रूपम् ।


एतदसहमानो व्यवस्थाप्येत्याद्याह । न केवलमेकस्य जन्यजनकभावोऽनुपपन्न इत्यपिना
दर्शयति । उच्यत इत्यादिना परिहरति । यतो यस्मान्नीलसदृशमनुभूयेति वास्तवं रूपमनू
दितम् । न तु नीलसदृशमनुभवामीति निश्चयोऽस्ति । अपि तु नीलमेवानुभवामीति नीलस्य
ग्राहकमवस्थाप्यते
 ।



84

व्यवस्थापकश्च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्यः । न तु415 निर्विकल्पकत्वात्
प्रत्यक्षमेव नीलबोधरूपत्वेना416त्मानमवस्थापयितुं शक्नोति । निश्चयप्रत्ययेनाव्यवस्थापितं
सदपि नीलबोधरूपं विज्ञानमसत्कल्पमेव । तस्मान्निश्चयेन नीलबोधरूपं व्यवस्थापितं विज्ञानं
नीलबोधात्मना सद् भवति ।


तस्मादध्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति । अकृते त्वध्यवसाये नीलबोधरूपत्वे
नाव्यवस्थापितं भवति विज्ञानम् । तथा च प्रमाणफलमर्थाधिगम417रूपमनिष्पन्नम् । अतः
साधकतमत्वाभावात् प्रमाणमेव न स्याज्ज्ञानम् ।


ननु न तावता ज्ञानमात्मनैवात्मानं418 तथा36a व्यवस्थापयति, अनिश्चयात्मकत्वात् ।
न च निश्चयोऽप्यात्मानं तथाऽवस्थापयितुं पर्यवाप्नोति, स्वात्मन्यविकल्पकत्वात् । तत्केन
तथा व्यवस्थाप्यत इत्याह--निश्चयप्रत्ययेनेति । निश्चयात्मकज्ञानेनोत्तरकालभाविना ।
तेनाप्यनुरूपेणेति द्रष्टव्यम् । तस्मात्सारूप्यमनुभूतं स्वसंवेदनेन प्रतीतं व्यवस्थापनहेतुर्नीलस्येदं
संवेदनम्, न पीतस्येति नियमकरणस्य हेतुर्निमित्तम् । इदं च व्यवस्थापनहेतुर्हि सारूप्यं तस्य
ज्ञान
स्येत्यस्य समर्थनम् । यदि ज्ञानस्य तस्य सारूप्यमेवं व्यवस्थापनहेतुस्तर्हि किं कीदृशं च
सद् व्यवस्थाप्यमित्याह--निश्चयेति । चोऽवधारणे । तदित्यस्मात्परो द्रष्टव्यः । यस्यैव
नीलज्ञानस्य सारूप्यं तथोक्तं तदेव ज्ञानं व्यवस्थाप्यं नीलस्यैवेत्याकारेण नियाम्यमित्यर्थः ।


कीदृशं सत्तथा व्यवस्थाप्यमित्याह--नीलेति । पीतादिसंवेदनव्यावृत्त्या नीलस्येदं संवेदनं
ज्ञानमित्यवस्थाप्यमानं निश्चीयमानम् । केनावस्थाप्यमानमित्याकाङ्क्षायां निश्चयप्रत्ययेनेति
योजनीयम् । ननु किं ज्ञानात् सारूप्यं व्यतिरिच्यते येन सारूप्यं तथोक्तम्, ज्ञानं त्वेवमुच्यत
इत्याशङ्क्योपसंहारव्याजेनाह--तस्मादिति । यस्मात् सारूप्यादन्यव्यवस्थापनहेतुर्न घटते,
सारूप्यं च ज्ञानादन्यं नोपपद्यते तस्मात्कारणात् । अयं च--तत एकस्य वस्तुनः किञ्चिद्रूप
मि
त्यादेरुपपत्त्या प्रसाधितस्योपसंहारः ।


अयं प्रकरणार्थः । एकस्यैव ज्ञानस्य व्यावृत्तिकृतं भेदमाश्रित्याह व्यवस्थाप्यव्यस्था
पनभावः । वास्तवं चाभेदमुपादाय प्रमाणफलयोरभेद उच्यते । न च काचित्क्षतिरिति ।


सम्प्रति निश्चयप्रत्ययेनेति ब्रुवता यादृशो निश्चयो विवक्षितस्तं व्यवस्थापक इत्यादि
नोपसंहारव्याजेन स्पष्टयति । व्यवस्थापयतीति व्यवस्थापकः । स च तद्बलोत्पन्नोऽप्यनुरूपो
द्रष्टव्यः । अननुरूपविकल्पेन व्यवस्थापितयोरपि व्यस्वथाप्यव्यवस्थापनयोरनुपपत्तेः । यथा
मरीचीर्दृष्ट्वा तद्बलोत्पन्नेन विकल्पेनावस्थाप्यमानयोर्जलसारूप्यज्ञानयोर्न तथाभावः ।

85

जनितेन त्वध्यवसायेन सारूप्यवशान्नीलबोधरूपे ज्ञाने 419व्यवस्थाप्यमाने सारूप्यं व्यव
स्थापनहेतुत्वात् प्रमाणं सिद्धं भवति ।


यद्येवमध्यवसायसहितमेव प्रत्यक्षं प्रमाणं स्यात् न केवलमिति चेत् । नैतदेवम् ।
यस्मात् प्रत्यक्षबलोत्पन्नेनाध्यवसायेन 420दृश्यत्वेनार्थोऽवसीयते नोत्प्रेक्षितत्वेन । दर्शनञ्चार्थ
साक्षात्करणाख्यं प्रत्यक्षव्यापारः । उत्प्रेक्षणं तु421 विकल्पव्यापारः । तथाहि परोक्षमर्थं


येनाभिप्रायेण निश्चयप्रत्ययस्य व्यवस्थापकत्वमुक्तं तमभिव्यनक्ति--न त्विति । तुर्निश्चया
त्प्रत्यक्षं भेदवद् दर्शयति । अवस्थापनाऽशक्तौ हेतुमाह--निर्विकल्पकत्वादिति ।


ननु परमार्थतो यदि तज्ज्ञानं नीलमेव रूपतया सरूपं तदा तथानिश्चयो भवतु वा मा
वा । स्वयमेवाविकल्पकत्वेऽपि तेन रूपेण सद्व्यवहारगोचरो भविष्यतीत्याशङ्क्याह—
निश्चयप्रत्ययेनेत्यादि । निश्चयप्रत्ययेनानुरूपेण । अननुरूपेणाक्षणिकविकल्पेनावस्थापितस्यापि
क्षणिकबोधस्य सद्व्यवहारस्य योग्यत्वात् । तेनाव्यवस्थापितमसत्कल्पमसत्तुल्यम् स्वविषये
व्यवहारयितुमशक्तत्वा36b त् । गच्छत्तृणज्ञानादिवत् ।


तस्मादित्यादिनाऽमुमर्थमुपसंहरति । यस्मान्निश्चयेन तथाऽव्यवस्थापितमसता सदृशं
भवति तस्मात् । नीलबोधात्मना नीलस्यायं बोध इत्याकारेण सद् भवति सद्व्यवहारयोग्यं
भवति । यस्मात्स्वसामर्थ्योत्पन्नेनानुरूपेण निश्चयप्रत्ययेन व्यवस्थापितं तथा भवति नान्यथा
तस्मात्कारणादध्यवसायमनुरूपं निश्चयं कुर्वत् । एवकारेणाऽकरणावस्थायाः प्रमाणव्यवहारं
निरस्यति । अमुमेवार्थं व्यतिरेकमुखेन द्रढयन्नाह--अकृते त्विति । तुः करणावस्थां भेदवतीमाह ।


भवतु तथाऽव्यवस्थापितं किमत इत्याह--तथा चेति । तस्मिंश्च तेनात्मनाऽव्यवस्था
पनप्रकारे सति । तदनिष्पत्तावपि किं न प्रमाणमित्याह--अत इति । अतोऽधिगतिक्रियायाः
फलभूताया अनिष्पत्तेः । साधकतमत्वाभाव इति वाक्यभेदः । तस्मात्साधकतमत्वाभावात् ।
अर्थाधिगमलक्षणप्रमाणसिद्धौ हि साधकतमं प्रमाणमुच्यते । सा चेन्न निष्पन्ना तर्हि किमपेक्ष्य
साधकतमत्वमात्मसात्कुर्यात्, येन तज्ज्ञानं प्रामाण्यमश्नुवीतेति समुदायार्थः ।


ननु अवसायाभावे तावदियं गतिस्तद्भावेऽपि यद्येषैव गतिस्तदा न प्रत्यक्षं नाम प्रमाण
मित्याशङ्क्यान्वयमुखेनेदानीमाह--जनितेनेति । तुरजननावस्थाया जननावस्थां भेदवतीं
दर्शयति । तेन तथाव्यवस्थाप्यमाने व्यवस्थापकत्वे च निमित्तमाह--सारूप्यवशादिति ।
सिद्धं
प्रतीतं भवति ।


यदि प्रत्यक्षं केवलमसहायं प्रवर्त्तयितुमनीशानं नियमेन निश्चयमपेक्षते तर्हि तत्सहितमेव
प्रमाणं प्रसज्येतेत्यभिप्रायवान् प्राह--यद्येवमिति । एवमनन्तरोक्तं यद्यभ्युपगम्यते तदैवं स्यात् ।
चेदिति पराभ्युपगमं दर्शयति । नेति प्रतिषेधति । एवं सत्येतन्न भवति । हेतुमाह—


86

विकल्पयन्त उत्प्रेक्षामहे न तु पश्याम इति उत्प्रेक्षात्मकं विकल्पव्यापारमनुभवादध्यवस्यन्ति422 ।
तस्मात् स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति यत्रार्थे प्रत्यक्षपूर्वकोऽध्यवसायस्तत्र
प्रत्यक्षं केवलमेव प्रमाणमिति ॥


423आचार्यधर्मोत्तरविरचितायां न्यायबिन्दुटीकायां प्रत्यक्षपरिच्छेदः प्रथमः ॥


यस्मादिति । दृश्यत्वेन दर्शनविशिष्टत्वेन । प्रकारान्तरं निरस्यति नेति । उत्प्रेक्षितत्वं
साक्षात्करणाभिमानशून्यज्ञातृत्वम् ।


ननु विकल्पव्यापारो दर्शनम् । ततः स्वव्यापारविशिष्टार्थाध्यवसाने तस्य का
क्षतिरित्याशङ्क्याह--दर्शनञ्चेति । चो यस्मादर्थे । यद्येवं कस्तर्हि विकल्पव्यापार इत्याह—
उत्प्रेक्षणमिति ।


एतदेव तथाहीत्यादिनाऽवस्यन्तीत्यनेन424 ग्रन्थेन समर्थयति ।


भवत्वेवं तथापि कथं प्रत्यक्षस्य केवलस्य प्रामाण्यं न तु विकल्पस्यापीत्याशङ्क्यो
पसंहारापदेशेनाह--तस्मादिति । एतच्च सुबोधम् ।


एवमभिधाने चायमस्याशयो बोद्धव्यः । स्यात्खलु विकल्पस्यापि प्रामाण्यं यद्यसौ
स्वव्यापारयुक्त एव प्रत्यक्षस्य साहाय्यं भजते । न चायं तथा व्याप्रियते । स्वीकृतप्रत्यक्ष
व्यापारस्यैव प्रवृत्तिदर्शनात् । स च दर्शनलक्षणो व्यापारः प्रत्यक्षेणैव सम्पादित इति
कथमयमपि पिष्टपेषणकारी प्रामाण्यं प्रतिलभेत ।


अथ प्रत्यक्षं तावत्स्वप्रामाण्यव्यव37a हाराय तमपेक्षते । ततः सोऽपि प्रमाणमेवेति
मतिस्तर्हि पिता पितृव्यवहारायावश्यं पुत्रमपेक्षत इति पुत्रोऽपि पिता प्रसज्यत इति
कृतमतार्किकवचनविचारणयेति सर्वमवदातम् ॥


॥ पण्डितदुर्वेकविरचितधर्मोत्तरनिबन्धस्य धर्मोत्तरप्रदीपसंज्ञितस्य प्रथमः परिच्छेदः ॥



  1. ऊँ नमः सर्वज्ञाय--B. E. H. N. नास्ति A. P.

  2. पत्रमत्र त्रुटितम्--सं०

  3. पत्रमत्र त्रुटितम्--सं०

  4. पत्रमत्र त्रुटितम्--सं०

  5. पत्रमत्र त्रुटितम्--सं०

  6. पत्रमत्र त्रुटितम्--सं०

  7. पत्रमत्र त्रुटितम्--सं०

  8. पत्रमत्र त्रुटितम्--सं०

  9. पत्रमत्र त्रुटितम्--सं०

  10. तोऽस्यते
  11. प्रतौ दुष्खानि इत्येवं वर्त्तते--सं०

  12. श्व
  13. लेखोऽत्र घृष्टः ।

  14. लेखोऽत्र घृष्टः ।

  15. लेखोऽत्र घृष्टः ।

  16. लेखोऽत्र घृष्टः ।

  17. ०पूर्विका सर्वेत्यादिना--A. P. E.

  18. रे
  19. पुरुषार्थसिद्धिः
  20. ने
  21. लेखोऽत्र घृष्टः ।

  22. एकोऽक्षरोत्र वर्त्तते किन्तु स सम्यङ्न पठ्यते ।

  23. श्चेति--E. H. N. P.

  24. शब्दस्याभिधे B. C. D.

  25. तन्निरूप्यते A

  26. अथाभिधेयस्यापि किं प्रयोजनाभिधानेनेत्याह--टि०

  27. अभिधेये तु निष्प्रयोजने तत्प्रति--B. D.

  28. प्रयोजनं तदा--C

  29. अभिधेयप्रतिपत्तये--टि०

  30. अपिशब्दादर्थसन्दर्भे30

  31. र्भो
  32. ऽपि--टि०

  33. र्भो
  34. काव्यालङ्कारवृत्तौ--काव्यशब्दोऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोर्वर्त्तते १. १. इति ।

  35. तत्प्रतिपत्त्यर्थमिदम् A. E. N. H. P.

  36. अत्र च एवंप्रकारवाक्ये--टि०

  37. चै
  38. ननु अभिधेयप्रयोजनाभिधानेपि यावच्छास्त्रस्य सम्बन्धादीनि नोक्तानि तावत्
    प्रेक्षावन्तो न तत्र प्रवर्त्तन्ते इत्याह--त36

  39. त्रेत्यादि । ननु तथाप्यस्मदुक्तस्य किमुत्तर
    मित्याह--अस्मिंश्चार्थे--टि०

  40. अभिधेयार्थेऽकथितान्यपि सामर्थ्यादुक्तानि भवन्तीत्यर्थः--टि०

  41. अभिधेयप्रत्यागते--

  42. र्श
  43. पाणिनि टि० ५. २. १२७

  44. सर्वपुरुषार्थसिद्धिहेतुः सम्यग्ज्ञानम् । अस्मिन्नर्थे उच्यमाने कथं सम्बन्धादीन्युक्तानि-टि०

  45. नन्वादिवाक्ये यथाऽभिधेयप्रयोजनमभिधत्ते एवं सम्बन्धादि किमिति न वक्ति ?
    इक्याह--टि०

  46. यदि साक्षान्न वक्ति कथं तर्हि समर्थं तद्दर्शने इत्याह--टि०

  47. अथ वार्त्तिकेन सामर्थ्यलब्धमभिधेयं प्रयोजनं चाह--टि०

  48. म्र
  49. व्युत्पाद्यत इति णिच्निर्द्देशात् प्रयोक्तृप्रयोज्यविषयं प्रयोजनं वाच्यमित्याह--टि०

  50. प्रयोजनमिदम्--A. P. H.

  51. शास्त्रकर्त्तुः--टि०

  52. तत आचा० A. P.

  53. संशयव्यु० P. H.

  54. व्युत्पाद्यमा० B. E. H. N. विबुध्यमानानाम्--टि०

  55. प्रकरणं श्रूय० C. D. B.

  56. प्रयोजनव्यु० H. N.

  57. शे
  58. ननु यथाऽभिधेयप्रयोजने दर्शिते एवं सम्बन्धादि दर्श्यतामित्याह--टि०

  59. मनो व्यु
  60. उक्तान्यभिधे० B.

  61. श्रयावुभौ--श्लोकवा०

  62. संशयो निवृ० A. P. H. E. N.

  63. अत्रवशब्दो व्याख्यातृणामभिधेयादिप्रकाशने कदाचित् क्रीडाद्यर्थमपि प्रवृत्ति
    र्भवतीति--टि०

  64. आख्यातृणां हि E. N. आख्यातृणां टीकाकाराणां हि B.

  65. क्रीडार्थं A. P. E.

  66. इव १--इत्यादिरूपेण अनर्थसम्भावनाया अनन्तरं संख्याङ्का निर्दिष्टाः B प्रतौ
    D प्रतौ च--सं०

  67. उपायोऽस्ति प्रयो० C

  68. भवतु नामैतावद्द्वषणसंभावना को दोष इति चेदाह--टि०

  69. न्ध
  70. उक्तेषु त्वाभिधेयादिष्वर्थसं०--E. अभिधेयादिष्वर्थसं० H. P. अभिधेयादिषु
    त्त68

  71. तू
  72. क्तेष्वर्थसं० B.

  73. तू
  74. नन्वभिधेयाभिधानेऽप्यनर्थसम्भावनया न प्रवृत्तिर्भविष्यतीत्याह--टि०

  75. तया तु प्रेक्षा०--A. P. H. N.

  76. इति तस्मादर्थे--टि०

  77. तू
  78. न्तर
    ग्रन्थः ?
  79. मूस
  80. न्तः
  81. न्नो
  82. अथाविसंवादकमिति कः शब्दार्थ इत्याह--टि०

  83. ०मपि प्रद० A. C. D. P. E.

  84. ननु प्रदर्शक-प्रवर्त्तक-प्रापकाणि विभिन्नान्येव प्रमाणानि । तत् कथं स्वयं प्रदर्शित
    मर्थं ज्ञानं प्रापयदिति सामानाधिकरण्यमित्याशङ्क्याह ॥ यद्वा प्रदर्शक-प्रवर्तक-प्रापकाणि
    विभिन्नान्येव प्रमाणानि अभ्युपगम्यन्ते कैश्चिदिति तन्निराकर्तुं प्रवर्त्तक-प्रापकयोस्तावदैवयं
    प्रदर्शयन्नाह--टि०

  85. पाठोऽत्र पश्चाद् वर्धितो दृश्यते किन्तु सूक्ष्मत्वात् न पठ्यते ।

  86. ब्दप्र
  87. पाणिनि ३. २. १२६ ।

  88. ज्ञानम्--B. N.

  89. यत एव प्रवर्त्तकत्वमेव प्रापकत्व प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वम्--टि०

  90. अत एवार्था० B.

  91. यत एव समाप्ता प्रमाणव्यापृतिः--टि०

  92. अत एवानधि A. P. H. E. N.

  93. तत्रैवार्थे A. P. E. H. N.

  94. ततो A. B. C. D. P. H. E. N.

  95. एवं सामान्येनाविसंवादकं सम्यग्ज्ञानं प्रतिपाद्य विशेषेण प्रत्यक्षानुमाने स्वव्यापारं
    कुर्वतां सम्यग्ज्ञानं भवत इति दर्शयन्नाह--टि०

  96. विषयः कृतः B. C. D.

  97. अनुभूयते--टि०

  98. निश्चितः--टि०

  99. लिङ्गदर्शनं लिङ्गजातम् । तच्च वह्न्यव्यभिचारि धूमनिश्चयं ज96

  100. नयति
  101. सामान्येन
    साध्याविनाभावित्वस्मरणजातम्--यथा धूमं प्रत्यक्षेण गृहीत्वा सर्वत्रायं वह्निज इति स्मरणं
    तस्मात्--टि०

  102. नयति
  103. विकल्पयत्--टि०

  104. तत्पृष्ठभाविना विकल्पेनावसीयते । एतदुक्तं भवति--प्रतिभासमानार्थाध्यवसायं
    कुर्वत् प्रत्यक्षप्रमाणं संवादकमित्यर्थः--टि०

  105. नियतार्थस्य B.

  106. शब्दोपमानादिकम्--टि०

  107. ०र्थमुपदर्श० C. D. B.

  108. सूक्ष्मत्वात् न पठ्यते ।

  109. यतस्तु
  110. शब्दादिना--टि०

  111. ०न्येन ज्ञानेन E. N.

  112. प्रदर्शितो A. C. P. N.

  113. अर्थः--टि०

  114. ०योः तद्व109

  115. च्च
  116. यथा C.

  117. च्च
  118. अनियतोऽर्थः--टि०

  119. मानसविकल्प०--टि०

  120. चालिङ्गजेन C. D. A. B. P. H. E. N.

  121. लिङ्गम्--टि०

  122. सत्त्वासत्त्वयोः--टि०

  123. षा
  124. वे
  125. अनियतोर्थः--टि०

  126. समर्थार्थप्राA. H. P. N. ०समर्थप्रा० B. E.

  127. तदेव तेन शास्त्रे B. H.

  128. इति तद भवति सम्यग्ज्ञानमिति शेषः--टि०

  129. क्त
  130. ल्प
  131. गतार्था
  132. त्वानियत
  133. ज्ञानेन--टि०

  134. तदेव तेन प्रा० C. D.

  135. ननु च यदि उपदर्शितार्थप्रापणात् प्रमाणं सम्यग्ज्ञानं शुक्लशङ्खे पीतज्ञानं कुञ्चिका
    विवरमणिप्रमायां मणिज्ञानम्, अर्धरात्रे मध्याह्नकालग्राहिस्वप्नज्ञानं च प्रमाणमाप्नोति ।
    एभिरुपदर्शितार्थस्यार्थमात्रस्य प्राप्तेस्ततश्च सम्यग्ज्ञानमित्याशङ्क्याह--टि०

  136. अर्थाधिगमात्मकत्वं हि प्रापकत्वमि० C. D. अर्थक्रियासमर्थवस्त्वधिगमात्मकत्वम्--B.

  137. प्रापणमि० N.

  138. शङ्खा
  139. शङ्
  140. ०न्याकारवस्तुग्राहि--B. C. D.

  141. ०वरकदेशस्थे--A. B. C. D. P. E. H. N.

  142. ०अर्धरात्रकालवस्तुनः N. अर्धरात्रः कालो यस्य मध्याह्नकालवस्तुनः टि० ।

  143. ननु देश A. P. E.

  144. तदेव प्रा० D. A. P. E.

  145. तं
  146. कथं पूर्वशब्दः कारणे वर्त्तते इत्याह--टि०

  147. शब्दापादाने A. B.

  148. अव्यवहितम्--टि०

  149. मन्यते A. H.

  150. किमनन्तरकारणं ज्ञानं भवति यदपेक्षया व्यवहितस्य ग्रहणार्थं पूर्वग्रहणं
    कृतमित्याह--टि०

  151. तयोर्यत्--A. P. H. E. N.

  152. ०निर्भासे तु--A. C. P. H. N. निर्भासात्तु B. E. D.

  153. प्रवृत्तिस्तथापि--A. P. H. ०प्राप्तिहेतुः तथापि C

  154. ससन्देहाः--टि०

  155. ज्ञाने B. P. H.

  156. साशङ्का अर्थे ज्ञाते A. P. H.

  157. नास्तीदं पदं--A. B. D. P. H. E. N.

  158. ०णीयोऽनु० A. ०णीयोप्यनु B. H. N. ०णीयोपि ह्यनु० C. D.

  159. अर्थहेतुनिबन्धना--टि० ।

  160. हेयस्य हा०--A. B. P. H. E. N.

  161. सिद्धिरुच्यते B.

  162. अर्थ उपयाच्ञायाम्--धातुपाठ १०. ३७३ ।

  163. प्रवृत्तः--D.

  164. न च प्र० B. H. न प्रकार C. P. E.

  165. निबन्धनेति A. B. D. P. H. E.

  166. निबन्धनैवेति A. P. H. E.

  167. एवमिति सम्यग्ज्ञानवत्--टि०

  168. ततो मिथ्याज्ञानात्--टि०

  169. सिद्धेः B

  170. सम्यक् न पठ्यते ।

  171. ब्रूयात् पुरु० B. C. P. H. E.

  172. सिद्धिः सम्य० A. C. P. H. E.

  173. सर्वा सम्य० D.

  174. तस्मात् P.

  175. तद्व्युत्पा० A. P. H. E.

  176. ननु बहुव्रीहिणा सर्वपुरुषार्थसिद्धिरुच्यते । ततः प्राधान्यात् तच्छब्देन तत्सम्बन्धो
    युक्तो न तु ज्ञानस्येत्याह--टि०

  177. यद्यपि समा० C.

  178. एवं मन्यते--विप्रतिपत्तिनिराकरणद्वारेण सम्यग् ज्ञाप्यतेऽनेन प्रकरणेनेति वक्ष्यमाण
    लक्षणयुक्तं सम्यग्ज्ञानं नान्यलक्षणयुक्तमिति स्वरूपकथनम् । तामेव विप्रतिपत्तिं क्रमेण
    दर्शयति--टि०

  179. प्रतिपाद्यते व्युत्पाद्यत इति E. P.

  180. द्विविधम्--इति इति नास्ति H.

  181. द्वे विधे B.

  182. स्मार्यते समयं परः प्रमाणवा० ४. २६७--सं० ।

  183. स्मा
  184. वे
  185. प्रमारू
  186. द्वे सम्य० A. P. E.

  187. ननु सम्यग्ज्ञानलक्षणे कथिते सति पश्चात् तद्भेदः प्रदर्शयितुं युज्यत इत्याह--टि०

  188. व्यक्तिभेदे प्रद० A. P. H. E. N. भेदे प्रद० B. व्यक्तिभेदे च दर्शिते D.

  189. लक्षणभेदकथ० A. B. D. P. H. E. N.

  190. C. अप्रदर्शिते व्य० A. E.

  191. नास्ति इति पदं B. P. H. E. N. प्रतिषु किन्तु विद्यते तत्पदं C. D. प्रतयोः ।

  192. ना
  193. व्यक्ति
  194. चानेनै
  195. त्वाधि
  196. उपसर्ग--टि०

  197. ननु चास्यां व्युत्पत्तौ इन्द्रियज्ञानस्यैव प्रत्यक्षशब्दवाच्यता स्याद् न योगिज्ञानादे
    रित्याह--टि०

  198. इन्द्रियज्ञानेऽक्षाश्रितत्वमर्थसाक्षात्कारित्वं च समवेतम्--टि०

  199. अनेन त्वलक्षाश्रि० A.

  200. एकस्मिन्निन्द्रियज्ञाने--टि०

  201. एकार्थसम्बद्धम्--टि०

  202. लभ्यते--B. N.

  203. ब्दा
  204. नत्वा
  205. इन्द्रियज्ञान० A. P. H. E.

  206. जातिः--टि०

  207. सामान्यलक्षण०--टि० अर्थसारूप्य०--टि०

  208. गृहीतपक्ष० B.

  209. स्थो
  210. कत्वं
  211. मित्य
  212. इत्येकदेशः A. C. P. E. H.

  213. प्रत्यक्षत्वमनू० B. D. P. E. H. N.

  214. त्वं विधी० B.

  215. ननु प्रत्यक्षस्याद्याप्यसिद्धत्वात् कथमनूद्यत्वं सम्भवतीत्याह--टि०

  216. प्यं
  217. ननु च तयोरप्रसिद्धत्वात् प्रत्यक्षस्याप्यप्रसिद्धिरेव, प्रत्यक्षस्यैतत्स्वभावत्वादित्याह--टि०

  218. ०षां सिद्धं A. C. P. H. E.

  219. पोढत्वाभ्रा० C. D.

  220. सर्वासु प्रतिषु कल्पनास्वभावरहितमित्यर्थः इति पाठस्य सत्त्वेऽपि प्रदीपानुसारी
    पाठोऽत्र गृहीतः ।--सं० ।

  221. ०क्षमं वस्तु० A. P. E.

  222. ०धिधर्मात्म० P. H.

  223. धर्मोत्तरे सर्वत्र प्रतिषु कल्पनास्वभावरहितम् इत्येव पाठो लभ्यते न तु कल्पनास्व
    भावेन रहितम्
    इति ।

  224. कल्पनाभ्रान्त०--टि०

  225. निराकरणार्थम् A. C. P. E. H. N.

  226. प्रमात्रा--टि०

  227. गच्छदवृक्षदर्शनम्--टि०

  228. ता
  229. ०गामी वृक्षः--C.

  230. यो देशो यस्य--टि०

  231. ०प्यते न स दृष्ट इति--C.

  232. देव च वृ० B. D.

  233. तथेत्यारभ्य विप्रतिपत्तिनिराकरणार्थमित्यन्तः पाठो नास्ति--A. P. E. H.

  234. सविकल्पकज्ञानमपि प्रत्यक्षमित्युक्तं मीमांसकैः यथा अस्ति ह्यालोचना मीमांसा
    श्लो० प्रत्यक्षसूत्र--श्लो० ११२
    इत्यादि । एतस्य विप्रतिपत्तेः--टि०

  235. विप्रतिपत्तिनिरासार्थम्--B. C. D. N.

  236. सामान्ये--टि०

  237. ०वादग्रह० E. ०वादकत्वग्रह C.

  238. न किञ्चित् प्रयोजनम्--टि०

  239. ०भासप्र० B. P. E. H. N.

  240. अभिलापेति--E. P. अभिलापेत्यादि इति नास्ति--A. B. H. N.

  241. ननु न239

  242. यद्यपि तस्मिन् ज्ञाने आकारयोर्मिलनं तथापि शब्दार्थयोः संसर्गो
    नास्तीत्याह--टि०

  243. अभिलाप्यते--A. P. H. E.

  244. नास्ति--अभिलापसंसर्गः इति--A. P. E.

  245. वाच्यरूपत्वेन--टि०

  246. ०ज्ञानेऽभिधानाभिधेययोः--B.

  247. ०कारौ निविष्टौ B.

  248. रा
  249. अभिधेयाभासो A. P. H. E. अभिधेयाकाराभासो--N.

  250. ०लापेन संसृ० A. P. H. E. N.

  251. भवति इति नास्ति B. D.

  252. ०सृष्टप्रतिभासा D. संसृष्टप्रतिभासा B.

  253. नास्ति कल्पना इति A. B. P. H. E. N.

  254. संगृह्यते C.

  255. ०ग्रहणेन तु C.

  256. बालकल्पना--टि०

  257. ०सृष्टप्रतिभासा C. A.

  258. नास्ति बालकस्य इति A. P. E.

  259. योग्यत्वावसितिः C. D. B.

  260. ननु च विकल्पज्ञानस्यानियतप्रतिभासित्वमेव न सिद्धम्--टि०

  261. उत्तरमाह--टि०

  262. धर्मोत्तरे सर्वप्रतिषु पूर्वदृष्टस्य इति पाठः । किन्त्वत्र प्रदीपानुसारी पाठो
    गृहीतः ।--सं०

  263. धर्मोत्तरे सर्वप्रतिषु पूर्वदृष्टस्य इति पाठः । किन्त्वत्र प्रदीपानुसारी पाठो
    गृहीतः ।--सं०

  264. सन्निहितमात्रग्रा० A. P. H. E. N.

  265. इन्द्रियविज्ञानम्--टि०

  266. एतस्य इन्द्रियग्राहिणो ज्ञानस्य--टि०

  267. वाच्यवाचकभावसद्भावेऽपि अभिलापसंसृष्टार्थं सद् विज्ञानं सविकल्पकम्, अन्यथा
    निर्विकल्पकमित्यर्थः--टि०

  268. श्रोत्रविज्ञानं B. D. N.

  269. तर्हि स्व० B.

  270. शब्दादिकं घटादिकं वा--टि०

  271. नास्ति A. P. H. E.

  272. ग्रहणकाले--टि०

  273. स्मर्यमाणसंकेतस्य--टि०

  274. श्रोत्रविज्ञानं--B. D. N.

  275. सूत्रेण--टि०; परेण सूत्रेण सं० B.

  276. द्रष्टव्यमिति अध्याहारः--टि०

  277. तो
  278. ०मिदं भ्रम० B.

  279. मन्दं भ्रम्य A; मन्दं हि भ्राम्य० C. D. B. N.

  280. ज्वलितरूपस्त० B. D.

  281. ०ध्यात्मिकं भ्रान्तिका० B. D.

  282. ज्ञानस्य--टि०; अविकृते इन्द्रिये भ्रान्त्ययोगात्--B.

  283. नयने कार्य B. D. N.

  284. ०लातादौ--A. P. H. N.

  285. एतैर० B. D.

  286. वैभाषिकैः--टि०

  287. निरासार्थम्--B. C. D.

  288. लोऽत्र
  289. मानसे च प्रत्य० B. D.

  290. परैर्दोष० D.

  291. अस्पष्टम्--सं०

  292. इन्द्रियविज्ञान० B.

  293. ०स्येति अनन्तरः B. D.

  294. नास्ति--C.

  295. इन्द्रियविज्ञान०--C.

  296. इन्द्रियविज्ञान० A. B. D. P. H. E. N.

  297. अत्र प्रदीपसम्मतः--एकार्थक्रियाकारित्वेन इति पाठः ।--सं०

  298. भ्यां मनो D. B.

  299. ०नयोर्न परस्प० A. C. P. H. E. N.

  300. परस्परस्य सह B. D.

  301. स्वविषयानन्तरेत्यादिना--टि०

  302. आलम्बनप्रत्ययभूतेनापि A. B. C. D. P. H. E. N. यदा योगिना परस्यै
    वंविधज्ञानमालम्ब्यते तदालम्बनभूतेन तेन च योगिज्ञानं जन्यते इति--टि०

  303. अपिशब्दो भिन्नक्रमे--योगिज्ञानमपि इति--टि०

  304. बौद्धानां मते समनन्तरप्रत्ययेति उपादानकारणमुच्यते--टि०

  305. कृतम् इति नास्ति D. B.

  306. श्चाव्यव D. B.

  307. ०न्द्रियविज्ञान--C.

  308. मनोज्ञान A. B. P. H. E.

  309. ०क्षमुक्तं B--

  310. अत्र परस्यायमाशयः--मनोविज्ञानमिन्द्रियसव्यपेक्षम् । अथ चेन्द्रियविज्ञानं308

  311. ना

  312. दन्यो विषयस्तस्य । ततोऽन्धबधिराद्यभावो व्यवहितस्य नीलादेर्ग्रहणं च प्राप्नोतीत्याह
    यदेत्यादि । अयमर्थः--यस्मादिन्द्रियविज्ञानविषयोपादेयभूतः क्षण एको गृहीतक्षणो न भवत्यस्य
    विषयः, अन्धबधिरादेश्च नेन्द्रियज्ञानविषयसहकारि विद्यते तेन तेषां न मनोविज्ञानं
    भवतीत्यर्थः--टि०

  313. ना
  314. कल्पितः--टि०

  315. ०न्द्रियज्ञान० A. B. C. P. H. E. N.

  316. ०भूतः क्षण एको गृहीतः D.

  317. प्रसङ्गोऽपि निर० D.

  318. कुष्ठि
  319. ०पि ज्ञानस्य B. D.

  320. का
  321. द्रष्टव्योऽभिधर्मकोषः--पञ्च बाह्या द्विविज्ञेयाः-- १. ४८.

  322. त्थः
  323. पङ्क्तिबाह्यं लिखितः पाठो न पठ्यतेऽस्पष्टत्वात्--सं०

  324. सर्वचित्तेत्यादि नास्ति A. C.

  325. मात्रावग्राहि C.

  326. ०मात्मसंवे० D.

  327. मीमांसकान् प्रति विज्ञानं स्वसंवेदनप्रत्यक्षमुक्तम् । यश्च सांख्योऽपि बाह्यरूपाः
    सुखादयः
    इति मन्यते तं प्रत्याह--टि० । इह रूपादौ D.

  328. ०मानेऽन्तरः A. B. C. D. P. H. E.

  329. ०कालं वेद्यते C.

  330. सातादिरू० P. H. E. N.

  331. इति वक्तुं शक्यम्--A. P. H. E.

  332. सातादिरूपेण A. C. D. P. H. E. N. सातानुरूपेण--B.

  333. सातादिरूपोऽयं A. C. P. E. N.

  334. स्यात् तस्य A. C. P. E.

  335. पङ्क्तिबाह्यं लिखितं सम्यक् न पठ्यते--सं०

  336. सातदिरूप० C.

  337. नीलादर्थाद० C. D.

  338. सातरूपत्वमनु० D.

  339. ०स्ति विज्ञा० D.

  340. ज्ञानरूपं वेदनं A. B. P. H. E. N. ज्ञानस्वरूपवेदनं C. D.

  341. तस्मात्--A. B. C. P. E. H. N.

  342. ०ख्यातुकाम आह C. D.

  343. यथावस्थितः--टि०

  344. दुःखसमुदयमार्गनिरोधाः । तत्र दुःखं संसारिणः स्कन्धाः । समुदयो रागादिगणः ।
    मार्गः क्षणिकत्वभावना । निरोधो मोक्षः ।--टि०

  345. ०र्थावभासस्य B. N.

  346. स्फुटाभत्वस्य--टि०

  347. प्रकर्षगतिः A. P. H. E. N.

  348. त्वं प्रक० E.

  349. जातं ज्ञानं भाव्य० C. D.

  350. भाव्यमानस्य सं० A. B. P. H. E.

  351. र्ण
  352. ?
  353. कृष्य
  354. दे
  355. ०हितग्राहि० B. C.

  356. ०ग्राहित्वादस्फुटाभं सविकल्पकम् C. अस्फुटाभम् । अस्फुटा
    भत्वात् सविकल्पकं--A. P. अस्फुटाभम् । अस्फुटाभत्वादेव च सवि० D. B. H. E. N.

  357. र्श्व
  358. शुभचित्तैकाग्र्यम्--टि०

  359. यस्यास्तीति स C.

  360. परिसमाप्त्यर्थः A. P. H. E. N.

  361. तस्य प्रत्यक्षस्य C. तस्य चतुर्विधप्रत्य० A. P. H. E. N.

  362. पर्यायग्राह्य इत्यर्थः--टि०

  363. अर्थक्रियाकारित्वम्--टि०

  364. तत्र नास्ति--A. B. D. P. H. E.

  365. प्रत्यक्षग्राह्यम् A. B. P. H. E.

  366. द्ध
  367. हि प्रमाणस्य विषयः A. P. H. N.

  368. सामान्ये--टि०

  369. ऽनर्थेऽनर्थाध्य० A. P. H.

  370. सामान्यग्राहि--टि०

  371. इत्याह--क्षणस्येति
  372. नाध्यवसी० C. D. N.

  373. ०सीयते ततश्च स्व० D.

  374. ०मध्यवसितम् A. B. D. P. H. E. N.

  375. ०षयोऽस्यानुमा० C. D.

  376. रूपे
  377. से
  378. ज्ञानस्य विषयः A. P. H. E. N.

  379. स स्फुटा० B. C. D.

  380. देशावस्थित A. B. C. P. H. E. N.

  381. तान्येव हि स्व० C.

  382. पाणिनि २. ३. २१.

  383. ०क इवाव D.

  384. परमार्थोऽकृ० A. B. C. P. H. E. N.

  385. स एव च B. H. E. N.

  386. प्रत्यक्षविषयो A. B. C. D. P. H. E. N.

  387. पङिक्तबाह्यं लिखितं न पठ्यते--सं०

  388. सामान्यात्--टि०

  389. न दृश्य A. B. P. H. E. N.

  390. विकल्पविषयात्--टि०

  391. ०क्रियाभावात्--A. B. P. H. E. N.

  392. विषयम् A. B. P. H. E. N.

  393. अन्यदित्यादि--नास्ति A. P. H. E. N.

  394. तस्मात् सामा० B.

  395. ततस्तस्मात् सामा० B.

  396. ने
  397. बहुव्रीहि--टि०

  398. तदेव प्रत्य० C.

  399. प्रत्यक्षं तदेव A. B. P. H. E.

  400. प्रत्यक्षस्य ज्ञान० D.

  401. तस्मादर्थादुत्प० A. P. H. E. तस्माद् ग्राह्यादर्थादुत्प० N.

  402. अर्थदर्शन A. P. H. E. N.

  403. अत्र पङ्क्तिबाह्यं किञ्चिल्लिखितमस्ति । सूक्ष्मत्वात् न पठ्यते--सं०

  404. स्य
  405. ०रूप्यं यत् सादृ० B. D.

  406. ०याद् ज्ञान० A. C. P. H. E. N.

  407. तच्च सादृ० A. P. E.

  408. नास्ति A. B. C. P. H. E. N.

  409. प्रथमः परिच्छेदः B. C.

  410. मेवे
  411. ततः सिद्धेः B.

  412. भ्यो ज्ञानं D. B.

  413. साधारणत्वाच्चक्षुरादीनाम्--टि०

  414. स्थापकभा० A. B. C. D. P. E. H. N.

  415. ज्ञानस्य चेत् A. C. P.

  416. ०ते । सदृशमनुभूयमानं तद्वि० A. B. P. H. E. N. ०ते । सदृशमनुभूय तद्वि० C. D.

  417. न च निर्वि० C.

  418. रूपत्वं नात्मा० C.

  419. ०रूपत्वम् A. C. D. P. H. E.

  420. इतिकरणेनाभ्युपगमस्य स्वरूपं चेत्यनेनाभ्युपगमं दर्शयति । इति पाठोऽष्टम
    पंक्तिसम्बद्धत्वेन पक्तिबाह्यभागे लिखितः प्रतौ दृश्यते किन्तु तस्य कुत्र निवेश इति न
    ज्ञायते--सं०

  421. ज्ञानेऽवस्था० A. P. H. E. N.

  422. दृष्टत्वेना० A. B. C. D. P. H. E. N.

  423. ०क्षणं विक० A. C. D.

  424. भवादवस्यन्ति A. C. P. H. E. N.

  425. प्रमाणमिति न्यायबिन्दुटीकायां प्रथमः परिच्छेदः समाप्तः ॥ मङ्गलमस्तु ॥ A.
    प्रमाणमिति आचार्यधर्मोत्तरविरचितायां न्यायबिन्दुटीकायां प्रथमः परिच्छेदः समाप्तः । C.

  426. त्यन्तेन