148

bhuvanajñānaṃ sūrye saṃyamāt //3.26//

bhuvanajñānaṃ sūrye saṃyamāt/ ā dhruvādito merupṛṣṭhāt/ tad evam anena saṃgrahaślokāntena saṃkṣepataḥ sapta lokān upanyasya vistareṇāha --- tatrāvīcer iti/ ghanaśabdena pṛthivy ucyate/ bhūmiḥ sthānam ity arthaḥ/ ete mahānarakā anekopanarakaparivārā boddhavyāḥ/ etān eva nāmāntareṇopasaṃharati --- maheti/ tasya sūryapracārād rātriṃdivaṃ lagnam iva vartate/