kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam //3.52//

uktā kvacit kvacit saṃyamāt sarvajñatā, sā ca na niḥśeṣajñatā/ api tu prakāramātravivakṣayā, yathā sarvair vyañjanair bhuktam iti/ atra hi yāvanto vyañjanaprakārās tair bhuktam iti gamyate na tu niḥśeṣair iti/ asti ca niḥśeṣavacanaḥ sarvaśabdo yathopanītam annaṃ sarvam aśitaṃ prāśakeneti/ tatra hi niḥśeṣam iti gamyate/ tad iha niḥśeṣajñatālakṣaṇasya vivekajajñānasya sādhanaṃ saṃyamam āha --- kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam/ kṣaṇapadārthaṃ nidarśanapūrvakam āha --- yatheti/ loṣṭasya hi pravibhajyamānasya yasminn avayave+alpatvatāratamyaṃ vyavatiṣṭhate so 'pakarṣaparyantaḥ paramāṇur yathā tathāpakarṣaparyantaḥ kālaḥ kṣaṇaḥ, pūrvāparabhāgavikalakālakaleti yāvat/ tam eva kṣaṇaṃ prakārāntareṇa darśayati --- yāvatā veti/ paramāṇumātraṃ deśam atikrāmed ity arthaḥ/ kramapadārtham āha --- tatpravāheti/ tatpadena kṣaṇaḥ parāmṛśyate/ na cedṛśaḥ kramo vāstavaḥ kiṃ tu kālpanikas tasya samāhārarūpasyāyugapadupasthiteṣu vāstavatvena vicārāsahatvād ity āha --- kṣaṇatatkramayor iti/ ayugapadbhāvikṣaṇadharmatvāt 170 kramasya kṣaṇasamāhārasyāvāstavatvāt kṣaṇatatkramayor apy avāstavatvaṃ samāhārasya naisargikavaitaṇḍikabuddhyatiśayarahitā laukikāḥ pratikṣaṇa eva vyutthitadarśanā bhrāntā ye kālam īdṛśaṃ vāstavam abhimanyanta iti/ tat kiṃ kṣaṇo+apy avāstavo nety āha --- kṣaṇas tu vastupatito vāstava ity arthaḥ/ kramasyāvalambanam avalambaḥ so+asyāstīti krameṇāvalambyate vaikalpikenety arthaḥ/ kramasya kṣaṇāvalambanatve hetum āha --- kramaś ceti/ kramasyāvāstavatve hetum āha --- na ceti/ co hetvarthe/ yas tu vaijātyāt sahabhāvam upeyāt taṃ pratyāha --- kramaś ca na dvayor iti/ kasmād asaṃbhava ity ata āha --- pūrvasmād iti/ upasaṃharati --- tasmād iti/ tat kim idānīṃ śaśaviṣāṇāyamānā eva pūrvottarakṣaṇā nety āha --- ye tv iti/ anvitāḥ sāmyena samanvāgatā ity arthaḥ/ upasaṃharati --- teneti/ vartamānasyaivārthakriyāsu svocitāsu sāmarthyād iti //3.52//