334

सङ्ग्रहदेशत्वाद् द्रव्यार्थः । द्रव्यमपि गुणसन्द्रावः, गुणानामेकीभावेन द्रवणं
तेनापि तद्वशित्वात् ।


उपनिबन्धनमस्य दु3820विहा पण्णवणा पण्णत्ता--जीवपण्णवणा अजीवपण्णवणा च प्रज्ञा
पनासू॰ १ । ९
। किमिदं भंते ! लो+एत्ति पवुच्चति ? गोयमा । जीवा चेव अजीवा चेव, एवं रयणप्पभा
जाव ईसीपब्भारा समयावलियादि


वाक्यम्, किं कारणम् ? तस्मात् सर्वसर्वात्मकत्वादेव, यस्माद्देवदत्तोऽपि गवात्मकोऽभ्याजात्मकश्च तथा
प्रवर्तनात् तत्तदापत्तेः, तान्यपि तथेति तस्मात् सर्वसर्वात्मकत्वात् पृथक् पृथक् सर्वं पदं वाक्यमिति ।
एतस्य विध्युभयनयस्य द्रव्यार्थभेदोऽर्थः पूर्वविरुद्धत्वान्नयानामविकल्पार्थाद् विधिविधिनयाद् विकल्पार्थ
द्रव्यार्थतया भिद्यते ।


२३९-२ 3821र्षोक्तानां नयानां कस्मिन्नन्तर्भावः ? इत्यत आह --सङ्ग्रहदेशत्वाद् द्रव्यार्थः, सङ्ग्रहनयस्यापि
शतधा भेदात् तद्देशस्तदेकदेशो द्रव्यशब्दार्थः । कतमस्मिन् विग्रहे इति चेत्, उच्यते --द्रव्यमपि
गुणसन्द्रावः ।
तद्व्याख्या--सम् एकीभावे, द्रु गतौ पा॰ धा॰ ९४५, तस्माद् गुणानामेकीभावेन
द्रवणम्,
कारणे कार्यस्य सत्त्वात् सतामेव सुखादीनां रूपादीनां पृथक् पृथक् सन्निहितानामैक्यगमना
ज्जीवपुद्गलपरिणामः सङ्गमनम् । आह--विध्युभयनयत्वात् सन्निहिततद्विधशक्तीश्वरपृथक्त्वादण्वादीनां
3822देकैकसर्वात्मकत्वाच्च तेषां भवतु एकीभावः, मा भूदीश्वरस्येति । नेत्युच्यते, तेनापि तद्वशित्वात्
सन्निहिततच्छक्तिनापि सहेश्वरेणैकीभावे तच्छक्तिव्य3823क्तेर्नान्यथेति । अत ए3824व चास्य नयस्याद्वैतवादाद् भेदः ।


आह--किं स्वमनीषिकयैतदुच्यते ? आहोस्विदस्त्यस्य किञ्चिदुपनिबन्धनमार्षमपि ? इति । अस्ति
इत्युच्यते, उपनिबन्धनमस्य--दु3825विहा पण्णवणा प3826ण्णत्ता जीवपण्णवणा अजीवपण्णवणा चेति ।
अथवा 3827किमिदं भंते ! लो+एत्ति पवुच्चति ? गोयमा ! जीवा चेव अजीवा चेव, एवं रयणप्पभा
जाव 3828ईसीपब्भारा समयावलियादि ।


इति विध्युभयारस्तृतीयो नयचक्रस्य ॥

  1. से किं तं पन्नवणा ? पन्नवणा दुविहा पन्नत्ता, तं जहा--जीवपन्नवणा य अजीवपन्नवणा य । इति प्रज्ञापनासूत्रे पाठः ॥

  2. अर्थोक्तानांभा॰अथोक्तानां य॰

  3. तदै॰ प्र॰ ॥

  4. ॰व्यक्ति॰ ?

  5. एवास्य भा॰

  6. दुविधभा॰

  7. भा॰वि॰ विना पन्नत्ता

  8. किमिदं लो+एत्ति पवुच्च+इ गो+अमाय॰

  9. ईसि॰भा॰