tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam //3.54//

tad evaṃ viṣayaikadeśaṃ vivekajajñānasya darśayitvā vivekajaṃ jñānaṃ lakṣayati --- tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam/ vivekajaṃ jñānam iti lakṣyanirdeśaḥ/ śeṣaṃ lakṣaṇam/ saṃsārasāgarāt tārayatīti tārakam/ pūrvasmāt prātibhād viśeṣayati --- sarvathāviṣayam iti/ paryāyā avāntaraviśeṣāḥ/ ata eva vivekajaṃ jñānaṃ paripūrṇaṃ nāsya kvacit kiṃcit kathaṃcit kadācid agocara ity arthaḥ/ āstāṃ tāvaj jñānāntaraṃ saṃprajñāto+api tāvad asyāṃśaḥ/ tasmād ataḥ paraṃ kiṃ paripūrṇam ity āha --- asyaivāṃśo yogapradīpaḥ saṃprajñātaḥ/ kim upakramaḥ kim avasānaś cāsāv ity āha --- madhumatīm iti/ ṛtaṃbharā prajñaiva madhu modakāraṇatvāt/ yathoktaṃ prajñāprāsādam āruhyeti/ tadvatī madhumatī dhiyo+avasthā tām upādāya yāvad asya parisamāptiḥ saptadhā prāntabhūmiḥ prajñā/ ata eva vivekajaṃ jñānaṃ tārakaṃ bhavati/ tadaṃśasya yogapradīpasya tārakatvād iti //3.54//