118 samasthitorujaṅghaṃ ca svastikāṅghrivarāmbujam/ cintayed brahmabhūtaṃ taṃ pītanirmalavāsasam// kirīṭacārukeyūrakaṭakādivibhūṣitam/ śārṅgacakragadākhaḍgaśaṅkhākṣavalayānvitam// cintayet tanmayo yogī samādhāyātmamānasam/ tāvad yāvad dṛḍhībhūtā tatraiva nṛpa dhāraṇā// etad ātiṣṭhato+anyad vā svecchayā karma kurvataḥ/ nāpayāti yadā cittaṃ siddhāṃ manyeta tāṃ tadā" viṣṇupurāṇam 6.7.77--85 iti //3.1//

tatra pratyayaikatānatā dhyānam //3.2//

dhāraṇāsādhyaṃ dhyānaṃ lakṣayati --- tatra pratyayaikatānatā dhyānam/ ekatānataikāgratā/ sugamaṃ bhāṣyam/ atrāpi purāṇam ---

"tadrūpapratyayaikāgryasaṃtatiś cānyaniḥspṛhā/ tad dhyānaṃ prathamair aṅgaiḥ ṣaḍbhir niṣpādyate nṛpa" viṣṇupurāṇam 6.7.89 iti //3.2//

tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ //3.3//

dhyānasādhyaṃ samādhiṃ lakṣayati --- tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ/ vyācaṣṭe --- dhyānam eveti/ dhyeyākāranirbhāsam iti/ dhyeyākārasyaiva nirbhāso na dhyānākārasyeti/ ata evāha --- śūnyam iti/ nanu śūnyaṃ cet kathaṃ dhyeyaṃ prakāśetety ata āha --- iveti/ atraiva hetum āha --- dhyeyasvabhāvāveśād iti/ atrāpi purāṇam ---

"tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat/ manasā dhyānaniṣpādyaṃ samādhiḥ so+abhidhīyate" viṣṇupurāṇam 6.7.90 iti//

dhyeyād dhyānasya bhedaḥ kalpanā taddhīnam ity arthaḥ/ aṣṭāṅgayogam uktvā khāṇḍikyāya keśidhvaja upasaṃjahāra ---