te samādhāv upasargā vyutthāne siddhayaḥ //3.37//

kadācid ātmaviṣayasaṃyame pravṛttas tatprabhāvād amūr arthāntarasiddhīr adhigamya kṛtārthamanyaḥ saṃyamād viramed ata āha --- te samādhāv upasargā vyutthāne siddhayaḥ/ vyutthitacitto hi tāḥ siddhīr abhimanyate/ janmadurgata iva draviṇakaṇikām api draviṇasaṃbhāram/ yoginā tu samāhitacittenopanatābhyo+api tābhyo virantavyam/ abhisaṃhitatāpatrayātyantikopaśamarūpaparamapuruṣārthaḥ sa khalv ayaṃ kathaṃ tatpratyanīkāsu siddhiṣu rajyeteti sūtrabhāṣyayor arthaḥ //3.37//